BhG 6.5

uddhared ātmanātmānaṃ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ātmanā (with the self) ātmānam (self) uddharet (he should raise),
ātmānam (self) na avasādayet (he should not lower).
ātmā eva hi (indeed only the self) ātmanaḥ (of the self) bandhuḥ (a friend) [asti] (is).
ātmā eva (only the self) ātmanaḥ (of the self) ripuḥ (an enemy) [asti] (is).

 

grammar

uddharet ud-hṛ (to carry up) Pot. P 1v.1he should carry up;
or: ud-dhṛ (to raise) Pot. P 1v.1he should raise;
ātmanā ātman 3n.1 m.with the self;
ātmānam ātman 2n.1 m.self;
na av.not;
ātmānam ātman 2n.1 m.self;
avasādayet ava-sad (to sink down) Pot. caus. P 1v.1he should sink down, he should lower;
ātmā ātman 1n.1 m.self;
eva av.certainly, just, merely;
hi av.because, just, indeed, surely;
ātmanaḥ ātman 6n.1 m.of the self;
bandhuḥ bandhu 1n.1 m.relative, friend (bandh – to bind, to fetter);
ātmā ātman 1n.1 m.self;
eva av.certainly, just, merely;
ripuḥ ripu 1n.1 m.enemy, cheater;
ātmanaḥ ātman 6n.1 m.of the self;

 

textual variants


nātmānam avasādayetātmānam avasādhayet (he should perfect the self);
bandhur → buddhir (is intelligence);

 
 



Śāṃkara


yadaivaṃ yogārūḍhaḥ, tadā tena ātmā udbhṛto bhavati saṃsārād anartha-jātāt | ataḥ—

uddharet saṃsāra-sāgare nimagnam ātmanātmānaṃ tata ut ūrdhvaṃ hared uddharet, yogārūḍhatām āpādayed ity arthaḥ | nātmānam avasādayet nādho nayeta, nādho gamayet | ātmaiva hi yasmād ātmano bandhuḥ | na hy anyaḥ kaścit bandhuḥ, yaḥ saṃsāra-muktaye bhavati | bandhur api tāvat mokṣaṃ prati pratikūla eva, snehādi-bandhanāyatanatvāt | tasmāt yuktam avadhāraṇam ātmaiva hy ātmano bandhur iti | ātmaiva ripuḥ śatruḥ | yo’nyo’pakārī bāhyaḥ śatruḥ so’pi ātma-prayukta eveti yuktam evāvadhāraṇam ātmaiva ripur ātmana iti

 

Rāmānuja


tad evāha

ātmanā manasā; viṣayānanuṣaktena ātmānam uddharet / tadviparītena manasā ātmānaṃ nāvasādayet / ātmaiva mana eva hy ātmano bandhuḥ; tad evātmano ripuḥ

 

Śrīdhara


ato viṣayāsakti-tyāge mokṣaṃ tad-āsaktau ca bandhaṃ paryālocya rāgādi-svabhāvaṃ tyajed ity āha uddhared iti | ātmanā viveka-yuktenātmānaṃ saṃsārād uddharet | na tv avasādayed adho na nayet | hi yata ātmaiva manaḥ-saṅgādy-uparata ātmanaḥ svasya bandhur upakārakaḥ | ripur apakārakaś ca

 

Madhusūdana


yo yadaivaṃ yogārūḍho bhavati tadā tenātmanaivātmoddhṛto bhavati saṃsārānartha-vrātāt | ata uddhared iti | ātmanā viveka-yuktena manasātmānaṃ svaṃ jīvaṃ saṃsāra-samudre nimagnaṃ tata uddharet | ut ūrdhvaṃ haret | viṣayāsaṅga-parityāgena yogārūḍhatām āpādayed ity arthaḥ | na tu viṣayāsaṅgenātmānam avasādayet saṃsāra-samudre majjayet | hi yasmād ātmaivātmano bandhur hitakārī saṃsāra-bandhanān mocana-hetur nānyaḥ kaścil laukikasya bandhor api snehānubandhena bandha-hetutvāt | ātmaiva nānyaḥ | kaścit ripuḥ śatru-rahita-kāri-viṣaya-bandhanāgāra-praveśāt kośakāra ivātmanaḥ svasya | bāhyasyāpi ripor ātma-prayuktatvād yuktam avadhāraṇam ātmaiva ripur ātmana iti

 

Viśvanātha


yasmād indriyārthāsaktyaivātmā saṃsāra-kūpe patitas taṃ yatnenoddhared iti | ātmanā viṣayāsakti-rahitena manasātmānaṃ jīvam uddharet | viṣayāsakti-sahitena manasā tv ātmānaṃ nāvasādayet na saṃsāra-kūpe pātayet | tasmād ātmā mana eva bandhur mana eva ripuḥ

 

Baladeva


indriyārthādy-anāsaktau hetu-bhāvenāha uddhared iti | viṣayādy-āsakta-manaskatayā saṃsāra-kūpe nimagnam ātmānaṃ jīvam ātmanā viṣayāsakti-rahitena manasā tasmād uddhared ūrdhvaṃ haret | viṣayāsaktena manasātmānaṃ nāvasādayet tatra na nimajjayet | hi niścaye naivam ātmaiva mana evātmanaḥ svasya bandhus tad eva ripuḥ | smṛtiś ca –

mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ |
bandhāya viṣayāsaṅgo muktyai nirviṣayaṃ manaḥ || iti

 
 



Both comments and pings are currently closed.