BhG 6.4

yadā hi nendriyārtheṣu na karmasv anuṣajjate
sarva-saṃkalpa-saṃnyāsī yogārūḍhas tadocyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā hi (indeed when) indriyārtheṣu (in the objects of the senses) karmasu [ca] (and in activities) na anuṣajjate (he is not attached),
sarva-saṁkalpa-saṁnyāsī (renunciant of all desires) tadā (then) yogārūḍhaḥ (one who attained yoga) ucyate (is called).

 

grammar

yadā av.when (correlative of: tadā – at that time, then);
hi av.because, just, indeed, surely;
na av.not;
indriyārtheṣu indriya-artha 7n.3 m.; TP: indriyāṇām artheṣv itiin the objects of the senses (from: ind – to be powerful, indriya – the senses; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth);
na av.not;
karmasu karman 7n.3 n.in activities (from: kṛ – to do);
anuṣajjate anu-sañj (to attach, to stick, to embrace) Praes Ā 1v.1he clings to, is attached;
sarva-saṁkalpa-saṁnyāsī sarva-saṁkalpa-saṁnyāsin 1n.1 m.; TP: sarveṣāṁ saṁkalpānāṁ sanyāsītirenunciant of all desires (from: sarva – all, whole; sam-kḷp – to be ready, to wish, saṁ-kalpa – idea, desire; sam-ni-as – to lay aside, to renounce, to give up, PP saṁnyasta – laid aside, renounced, saṁnyāsin – an ascetic, renunciant; -in, -min, -vin – sufixes meaning one who possesses);
yogārūḍhaḥ yoga-ārūḍha 1n.1 m.; TP: yogam āruḍha itiwho attained yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; ā-ruh – to ascend, to rise, PP ārūḍha – who attained);
tadā av.at that time, then;
ucyate vac (to speak) Praes. pass. 1v.1 it is said;

 

textual variants


anuṣajjateanusajjate / anurajyate / anuṣajyate (he clings / is shining / is attached);
karmasv anuṣajjate → sarva-karmasv ṣajjate (he clings to all activities);
tadocyate → tad ucyate / tatocyate (that is called / O my dear, it is called);

 
 



Śāṃkara


athedānīṃ kadā yogārūḍho bhavatīty ucyate—

yadā samādhīyamāna-citto yogī hīndriyārtheṣv indriyāṇām arthāḥ śabdādayas teṣv indriyārtheṣu karmasu ca nitya-naimittika-kāmya-pratiṣiddheṣu prayojanābhāva-buddhyā nānuṣajjate’nuṣaṅgaṃ kartavyatā-buddhiṃ na karotīty arthaḥ | sarva-saṃkalpa-saṃnyāsī sarvān saṃkalpān ihāmutrārtha-kāma-hetūna saṃnyasituṃ śīlam asyeti sarva-saṃkalpa-saṃnyāsī | yogārūḍhaḥ prāpta-yoga ity etat, tadā tasmin kāla ucyate | sarva-saṃkalpa-saṃnyāsīti vacanāt sarvāṃś ca kāmān sarvāṇi ca karmāṇi saṃnyasyed ity arthaḥ | saṃkalpa-mūlā hi sarve kāmāḥ—saṃkalpa-mūlaḥ kāmo vai yajñāḥ saṃkalpa-saṃbhavāḥ [mātranu 2.3]

kāma jānāmi te mūlaṃ saṃkalpāt tvaṃ hi jāyase |
na tvāṃ saṃkalpayiṣyāmi tena me na bhaviṣyasi || [mātrabh 12.177.25] ity ādi-smṛteḥ |

sarva-kāma-parityāge ca sarva-karma-saṃnyāsaḥ siddho bhavati | sa yathā-kāmo bhavati tat-kratur bhavati yat kratur bhavati tat karma kurute [bhāvātmauttaṃ 4.4.5] ity ādi śrutibhyaḥ | yad yad dhi kurute jantus tat tat kāmasya ceṣṭitaṃ [mātranu 2.4] ity ādi-smṛtibhyaś ca | nyāyāc ca—na hi sarva-saṃkalpa-saṃnyāse kaścit spanditum api śaktaḥ | tasmāt sarva-saṃkalpa-saṃnyāsīti vacanāt sarvān kāmān sarvāṇi karmāṇi ca tyājayati bhagavān

 

Rāmānuja


kadā pratiṣṭhitayogo bhavatīty atrāha

yadāyaṃ yogī tv ātmaikānubhavasvabhāvatayā indriyārtheṣu ātmavyatiriktaprākṛtaviṣayeṣu, tatsaṃbandhiṣu ca karmasu nānuṣajjate na saṅgam arhati, tadā hi sarvasaṅkalpasamnyāsī yogārūḍha ity ucyate / tasmād ārurukṣor viṣayānubhavārhatayā tadananuṣaṅgābhyāsarūpaḥ karmayoga eva yoganiṣpattikāraṇam / ato viṣayānanuṣaṅgābhyāsarūpaṃ karmayogam eva ārurukṣuḥ kuryāt

 

Śrīdhara


kīdṛśo ‚yaṃ yogārūḍho yasya śamaḥ kāraṇam ucyata iti ? atrāha yadeti | indriyārtheṣv indriya-bhogyeṣu śabdādiśu tat-sādhaneṣu ca karmasu yadā nānuṣajjate āsaktiṃ na karoti | tatra hetuḥ āsakti-mūla-bhūtān sarvā bhoga-viṣayān karma-viṣayāṃś ca saṅkalpān saṃnyasituṃ tyaktuṃ śīlaṃ yasya saḥ | tadā yogārūḍha ucyate

 

Madhusūdana


kadā yogārūḍho bhavatīty ucyate yadeti | yadā yasmiṃś citta-samādhāna-kāla indriyārtheṣu śabdādiśu karmasu ca nitya-naimittika-kāmya-laukika-pratiṣiddheṣu nānuṣajjate teṣāṃ mithyātva-darśanenātmano ‚kartr-abhoktṛ-paramānanadādvaya-svarūpa-darśanena ca prayojanābhāva-buddhyāham eteṣāṃ kartā mamaite bhogyā ity abhiniveśa-rūpam anuṣaṅgaṃ na karoti | hi yasmāt tasmāt sarva-saṅkalpa-saṃnyāsī sarveṣāṃ saṅkalpānām idaṃ mayā kartavyam etat phalaṃ bhoktavyam ity evaṃ rūpāṇāṃ mano-vṛtti-viśeṣāṇāṃ tad-viṣayāṇāṃ ca kāmānāṃ tat-sādhanānāṃ ca karmaṇāṃ tyāga-śīlaḥ | tadā śabdādiṣu karmasu cānuṣaṅgasya tad-dhetoś ca saṅkalpasya yogārohaṇa-pratibandhakasyābhāvād yogaṃ samādhim ārūḍho yogārūḍha ity ucyate

 

Viśvanātha


samyak-śuddha-cittas tu yogārūḍhas taj-jñāpakaṃ lakṣaṇam āha yadeti | indriyārtheṣu śabdādiṣu karmasu tat-sādhaneṣu

 

Baladeva


yogārūḍhatva-jñāpakaṃ cihnam āha yadeti | indriyārtheṣu śabdādiṣu tat-sādhaneṣu karmasu ca yadātmānanda-rasikaḥ san na sajjate | tatra hetuḥ sarveti | sarvān bhoga-viṣayān karma-viṣayāś ca saṅkalpānāsattimūla-bhūtān saṃnyasituṃ parityaktuṃ śīlaṃ yasya saḥ

 
 



Both comments and pings are currently closed.