BhG 6.9

suhṛn-mitrāry-udāsīna-madhyastha-dveṣya-bandhuṣu
sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


suhṛn-mitrāry-udāsīna-madhya-stha-dveṣya-bandhuṣu (in a well-wisher, in a friend, in an enemy, in one standing aside, in neutral, in one hating and in a relative) sādhuṣu api (and even in the saints) pāpeṣu ca (and in the sinners) sama-buddhiḥ (whose intelligence is equal) viśiṣyate (he is distinguished).

 

grammar

suhṛn-mitrāry-udāsīna-madhyastha-dveṣya-bandhuṣu suhṛn-mitra-ary-udāsīna-madhya-stha-dveṣya-bandhu 7n.3 m.; DV: suhṛdi ca mitre ca arau ca udāsīne ca madhyasthe ca dveṣye ca bandhau cetiand in a well-wisher, and in a friend, and in an enemy, and in one standing aside, and in neutral, and in one hating, and in a relative (from: su – prefix: good, excellent, beautiful, virtuous; hṛt – heart, su-hṛt – well-wisher; mitra – friend, companion; – to grant, a-ri – jealous, enemy; ud-ās – to sit away, udāsīna – indifferent, neutral; madhya – middle, sthā – to stand, stha – suffix: being in, madhya-stha – being in the middle, mediator, neutral; dviṣ – to hate, dveṣya – hatred, enmity, foe; bandh – to bind, to fetter, bandhu – relative, friend);
sādhuṣu sādhu 7n.3 m.in the noble men, in the saints (from: sādh – to succeed);
api av.although, moreover, besides, even;
ca av.and;
pāpeṣu pāpa 7n.3 m.in evil, in the sinners;
sama-buddhiḥ sama-buddhi 1n.1 m.; BV: yasya buddhiḥ samāsti saḥ whose intelligence is equal (from: sama – the same, equal, equivalent; budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
viśiṣyate vi-śiṣ (to distinguish) Praes. pass. 1v.1he is distinguished, the best;

 

textual variants


suhṛn-mitrāry-udāsīna-madhya-stha-dveṣya-bandhuṣu → suhṛn-mitrāv udāsīna-madhyasthau dveṣya-bandhuṣu (in a well-wisher and in a friend, in a mediator and in one neutral, in enemies and relatives);
api → atha (moreover);
sama-buddhir → sama-dṛṣṭir (seeing equally);
viśiṣyate → vimucyate (he is liberated);

 
 



Śāṃkara


kiṃ ca—

suhṛd ity ādi lokārdham ekaṃ padam | suhṛt iti pratyupakāram anapekṣya upakartā, mitraṃ snehavān, ariḥ śatruḥ, udāsīno na kasyacit pakṣaṃ bhajate, madhya-stho yo viruddhayor ubhayoḥ hitaiṣī, dveṣya ātmano’priyaḥ, bandhuḥ saṃbandhī ity eteṣu sādhuṣu śāstrānuvartiṣu api ca pāpeṣu pratiṣiddha-kāriṣu sarveṣv eteṣu sama-buddhiḥ | kaḥ kiṃ-karmā ity avyāpṛta-buddhir ity arthaḥ | viśiṣyate, vimucyate iti vā pāṭhāntaram | yogārūḍhānāṃ sarveṣām ayam uttama ity arthaḥ

 

Rāmānuja


tathā ca

vayoviśeṣānaṅgīkāreṇa svahitaiṣiṇaḥ suhṛdaḥ; savayaso hitaiṣiṇo mitrāṇi, arayo nimittato ‚narthecchavaḥ; ubhayahetvabhāvād ubhayarahitā udāsīnāḥ; janmata evobhayarahitā madhyasthāḥ; janmata evānicchecchavo dveṣyāḥ; janmata eva hitaiṣiṇo bandhavaḥ, sādhavo dharmaśīlāḥ; pāpāḥ pāpaśīlāḥ; ātmaikaprayojanatayā suhṛnmitrādibhiḥ prayojanābhāvād virodhābhāvāc ca teṣu
samabuddhir yogābhyāsārhatve viśiṣyate

 

Śrīdhara


suhṛn-mitrādiṣu sama-buddhi-yuktas tu tato ‚pi śreṣṭha ity āha suhṛd iti | suhṛt svabhāvenaiva hitāśaṃsī | mitraṃ sneha-vaśenopakārakaḥ | arir ghātakaḥ | udāsīno vivadamānayor apy upekṣakaḥ | madhya-stho vivadamānayor ubhayor api hitāśaṃsī | dveṣyo dveṣa-viṣayaḥ | bandhuḥ saṃbandhī | sādhavaḥ sad-ācārāḥ | pāpā durācārāḥ | eteṣu samā rāga-dveṣādi-śūnyā buddhir yasya sa tu viśiṣṭaḥ

 

Madhusūdana


suhṛn-mitrādiṣu sama-buddhis tu sarva-yogi-śreṣṭha ity āha suhṛd iti | suhṛt pratyupakāram anapekṣya pūrva-snehaṃ sambandhaṃ ca vinaivopakartā | mitraṃ snehenopakārakaḥ | ariḥ svakṛtāpakāram anapekṣya svabhāva-krauryeṇāpakartā | udāsīno vivadamānayor ubhayor apy upekṣakaḥ | madhya-stho vivadamānayor ubhayor api hitaiṣī | dveṣyaḥ sva-kṛtāpakāram apekṣyāpakartā | bandhuḥ saṃbandhenopakartā | eteṣu sādhuṣu śāstra-vihita-kāriṣu pāpeṣu śāstra-pratiṣiddha-kāriṣv api | ca-kārād anyeṣu ca sarveṣu sama-buddhiḥ kaḥ kīdṛk-karmety avyāpṛta-buddhiḥ sarvatra rāga-dveṣa-śūnyao viśiṣyate sarvatra utkṛṣṭo bhavati | vimucyate iti vā pāṭhaḥ

 

Viśvanātha


suhṛt svabhāvenaiva hitāśaṃsī | mitraṃ kenāpi snehena hita-kārī | arir ghātakaḥ | udāsīno vivadamānayor upekṣakaḥ | madhya-stho vivadamānayor vivādāpahārārthī | dveṣyo ‚pakārakatvāt dveṣārhaḥ | bandhuḥ saṃbandhī | sādhavo dhārmikāḥ | pāpā adhārmikāḥ | eteṣu sama-buddhis tu viśiṣyate | sama-loṣṭāśma-kāñcanāt sakāśād api śreṣṭhaḥ

 

Baladeva


suhṛd iti | yaḥ suhṛd-ādiṣu sama-buddhiḥ, sa sama-loṣṭāśma-kāñcanād api yoginaḥ sakāśād viśiṣyate śreṣṭho bhavati | tatra suhṛt svabhāvena hitecchuḥ | mitraṃ kenāpi snehena hita-kṛt | arir nirmitrato ‚narthecchuḥ | udāsīno vivadamānayor anapekṣakaḥ | madhya-sthas tayor vivādāpahārārthī | dveṣo ‚pakārikatvāt dveṣārhaḥ | bandhuḥ saṃbandhena hitecchuḥ | sādhavo dhārmikāḥ | pāpā adhārmikāḥ

 
 



Both comments and pings are currently closed.