BhG 6.8

jñāna-vijñāna-tṛptātmā kūṭa-stho vijitendriyaḥ
yukta ity ucyate yogī sama-loṣṭāśma-kāñcanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


jñāna-vijñāna-tṛptātmā (whose self is satisfied with knowledge and wisdom) kūṭa-sthaḥ (who is situated on top) vijitendriyaḥ (who conquered the senses) sama-loṣṭāśma-kāñcanaḥ (for whom earth, stone and gold are the same)
[sa] (he) yogī (a yogī) yuktaḥ iti (engaged) ucyate (is called).

 

grammar

jñāna-vijñāna-tṛptātmā jñāna-vijñāna-tṛpta-ātman 1n.1 m.; BV: yasyātmā jñānena vijñānena ca tṛpto ‘sti saḥwhose self is satisfied with knowledge and wisdom (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; vi-jñāna – comprehension, understanding, wisdom; tṛp – to be satisfied, PP tṛpta – satisfied; ātman – self);
kūṭa-sthaḥ kūṭa-stha 1n.1 m.; yaḥ kūṭe tiṣṭhati saḥwho is situated on top (from: kūṭa – summit, peak, heap; sthā – to stand, stha – suffix: being in);
vijitendriyaḥ vijita-indriya 1n.1 m.; BV: yenendriyāṇi vijitāni santi saḥwhose sense are conquered (from: vi-ji – to conquer, PP vi-jita – conquered; ind – to be powerful; indriya – the senses);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
iti av.thus (used to close the quotation);
ucyate vac (to speak) Praes. pass. 1v.1he is said;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
sama-loṣṭāśma-kāñcanaḥ sama-loṣṭa-aśma-kāñcana 1n.1 m.; DV / BV: yasya loṣṭaṁ ca aśmaṁ ca kāñcanaṁ ca samāni santi saḥone for whom earth, stone and gold are the same (from: sama – the same, equal, equivalent; – to cut, to gather, loṣṭa – a lump of earth; aśma – stone; kāñcana – gold, wealth);

 

textual variants


The fourth pada of verse 6.8 is the same as the second pada of verse BhG 14.24.

 
 



Śāṃkara


jñāna-vijñāna-tṛptātmā jñānaṃ śāstrokta-padārthānāṃ parijñānam, vijñānaṃ tu śāstrato jñātānāṃ tathaiva svānubhava-karaṇam, tābhyāṃ jñāna-vijñānābhyāṃ tṛptaḥ saṃjātālaṃ-pratyayaḥ ātmāntaḥ-karaṇaṃ yasya sa jñāna-vijñāna-tṛptātmā, kūṭāstho’prakampyaḥ, bhavatīty arthaḥ | vijitendriyaś ca | ya īdṛśaḥ, yuktaḥ samāhita iti sa ucyate kathyate | sa yogī sama-loṣṭāśma-kāñcanaḥ loṣṭāśma-kāñcanāni samāni yasya saḥ sama-loṣṭāśma-kāñcanaḥ

 

Rāmānuja


jñānavijñānatṛptātmā ātmasvarūpaviṣayeṇa jñānena, tasya ca prakṛtivisajātīyākāraviṣayeṇa jñānena ca tṛptamanāḥ kūṭasthaḥ devādyavasthāsv anuvartamānasarvasādhāraṇajñānaikākārātmani sthitaḥ, tata eva vijitendriyaḥ, samaloṣṭāśmakāñcanaḥ prakṛtiviviktasvarūpaniṣṭhatayā prākṛtavastuviśeṣeṣu bhogyatvābhāvāl loṣṭāśmakāñcaneṣu samaprayojanaḥ yaḥ karmayogī, sa yukta ity ucyate ātmāvalokanarūpayogābhyāsārha ity ucyate

 

Śrīdhara


yogārūḍhasya lakṣaṇaṃ śraiṣṭhyaṃ coktam upapādya upasaṃharati jñāneti | jñānam aupadeśikaṃ vijñānam aparokṣānubhavaḥ tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya | ataḥ kūṭastho nirvikāraḥ | ataeva vijitānīndriyāṇi yena | ataeva samāni loṣṭādīni yasya | mṛt-piṇḍa-pāṣāṇa-suvarṇeṣu heyopādeya-buddhi-śūnyaḥ | sa yukto yogārūḍha ity ucyate

 

Madhusūdana


kiṃ ca jñāneti | jñānaṃ śāstroktānāṃ padārthānām aupadeśikaṃ jñānaṃ vijñānaṃ tad-aprāmāṇya-śaṅkā-nirākaraṇa-phalena vicāreṇa tathaiva teṣāṃ svānubhavenāparokṣīkaraṇaṃ tābhyāḥ tṛptaḥ saṃjātālaṃ-pratyaya ātmā cittaṃ yasya sa tathā | kūṭāstho viṣaya-saṃnidhāv api vikāra-śūnyaḥ | ataeva vijitāni rāga-dveṣa-pūrvakād viṣaya-grahaṇādvayāvartitānīndriyāṇi yena saḥ | ataeva heyopādeya-buddhi-śūnyatvena samāni mṛt-piṇḍa-pāṣāṇa-kāñcanāni yasya saḥ | yogī paramahaṃsa-parivrājakaḥ para-vairāgya-yukto yogārūḍha ity ucyate

 

Viśvanātha


jñānam aupadeśikaṃ vijñānam aparokṣānubhavas tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya saḥ | kūṭastha ekenaiva svabhāvena sarva-kālaṃ vyāpya sthitaḥ sarva-vastuṣv anāsaktatvāt | samāni loṣṭādīni yasya saḥ | loṣṭaṃ mṛt-piṇḍaḥ

 

Baladeva


jñāneti | jñānam śāstrajaṃ vijñānam viviktātmānubhavas tābhyāṃ tṛptātmā pūrṇa-manāḥ | kūṭastha eka-svabhāvatayā sarva-kālaṃ sthitaḥ | ato vijitendriyaḥ prakṛti-viviktātma-mātra-niṣṭhatvāt | prākṛteṣu loṣṭrādiṣu | loṣṭaṃ mṛt-piṇḍaḥ | īdṛśo yogī niṣkāma-karmī yukta ātma-darśana-rūpa-yogābhyāsa-yogya ucyate

 
 



Both comments and pings are currently closed.