BhG 6.1

śrī-bhagavān uvāca
anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
yaḥ (he who) karma-phalam (the fruit of activity) anāśritaḥ (is not leaned on) kāryam karma (prescribed activity) karoti (he does),
saḥ (he) sannyāsī ca (and renunciant) yogī ca (and yogī) [asti] (is),
niragniḥ (who has no fire) [sannyāsī ca yogī ca] (renunciant and yogī) na [asti] (is not).
akriyaḥ ca (and inactive) [sannyāsī ca yogī ca] (renunciant and yogī) na [asti] (is not).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
anāśritaḥ an-ā-śrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.1 m.not leaned on, not sheltered;
karma-phalam karma-phala 2n.1 m.; TP: karmaṇāṁ phalam iti the fruit of activity (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result);
kāryam kārya (kṛ to do) PF 2n.1 n.to be done, work, duty, especially religious one;
karma karman 2n.1 n.activity (from: kṛ – to do);
karoti kṛ (to do) Praes. P 1v.1he does;
yaḥ yat sn. 1n.1 m.he who;
saḥ tat sn. 1n.1 m.he;
saṁnyāsī saṁnyāsin 1n.1 m. renunciant (from: sam-ni-as – to lay aside, to renounce, to give up, saṁnyāsa laying aside, resignation, renunciation, -in, -min, -vin – sufixes meaning one who possesses);
ca av.and;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
ca av.and;
na av.not;
niragniḥ nir-agni 1n.1 m.who has no fire (from: niḥ – out of, away from, without; ag – to move tortuously, agni – fire;);
na av.not;
ca av.and;
akriyaḥ a-kriya 1n.1 m.inactive (from: kṛ – to do, kriyā – act, work, especially religious one);

 

textual variants


yaḥ → saḥ / ca (he / and);
ca yogī → sa yogī (he is a yogī);
cākriyaḥ → niṣkriyaḥ (inactive);

 
 



Śāṃkara


anāśrito —nāśrito’nāśritaḥ | kiṃ ? karma-phalaṃ karmaṇāṃ phalaṃ karma-phalaṃ yat tad-anāśritaḥ, karma-phala-tṛṣṇā-rahita ity arthaḥ | yo hi karma-phale tṛṣṇāvān sa karma-phalam āśrito bhavati | ayaṃ tu tad-viparītaḥ, ato’nāśritaḥ karma-phalam | evaṃbhūtaḥ san kāryaṃ kartavyaṃ nityaṃ kāmya-viparītam agnihotrādikaṃ karma karoti nirvartayati | yaḥ kaścid īdṛśaḥ karmī sa karmy antarebhyo viśiṣyate | ity evam artham āha—sa saṃnyāsī ca yogī ceti | saṃnyāsaḥ parityāgaḥ sa yasyāsti sa saṃnyāsī ca yogī ca | yogaś citta-samādhānaṃ sa yasyāsti sa yogī ceti evaṃguṇa-saṃpanno’yaṃ mantavyaḥ | na kevalaṃ niragnir akriya eva saṃnyāsī yogī ceti mantavyaḥ | nirgatāḥ agnayaḥ karmāṅga-bhūtā yasmāt sa niragniḥ | akriyaś cānagni-sādhanāpy avidyamānāḥ kriyās tapo-dānādikā yasyāsāv akriyaḥ

 

Rāmānuja


uktaḥ karmayogaḥ saparikaraḥ, idānīṃ jñānayogakarmayogasādhyātmāvalokanarūpayogābhyāsavidhir ucyate / tatra karmayogasya nirapekṣayogasādhanatvaṃ draḍhayituṃ jñānākāraḥ karmayogo yogaśirasko ‚nūdyate / karmaphalaṃ svargādikam anāśritaḥ, kāryaṃ karmānuṣṭhānam eva kāryam, sarvātmanāsmatsuhṛdbhūtaparamapuruṣārādhanarūpatayā karmaiva mama prayojanam, na tatsādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñānayoganiṣṭhaś ca; yogī ca karmayoganiṣṭhaś ca; ātmāvalokanarūpayogasādhanabhūtobhayaniṣṭha ityarthaḥ / na niragnir na cākriyaḥ na coditayajñādikarmasv apravṛttaḥ, na ca kevalajñānaniṣṭhaḥ / tasya hi jñananiṣṭhaiva, karmayoganiṣṭhasya tūbhayam astītyabhiprāyaḥ

 

Śrīdhara


pūrvādhyāye saṃkṣepeṇoktaṃ yogaṃ prapañcayituṃ ṣaṣṭhādhyāyārambhaḥ | tatra tāvat sarva-karmāṇi manasā saṃnyasya [Gītā 5.13] ity ārabhya saṃnyāsa-pūrvikāyā jñāna-niṣṭhāyās tātparyenābhidhānād duḥkha-rūpatvāc ca karmaṇaḥ sahasā saṃnyāsātiprasaṅgaṃ prāptaṃ vārayituṃ saṃnyāsād api śreṣṭhatvena karma-yogaṃ stauti anāśrita iti dvābhyām | karma-phalam anāśrito ‚napekṣamāṇaḥ sann avaśya-kāryatayā vihitaṃ karma yaḥ karoti, sa eva saṃnyāsī yogī ca na tu niragnir agni-sādhyeṣṭākhya-karma-tyāgī | na cākriyo ‚nagni-sādhya-pūrtākhya-karma-tyāgī

 

Madhusūdana


tatra sarva-karma-tyāgena yogaṃ vidhāsyaṃs tyājyatvena hīnatvam āśaṅkya karma-yogaṃ stauti anāśrita iti dvābhyām | karmaṇāṃ phalam āśrito ‚napekṣamāṇaḥ phalābhisaṃdhi-rahitaḥ san kāryaṃ kartavyatayā śāstreṇa vihitaṃ nityam agnihotrādi karma karoti yaḥ sa karmy api san saṃnyāsī ca yogī ceti stūyate |

sannyāso hi thyāgaḥ | citta-gata-vikṣepābhāvaś ca yogaḥ | tau cāsya vidyete phala-tyāgāt phala-tṛṣṇā-rūpa-citta-vikṣepābhāvāc ca | karma-phala-tṛṣṇā-tyāga evātra gauṇyā vṛttyā saṃnyāsa-yoga-śabdābhyām abhidhīyate sakāmānapekṣya prāśastya-kathanāya | avaśyambhāvinau hi niṣkāma-karmānuṣṭhātur mukhyau saṃnyāsa-yogau | tasmād ayaṃ yadyapi na niragnir agni-sādhya-śrauta-karma-tyāgī na bhavati, na cākriyo ‚gni-nirapekṣa-smārta-kriyā-tyāgī ca na bhavati | tathāpi saṃnyāsī yogī ceti mantavyaḥ |

athavā na niragnir na cākriyaḥ saṃnyāsī yogī ceti mantavyaḥ | kintu sāgniḥ sakriyaś ca niṣkāma-karmānuṣṭhāyī saṃnyāsī yogī ceti mantavya iti stūyate | apaśavo vā anye go-aśvebhyaḥ paśavo go-aśvān ity atreva praśaṃsā-lakṣaṇayā nañ-anvayopapattiḥ | atra cākriya ity anenaiva sarva-karma-saṃnyāsini labdhe niragnir iti vyarthaṃ syād ity agni-śabdena sarvāṇi karmāṇy upalakṣya niragnir iti saṃnyāsī kriyā-śabdena citta-vṛttīr upalakṣyākriya iti niruddha-citta-vṛttir yogī ca kathyate | tena na niragniḥ saṃnyāsī mantavyo na cākriyo yogī mantavya iti yathā-saṅkhyam ubhaya-vyatireko darśanīyaḥ | evaṃ sati nañ-dvayam apy upapannam iti draṣṭavyam

 

Viśvanātha


aṣṭāṅga-yogābhyāse pravṛttenāpi citta-śodhakaṃ niṣkāma-karma na tyājyam ity āha karma-phalam āśrito ‚napekṣamāṇaḥ kāryam avaśya-kartavyatvena śāstra-vihitaṃ karma yaḥ karoti, sa eva karma-phala-saṃnyāsāt saṃnyāsī, sa eva viṣaya-bhogeṣu cittābhāvād yogī cocyate | na ca niragnir agnihotrādi-karma-mātra-tyāgavān eva sannyāsy ucyate | na cākriyo na daihika-ceṣṭā-śūnyo ‚rdha-nimīlita-netra eva yogī cocyate

 

Baladeva


proktaṃ karma-yogam aṣṭāṅga-yoga-śiraskam upadekṣyann ādau tau tad-upāyatvāt taṃ karma-yogam stauti bhagavān anāśrita iti dvābhyām | karma-phalam paśv-anna-putra-svargādi-kāmanāśrito ‚nicchan kāryam avaśya-kartavyatayā vihitaṃ karma yaḥ karoti, sa saṃnyāsī jñāna-yoga-niṣṭhaḥ, yogī cāṣṭāṅga-yoga-niṣṭhaḥ sa eva | karma-yogenaiva tayoḥ siddhir iti bhāvaḥ | na niragnir agnihotrādi-karma-tyāgī yati-veśaḥ sannyāsī na cākriyaḥ śarīra-karma-tyāgī ardha-mudrita-netro yogī | atra yogam aṣṭāṅgaṃ cikīrṣūṇāṃ sahasā karma na tyājyam iti matam

 
 



Both comments and pings are currently closed.