BhG 6.20-23

yatroparamate cittaṃ niruddhaṃ yoga-sevayā
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati
sukham ātyantikaṃ yat tad buddhi-grāhyam atīndriyam
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ
yasmin sthito na duḥkhena guruṇāpi vicālyate

taṃ vidyād duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitam
sa niścayena yoktavyo yogo nirviṇṇa-cetasā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yatra (when) yoga-sevayā (by pracice of yoga) niruddham (restrained) cittam (mind) uparamate (it stops),
yatra ca (and when) ātmanā eva (by the self only) ātmānam (self) paśyan (seeing) ātmani (in the self) tuṣyati (he is pleased),
[yatra] (when) ayam (he) yat (that which) buddhi-grāhyam (to be grasped by intelligence) atīndriyam (beyond the senses) ātyantikam (endless) tat (that) sukham (happiness) vetti (he knows),
yatra ca eva (and when only) sthitaḥ (situated) tattvataḥ (truly) na calati (he does not move),
yam ca (and that which) labdhvā (after obtaining) tataḥ (after that) aparam (other) lābham (gain) adhikam (superior) na manyate (he does not think),
yasmin (in which) sthitaḥ (situated) guruṇā (by heavy) duḥkhena api (even by distress) na vicālyate (he is not shaken),
tam duḥkha-saṁyoga-viyogam (that separation from contact with distress) yoga-saṁjñitam (called yoga) vidyāt (he should know).
anirviṇṇa-cetasā (with the undepressed mind) saḥ (that) yogaḥ (yoga) niścayena (certainly) yoktavyaḥ (to be practiced) [asti] (it is).

 

grammar

yatra av.where, in which place, when (correlative of: tatra);
uparamate upa-ram (to desist) Praes. Ā 1v.1it stops;
cittam citta (cit – to perceive, to think) PP 1n.1 n.thought; mind, consciousness;
niruddham niruddha (ni-rudh – to hold back, to restrain) PP 1n.1 n.restrained;
yoga-sevayā yoga-sevā 3n.1 f.; TP: yogasya sevayetiby practice of yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; sev – to serve, sevā – service, attendance, worship);
yatra av.where, in which place, when (correlative of: tatra);
ca av.and;
eva av.certainly, just, merely;
ātmanā ātman 3n.1 m.with the self;
ātmānam ātman 2n.1 m.self;
paśyan paśyant (dṛś – to see) PPr 1n.1 m.[while] seeing;
ātmani ātman 7n.1 m.in the self;
tuṣyati tuṣ (to become calm, to be pleased) Praes. P 1v.1he is pleased;

*****

sukham sukha 2n.1 n.pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
ātyantikam ātyantika 2n.1 n.perpetual, infinite, endless (from: aty-anta – beyond the end, perpetual, very great);
yat yat sn. 2n.1 n.that which;
tat tat sn. 2n.1 n.that;
buddhi-grāhyam buddhi-grāhya 2n.1 n.; TP: buddhyā grāhyam itito be grasped by intelligence (from: budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion; grah – to take, PF grāhya – to be taked);
atīndriyam ati-indriya 1n.2 n.beyond the senses (from: ati – prefix: beyond; ind – to be powerful, indriya – the senses);
vetti vid (to know, to understand) Praes. P 1v.1he knows;
yatra av.where, in which place, when (correlative of: tatra);
na av.not;
ca av.and;
eva av.certainly, just, merely;
ayam idam sn. 1n.1 m.he;
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.staying, situated;
calati cal (to move, to shake) Praes. P 1v.1he moves;
tattvataḥ av.truly (from: tat – to, abst. tat-tva – truth, reality; indeclinable ablative with an ending: –tas);

*****

yam yat sn. 2n.1 m.that which;
labdhvā labh (to obtain, to gain) absol.after obtaining;
ca av.and;
aparam a-para 2n.1 m.other, later, different;
lābham lābha 2n.1 m.gain, profit (from: labh – to obtain, to gain);
manyate man (to think) Praes. Ā 1v.1he thinks;
na av.not;
adhikam adhika 2n.1 m.additional, subsequent, superior;
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
yasmin yat sn. 7n.1 m. in which;
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.staying, situated;
na av.not;
duḥkhena duḥkha 3n.1 n.by distress, by pain; (from: dur / dus – prefix: difficult, bad, hard; kha – cavity, hole, nave; duḥ-kha – pain, difficulty; literally: bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth; or from: duḥ-sthā; opposite to: sukha – joy, happiness);
guruṇā guru 3n.1 m.by heavy, by great;
api av.although, moreover, besides, even;
vicālyate vi-cal (to move, to shake) Praes. pass. 1v.1he is shaken;

*****

tam tat sn. 2n.1 m.that;
vidyāt vid (to know, to understand) Pot. P 1v.1he should know;
duḥkha-saṁyoga-viyogam duḥkha-saṁyoga-viyoga 2n.1 m.; TP: duḥkhasya saṁyogena viyogam itiseparation from contact with distress (from: dur / dus – prefix: difficult, bad, hard; kha – cavity, hole, nave; duḥ-kha – pain, difficulty; literally: bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth; or from: duḥ-sthā; opposite to: sukha – joy, happiness; sam-yuj – to yoke, to join, to engage, saṁyoga – connection, union; vi-yuj – to disjoin, to abandon, viyoga – separation);
yoga-saṁjñitam yoga-saṁjñita 2n.1 m.called yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; sam-jñā – to be of one opinion, to understand, caus. PP saṁjñita – made known, communicated, called);
saḥ tat sn. 1n.1 m.he;
niścayena av. (3n.1 m.) certainly (from: niś-ci – to ascertain, to determine, niś-caya – certainty, fixed opinion);
yoktavyaḥ yoktavya (yuj – to yoke, to join, to engage) PF. 1n.1 m.to be engaged, to be practiced;
yogaḥ yoga 1n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
anirviṇṇa-cetasā a-nirviṇṇa-cetas 3n.1 m.; KD: anirviṇṇena cetasetiwith an undepressed mind (from: niḥ – out of, away from, without; vid – to obtain, to get, PP vinna – acquired; nir-viṇṇa – despondent, depressed; cit – to think, cetas – mind, thought, heart, consciousness);

 

textual variants


yoga-sevayāyoga-sevanāt (from practice of yoga);
yatra → tatra (there) in the third pada;
tuṣyati → tiṣṭhati / paśyati (he stays / he sees);
yat tad → yatra / yat tu (when / but which);
sthitaś → sthiraś (steady);
calati → cyavati (he shakes);
labdhvā → dṛṣṭvā (after seeing);
cāparaṁ lābhaṁ cādhikaṁ lābhaṁ / nāparaṁ lābhaṁ / cāparo lābho (and perfect gain / no other gain / and other gain);
nāparaṁ → nādhikaṁ (not prefect) in the second pada;
vicālyate → vimucyate (he is liberated);
vidyātviṁdyāt (he should find);
duḥkha-saṁyoga-viyogamduḥkha-saṁyogaḥ viyogam / duḥkha-saṁyogaṁ viyogam (contacted with distress, separation / contact with distress, separation);
yogo nirviṇṇa-cetasā → yogo nirviṇṇa-cetasā (yoga, with depressed mind);

 
 



Śāṃkara


evaṃ yogābhyāsa-balād ekāgrībhūtaṃ nivāta-pradīpa-kalpaṃ sat—

yatra yasmin kāle uparamate cittam uparatiṃ gacchati niruddhaṃ sarvato nivārita-pracāraṃ yoga-sevayā yogānuṣṭhānena, yatra caiva yasmiṃś ca kāla ātmanā samādhi-pariśuddhenāntaḥ-karaṇenātmānaṃ paraṃ caitanyaṃ jyotiḥ-svarūpaṃ paśyann upalabhamānaḥ sva evātmani tuṣyati tuṣṭiṃ bhajate

kiṃ ca—

sukham ātyantikam atyantam eva bhavatīty ātyantikam anantam ity arthaḥ, yat tat buddhi-grāhyaṃ buddhyaiva indriya-nirapekṣayā gṛhyate iti buddhi-grāhyam atīndriyam indriya-gocarātītam aviṣaya-janitam ity arthaḥ, vetti tad īdṛśaṃ sukham anubhavati yatra yasmin kāle, na caivāyaṃ vidvān ātma-svarūpe sthitas tasmān naiva calati tattvatas tattva-svarūpān na pracyavata ity arthaḥ

kiṃ ca—

yaṃ labdhvā yam ātma-lābhaṃ labdhvā prāpyaś cāparam anyal lābhaṃ lābhāntaraṃ tato’dhikam astīti na manyate na cintayati | kiṃ ca, yasmin ātma-tattve sthito duḥkhena śastra-nipātādi-lakṣaṇena guruṇā mahatāpi na vicālyate

yatroparamate ity ādyārabhya yāvadbhir viśeṣaṇair viśiṣṭa ātmāvasthā-viśeṣo yoga uktaḥ—

taṃ vidyād vijānīyād duḥkha-saṃyoga-viyogaṃ duḥkhaiḥ saṃyogo duḥkha-saṃyogaḥ, tena viyogo duḥkha-saṃyoga-viyogaḥ, taṃ duḥkha-saṃyoga-viyogaṃ yoga ity eva saṃjñitaṃ viparīta-lakṣaṇena vidyād vijānīyād ity arthaḥ | yoga-phalam upasaṃhṛtya punar anvārambheṇa yogasya kartavyatocyate niścayānirvedayor yoga-sādhanatva-vidhānārtham | sa yathokta-phalo yogo niścayenādhyavasāyena yoktavyo’nirviṇṇa-cetasā na nirviṇṇam anirviṇṇam | kiṃ tat ? cetas tena nirveda-rahitena cetasā cittenety arthaḥ

 

Rāmānuja


yogasevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayitasukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anyanirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātmabuddhyekagrāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukhātirekeṇa tattvataḥ tadbhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo nāparaṃ lābhaṃ tato ‚dhikaṃ manyate, yasmiṃś ca yoge sthito virato ‚pi guṇavat putraviyogādinā guruṇāpi duḥkhena na vicālyate, taṃ duḥkhasaṃyogaviyogaṃ duḥkhasaṃyogapratyanīkākāraṃ yogaśabdābhidheyaṃ vidyāt / sa evaṃrūpo yoga iti ārambhadaśāyāṃ niścayena anirviṇṇacetasā hṛṣṭacetasā yogo yoktavyaḥ

 

Śrīdhara


yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava [Gītā 6.2] ity ādau karmaiva yoga-śabdenoktam | nātyaśnatas tu yogo ‚sti [Gītā 6.16] ity ādau tu samādhir yoga-śabdenoktaḥ | tatra mukhyo yogaḥ ka ity apekṣāyāṃ samādhim eva svarūpataḥ phalataś ca lakṣayan sa eva mukhyo yoga ity āha yatreti sārdhais tribhiḥ | yatra yasmin avasthā-viśeṣe yogābhyāsena niruddhaṃ cittam uparataṃ bhavatīti yogasya svarūpa-lakṣaṇam uktam | tathā ca pātañjalaṃ sūtram yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | iṣṭa-prāpti-lakṣaṇena phalena tam eva lakṣayati | yatra ca yasminn avasthā-viśeṣe | ātmanā śuddhena manasā ātmānam eva paśyati na tu dehādi | paśyaṃś cātmany eva tuṣyati | na tu viṣayeṣu | yatrety ādīnāṃ yac-chandānāṃ taṃ yoga-saṃjñitaṃ vidyād iti caturthena ślokenānvayaḥ

ātmany eva toṣe hetum āha sukham iti | yatra yasminn avasthā-viśeṣe yat tat kim api niratiśayam ātyantikaṃ nityaṃ sukhaṃ vetti | nanu tadā viṣayendriya-sambandhābhāvāt kutaḥ sukhaṃ syāt ? tatrāha atīndriyaṃ viṣayendriya-sambandhātītam | kevalaṃ buddhyaivātmākāratayā grāhyam | ataeva ca yatra sthitaḥ saṃs tattvata ātma-svarūpān naiva calati

acalatvam evopapādayati yam iti | yam ātma-sukha-rūpaṃ lābhaṃ labdhvā tato ‚dhikam aparaṃ lābhaṃ na manyate | tasyaiva niratiśaya-sukhatvāt | yasmiṃś ca sthito mahatāpi śītoṣṇādi-duḥkhena na vicālyate nābhibhūyate | etenāniṣṭa-nivṛtti-phalenāpi yogasya lakṣaṇam uktaṃ draṣṭavyam

tam iti | ya evaṃ-bhūto ‚vasthā-viśeṣas taṃ duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitaṃ vidyāt | duḥkha-śabdena duḥkha-miśritaṃ vaiṣayikaṃ sukham api gṛhyate | duḥkhasya saṃyogena saṃsparśa-mātreṇāpi viyogo yasmin tam avasthā-viśeṣaṃ yoga-saṃjñitaṃ yoga-śabda-vācyaṃ jānīyāt | paramātmānā kṣetrajñasya yojanaṃ yogaḥ | yad vā duḥkha-saṃyogena viyoga eva śūre kātara-śabda-vad viruddha-lakṣaṇayā yoga ucyate | karmaṇi tu yoga-śabdas tad-upāyatvād aupacārika eveti bhāvaḥ |

yasmād evaṃ mahā-phalo yogas tasmāt sa eva yatnato ‚bhyasanīya ity āha tam iti sārdhena | sa yogo niścayena śāstrācāryopadeśa-janitena nirveda-rahitena cetasā yoktavyaḥ | duḥkha-buddhyā prayatna-śaithilyaṃ nirvedaḥ

 

Madhusūdana


evaṃ sāmānyena samādhim uktvā nirodha-samādhiṃ vistareṇa vivarītum ārambhate yatreti | yatra yasmin pariṇāma-viśeṣe yoga-sevayā yogābhyāsa-pāṭavena jāte sati niruddham eka-viṣayaka-vṛtti-pravāha-rūpām ekāgratāṃ tyaktvā nirindhanāgnivad upaśāmyan nirvṛttikatayā sarva-vṛtti-nirodha-rūpeṇa pariṇataṃ bhavati | yatra ca yasmiṃś ca pariṇāme sati ātmanā rajas-tamo ‚nabhibhūta-śuddha-sattva-mātreṇāntaḥ-karaṇenātmānaṃ pratyak-caitanyaṃ paramātmābhinnaṃ sac-cid-ānanda-ghanam anantam advitīyaṃ paśyan vedānta-pramāṇajayā vṛttyā sākṣātkurvann ātmany eva paramānanda-ghane tuṣyati, na dehendriya-saṃghāte, na vā tad-bhogye ‚nyatra | paramātma-darśane saty atuṣṭi-hetv-abhāvāt tuṣyaty eveti vā | tam antaḥ-karaṇa-pariṇāmaṃ sarva-citta-vṛtti-nirodha-rūpaṃ yogaṃ vidyād iti pareṇānvayaḥ | yatra kāla iti tu vyākhyānam asādhu tac-chabdānanvayāt

ātmany eva toṣe hetum āha sukham iti | yatra yasminn avasthā-viśeṣa ātyantikam anantaṃ niratiśayaṃ brahma-svarūpam atīndriyaṃ viṣayendriya-saṃyogānabhivyaṅgyaṃ buddhi-grāhyaṃ buddhyaiva rajas-tamo-mala-rahitayā sattva-mātra-vāhinyā grāhyaṃ sukhaṃ yogī vetti anubhavati | yatra ca sthito ‚yaṃ vidvāṃs tattvata ātma-svarūpān naiva calati | taṃ yoga-saṃjñitaṃ vidyād iti pareṇānvayaḥ samānaḥ |

atrātyantikam iti brahma-sukha-svarūpa-kathanam | atīndriyam iti viṣaya-sukha-vyāvṛttiḥ | tasya viṣayendriya-saṃyoga-sāpekṣatvāt | buddhi-grāhyam iti sauṣupta-sukha-vyāvṛttiḥ suṣuptau buddher līnatvāt | samādhau nirvṛttikāyās tasyāḥ sattvāt | tad uktaṃ gauḍa-pādaiḥ – līyate tu suṣuptau tan nigṛhītaṃ na līyate iti | tathā ca śrūyate –

samādhi-nirdhūta-malasya cetaso
niveśitasyātmani yat sukhaṃ bhavet |
na śakyate varṇayituṃ girā tadā
yad etad antaḥ-karaṇena gṛhyate || iti |

antaḥkaraṇena niruddha-sarva-vṛttikenety arthaḥ | vṛttyā tu sukhāsvādanaṃ gauḍācāryais tatra pratiṣiddham – nāsvādayet sukhaṃ tatra niḥsaṅgaṃ prajñayā bhavet iti | mahad idaṃ samādhau sukham anubhavāmīti sa-vikalpa-vṛtti-rūpā prajñā sukhāsvādaḥ | taṃ vyutthāna-rūpatvena samādhi-virodhitvād yogī na kuryāt | ataevaitādṛśyā prajñayā saha saṅgaṃ parityajet tāṃ nirundhyād ity arthaḥ | nirvṛttikena tu cittena svarūpa-sukhānubhavas taiḥ pratipāditaḥ | svasthaṃ śāntaṃ sa-nirvāṇa-kathyaṃ sukham uttamam iti spaṣṭaṃ caitad upariṣṭhāt kariṣyate

yatra na caivāyaṃ sthitaś calati tattvata ity uktam upapādayati yaṃ labdhveti | yaṃ ca niratiśayātmaka-sukha-vyañjakaṃ nirvṛttika-cittāvasthā-viśeṣaṃ labdhvā santatābhyāsa-paripākena sampādyāparaṃ lābhaṃ tato ‚dhikaṃ na manyate | kṛtaṃ kṛtyaṃ prāptaṃ prāpaṇīyam ity ātma-lābhāc ca paraṃ vidyate iti smṛteḥ | evaṃ viṣaya-bhoga-vāsanayā samādher vicalanaṃ nāstīty uktvā śīta-vāta-maśakādy-upadrava-nivāraṇārtham api tan nāstīty āha yasmin paramātma-sukha-maye nirvṛttika-cittāvasthā-viśeṣe sthito yogī guruṇā mahatā śastra-nipātādi-nimittena mahatāpi duḥkhena na vicālyate kim uta kṣudreṇety arthaḥ

yatroparamata ity ārabhya bahubhir viśeṣaṇair yo nivṛttikaḥ paramānandābhivyañjakaś cittāvasthā-viśeṣa uktas taṃ citta-vṛtti-nirodhaṃ citta-vṛtti-maya-sarva-duḥkha-virodhitvena duḥkha-viyogam eva santaṃ yoga-saṃjñitaṃ viyoga-śabdārtham api virodhi-lakṣaṇayā yoga-śabda-vācyaṃ vidyāj jānīyāc ca tu yoga-śabdānurodhāt kaṃcit sambandhaṃ pratipadyetety arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad upasaṃhṛtam |

evaṃ-bhūte yoge niścayānirvedayoḥ sādhanatva-vidhānāyāha sa niścayeneti | sa

yathokta-phalo yogo niścayena śāstrācārya-vacana-tātparya-viṣayo ‚rthaḥ satya evety adhvayasāyena yoktavyo ‚bhyasanīyaḥ | anirviṇṇa-cetasā etāvatāpi kālena yogo na siddhaḥ kim ataḥ paraṃ kaṣṭam ity anutāpo nirvedas tad-rahitena cetasā | iha janmani janmāntare vā setsyati kiṃ tvarayety evaṃ dhairyam uktena manasety arthaḥ | tad etad gauḍa-pādā udājahruḥ –

utseka udadher yadvat kuśāgreāika-bindunā |
manaso nigrahas tadvad bhaved aparikhedataḥ || iti |

utseka utsecanaṃ śoṣaṇādhvasyāyena jaloddharaṇam iti yāvat | atra sampradāya-vida ākhyāyikām ācakṣate | kasyacit kila pakṣiṇo ‚ṇḍāni tīra-sthāni taraṅga-vegena sumudro ‚pajahāra | sa ca samudraṃ śoṣayiṣāmy eveti pravṛttaḥ sva-mukhāgreṇaikaikaṃ jala-bindum upari pracikṣepa | tadā ca bahubhiḥ pakṣibhir bandhu-vargair vāryamāṇo ‚pi naivopararāma | yadṛcchayā ca tatrāgatena nāradena nivārito ‚py asmin janmani janmāntare vā yena kenāpy upāyena samudraṃ śoṣayiṣyāmy eveti pratijajñe | tataś ca daivānukūlyāt kṛpālur nārado garuḍaṃ tat-sāhāyyāya preṣayāmāsa | samudras tvaj-jñāti-droheṇa tvām avamanyata iti vacanena | tato garuḍa-pakṣa-vātena śuṣyan samudro bhītas tāny aṇḍāni tasmai pakṣiṇe pradadāv iti | evam akhedena mano-nirodhe parama-dharme pravartamānaṃ yoginam īśvaro ‚nugṛhṇāti | tataś ca pakṣiṇa iva tasyābhimataṃ sidhyatīti bhāvaḥ

 

Viśvanātha


nātyaśnatas tu yogo ‚stīty ādau yoga-śabdena samādhir uktaḥ | sa ca saṃprajñāto ‚saṃprajñātaś ca | sa-vitarka-sa-vicāra-bhedāt saṃprajñāto bahu-vidhaḥ | asaṃprajñāta-samādhi-rūpo yogaḥ kīdṛśa ity apekṣāyām āha yatrety-ādi-sārdhais tribhiḥ | yatra samādhau sati cittam uparamate vastu-mātram eva na spṛśatīty arthaḥ | tatra hetuḥ niruddham iti | tathā ca pātañjala-sūtram – yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | yatrety-ādi-padānāṃ yoga-saṃjñitaṃ vidyād iti caturthenānvayaḥ | ātmanā paramātmākārāntaḥkaraṇenātmānaṃ paśyan tasmin tuṣyati | tatratyaṃ sukhaṃ prāpnoti | yad ātyantikaṃ sukhaṃ prasiddham | atīndriyaṃ viṣayendriya-samparka-rahitam | ataeva yatra sthitaḥ san tattvata ātma-svarūpān naiva calati, ataeva yaṃ lābhaṃ labdhvā tataḥ sakāśād aparaṃ lābham adhikaṃ na manyate | duḥkhasya saṃyogena sparśa-mātreṇāpi viyogo yasmin taṃ yoga-saṃjñtaṃ yoga-saṃjñāṃ prāptaṃ samādhiṃ vidyāt | yadyapi śīghraṃ na sidhyati tad apy ayaṃ me yogaḥ saṃsetsyaty eveti yo niścayas tena | anirviṇṇa-cetasaitāvatāpi kālena yogo na siddhaḥ | kim ataḥ paraṃ kaṣṭenety anutāpo nirvedas tad-rahitena cetasā | iha janmani janmāntare vā sidhyatu, kiṃ me tvarayeti dhairya-yuktena manasety arthaḥ | tad etad gauḍa-pādā udājahruḥ –

utseka udadher yadvat kuśāgreāika-bindunā |
manaso nigrahas tadvad bhaved aparikhedataḥ || iti |

utseka utsecanam | śoṣaṇādhyavasāyena jaloddharaṇam iti yāvat | atra kācid ākhyāyikāsti | kasyacit kila pakṣiṇo ‚ṇḍāni tīra-sthitāni taraṅga-vegena sumudro jahāra | sa ca samudraṃ śoṣayiṣāmīty eveti pratijñāya sva-mukhāgreṇaikaikaṃ jala-bindum upari pracikṣepa | taṃ ca bahubhiḥ pakṣibhir bandhubhir yuktyā vāryamāṇo ‚pi naivopararāma | yadṛcchayā ca tatrāgatena nāradena nivārito ‚py asmin janmani janmāntare vā samudraṃ śoṣayiṣyāmy eveti tad-agre ‚pi punaḥ pratijajñe | tataś ca daivānukūlyāt kṛpālur nārado garuḍaṃ tat-sāhāyyāya preṣayāmāsa | samudras tvadīya-jñāti-droheṇa tvām avamanyata iti vākyena | tato garuḍa-pakṣa-vātena śuṣyan samudro ‚tibhītas tāny aṇḍāni tasmai pakṣiṇe dadāv iti |

evam eva śāstra-vacanāstikyena yoge jñāne bhaktau vā pravartamānam utsāhavantam adhyavasāyinaṃ janaṃ bhagavān evānugṛhṇātīti niścetavyam

 

Baladeva


nātyaśnata ity ādau yoga-śabdenoktaṃ samādhiṃ svarūpataḥ phalataś ca lakṣayati yatrety-ādi-sārdha-trayeṇa | yac-chabdānāṃ taṃ vidyād yoga-saṃjñitam ity uttareṇānvayaḥ | yogaysa sevayābhyāsena niruddhaṃ nivṛttetara-vṛttikaṃ cittaṃ yatroparamate mahat sukham etad iti sajjati | na tu dehādi paśyan viṣayeṣv iti citta-vṛtti-nirodhena svarūpeṇeṣṭa-prāpti-lakṣaṇena phalena ca yogo darśitaḥ | sukham iti | yatra samādhau yat tat prasiddham ātyantikaṃ nityaṃ sukhaṃ vetty anubhavati | atīndriyaṃ viṣayendriya-sambandha-rahitaṃ, buddhyātmākārayā grāhyam | ataeva yatra sthitas tattvata ātma-svarūpān naiva calati, yaṃ yogaṃ labdhvaiva tato ‚paraṃ lābham adhikaṃ na manyate | guruṇā guṇavat putra-vicchedādinā na vicāyate tam iti | duḥkha-saṃyogasya viyogaḥ pradhvaṃso yatra taṃ yoga-saṃjñtaṃ samādhim

 
 



Both comments and pings are currently closed.