BhG 6.19

yathā dīpo nivāta-stho neṅgate sopamā smṛtā
yogino yata-cittasya yuñjato yogam ātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yathā (as) nivāta-sthaḥ (situated iin a windless place) dīpaḥ (a lamp) na iṅgate (it does not flicker),
[tathā] (so) ātmanaḥ (of the self) yogam yuñjataḥ (of one engaging in yoga) yata-cittasya (of one who restrained the mind) yoginaḥ (of a yogī).
sā upamā (that comparison) smṛtā (it is given).

 

grammar

yathā av.as (correlative of: tathā);
dīpaḥ dīpa 1n.1 m.a lamp (from: dīp – to blaze, to shine);
nivāta-sthaḥ nivāta-stha 1n.1 m.; yo nivāte tiṣṭhati saḥwhich is situated in a windless place (from: ni = niḥ – out of, away from, without; – to blow, PP ni-vāta – windless; sthā – to stand, stha – suffix: being in);
na av.not;
iṅgate iṅg (to flicker) Praes. Ā 1v.1it flickers;
tat sn. 1n.1 f.that;
upamā upamā 1n.1 f.comparison, similarity (from: upa- – to measure, to compare);
smṛtā smṛtā (smṛ – to think, to remember) PP 1n.1 f.remembered, preserved [in tradition];
yoginaḥ yogin 6n.1 m.of a yogī, of engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
yata-cittasya yata-citta 6n.1 m.; BV: yasya cittaṁ yato ‘sti tasya of one whose mind is restrained (from: yam – to hold back, to restrain, PP yata – held back, restrained; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness);
yuñjataḥ yuñjant (yuj – to yoke, to join, to engage) PPr 6n.1of one engaging;
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
ātmanaḥ ātman 6n.1 m. of the self;

 

textual variants


yathāyadā (when);
yata-cittasyajita-cittasya (whose mind is conquered);
yuñjatoyuṁjate (in one engaged);
ātmanaḥ → ātmani (in the self);
 
 



Śāṃkara


tasya yoginaḥ samāhitaṃ yat cittaṃ tasyopamocyate—

yathā dīpaḥ pradīpo nivāta-stho nivāte vāta-varjite deśe sthito neṅgate na calati, sopamā upamīyate’nayety upamā yogajñaiś citta-pracāra-darśibhiḥ smṛtā cintitā yogino yata-cittasya saṃyatāntaḥ-karaṇasya yuñjato yogam anutiṣṭhata ātmanaḥ samādhim anutiṣṭhata ity arthaḥ

 

Rāmānuja


nivātastho dīpo yathā neṅgate na calati; acalas saprabhas tiṣṭhati; yatacittasya nivṛttasakaletaramanovṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātmasvarūpasya sopamā; nivātasthatayā niścalasaprabhadīpavan nivṛttasakalamanovṛttitayā niścalo jñānaprabha ātmā tiṣṭhaītyarthaḥ

 

Śrīdhara


ātmaikyākāratayāvasthitasya cittasyopamānam āha yatheti | vāta-śūnye deśe sthito dīpo yathā neṅgate na vicalati | sopamā dṛṣṭāntaḥ | kasya ? ātma-viṣayaṃ yogaṃ yuñjato ‚bhyasyato yoginaḥ | yataṃ niyataṃ cittaṃ yasya tasya niṣkampatayā prakāśakatayā cācañcalaṃ tac cittaṃ tadvat tiṣṭhatīty arthaḥ

 

Madhusūdana


samādhau nivṛttikasya cittasyopamānam āha yatheti | dīpa-calana-hetunā vātena rahite deśe sthito dīpo yathā calana-hetv-abhāvān neṅgate na calati, sopamā smṛtā sa dṛṣṭāntaś cintito yogajñaiḥ | kasya ? yogina ekāgra-bhūmau samprajñāta-samādhi-mato ‚bhyāsa-pāṭavād yata-cittasya niruddha-sarva-citta-vṛtter asamprajñāta-samādhi-rūpaṃ yogaṃ nirodha-bhūmau yuñjato ‚nutiṣṭhato ya ātmāntaḥkaraṇaṃ tasya niścalatayā sattvodrekeṇa prakāśakatayā ca niścalo dīpo dṛṣṭānta ity arthaḥ|

ātmano yogaṃ yuñjata iti vyākhyāne dārṣṭāntikālābhaḥ sarvāvasthasyāpi cittasya sarvadātmākāratayātma-pada-vaiyarthyaṃ ca | na hi yogenātmākāratā cittasya sampādyate, kintu svata evātmākārasya sato ‚nātmākāratā nivartyata iti | tasmād dārṣṭāntika-pratipādanārtham evātma-padam | yata-cittasyeti bhāva-paro nirdeśaḥ karma-dhārayo vā yatasya cittasyety arthaḥ

 

Viśvanātha


nivāta-stho nirvāta-deśa-sthito dīpo neṅgate na calati yaḥ sa eva dīpa upamā yathā yathāvad ity arthaḥ | so ‚ci lope cet pāda-pūraṇam [Pāṇ 6.1.134] iti sandhiḥ | kasyopamā ity ata āha yogina iti

 

Baladeva


tadā yogī kīdṛśo bhavatīty apekṣāyām āha yatheti | nirvāta-deśa-stho dīpo neṅgate na calati niścalaḥ sa-prabhas tiṣṭhati sa dīpo yathā yathāvad upamā yogajñaiḥ smṛtā cintitā | sopamety atra so ‚ci lope cet pāda-pūraṇam [Pāṇ 6.1.134] iti sūtrāt sandhiḥ | upamā-śabdenopamānaṃ bodhyam | kasyety āha yogina iti | yata-cittasya niruddha-sarva-citta-vṛtter ātmano yogaṃ dhyānaṃ yuñjato ‚nutiṣṭhataḥ | nivṛtta-sakaletara-citta-vṛttir abhyudita-jñāna-yogī niścala-sa-pradīpa-sadṛśo bhavatīti

 
 



Both comments and pings are currently closed.