BhG 1.26-27

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitā-mahān
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā
śvaśurān suhṛdaś caiva senayor ubhayor api

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax

atha (now) tatra (there) pārthaḥ api (even son of Pṛthā) pitṝn (fathers), pitāmahān (grandfathers), ācāryān (teachers), mātulān (maternal uncles), bhrātṝn (brothers), putrān (sons), pautrān tathā (and grandsons), sakhīn (friends), śvaśurān (fathers-in-law), suhṛdaḥ eva ca (and also well-wishers) senayoḥ (of the two armies) ubhayoḥ (of both) sthitān (situated) apaśyat (he saw).

 

grammar

tatra av.there (from: tat; indeclinable locative with an ending -tra);
apaśyat dṛś (to see) Imperf. P 1v.1he saw;
sthitān sthita (sthā – to stand) PP 2n.3 m.situated;
pārthaḥ pārtha 1n.1 m.son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
pitṝn pitṛ 2n.3 m.fathers (pitṛvyān bhūriśravaḥ-prabhṛtīn – older members of the family, beginning with Bhūriśravas);
atha av.then, now, moreover, certainly, rather;
pitā-mahān pitā-maha 2n.3 m.grandfathers (from: pitṛ – father; mah – to magnify, mahant – great; bhīṣmādīn – beginning with Bhīṣma);
ācāryān ācārya 2n.3 m.teachers (from: ā-car – to come near to; ācāra – good conduct; droṇādīn – beginning with Droṇa);
mātulān mātula 2n.3 m.maternal uncles (śalya-śakuni-prabhṛtīn – with Śalya and Śakuni at the head);
bhrātṝn bhrātṛ 2n.3 m.brothers (duryodhanādīn – beginning with Duryodhana);
putrān putra 2n.3 m.sons (from: puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell; lakṣmaṇādīn – beginning with Lakṣmaṇa);
pautrān pautra 2n.3 m.grandsons (from: puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell; lakṣmaṇa-tanayādīn – beginning with descendants of Lakṣmaṇa);
sakhīn sakhi 2n.3 m.friends (from: sac – to be associated or united with; jayadratha-prabhṛtīn – with Jayadratha at the head);
tathā av.in that manner, so, in like manner;

******

śvaśurān śvaśura 2n.3 m.fathers-in-law (kṛtāvarmādīn – beginning with Kṛtavarman);
suhṛdaḥ su-hṛd 2n.3 m.well-wishers (from: su – prefix: good, excellent, beautiful, virtuous; hṛd – heart);
ca av.and;
eva av.certainly, just, merely;
senayoḥ senā 7n.2 f.in the two armies;
ubhayoḥ ubhā sn. 7n.2 f.in both;
api av.although, moreover, besides, even;

 

textual variants

sthitān → kurūn (the Kurus);
caiva → śyālān (brothers-in-law);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

sa tu pārtho mahā-manāḥ parama-kāruṇiko dīrgha-bandhuḥ parama-dhārmikaḥ sa-bhrātṛko bhavadbhiḥ atighorair māraṇair jatu-gṛha-dāhādibhir asakṛd-vañcito’pi parama-puruṣa-sahāyo’pi haniṣyamāṇān bhavadīyān vilokya bandhu-snehena parayā kṛpayā dharmādharma-bhayena cātimātra-svinna-sarva-gātraḥ ||1.26||

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tataḥ kiṃ pravṛttam ity āha tatrety ādi | pitṝn pitṛvyān ity arthaḥ | putrān pautrān iti duryodhanādīnāṃ ye putrāḥ pautrāś ca tān ity arthaḥ | sakhīn mitrāṇi | suhṛdaḥ kṛtopakārāṃś ca apaśyat
tataḥ kiṃ kṛtavān ity āha tān iti | senayor ubhayor evaṃ samīkṣya kṛpayā mahatyā āviṣṭaḥ viṣaṇṇaḥ san idam arjuno ‚bravīt | ity uttarasya ardha-ślokasya vākyārthaḥ | āviṣṭo vyāptaḥ

 

Viśvanātha

duryodhanādīnāṃ ye putrāḥ pautrāś ca tān

 

Baladeva

evaṃ bhagavatokto ‚rjunaḥ para-senām apaśyad ity āha tatreti sārdhakena | tatra para-senāyāṃ pitṝn pitṛvyān bhūriśravaḥ-prabhṛtīn, pitāmahān bhīṣma-somadattādīn, ācāryān droṇa-kṛpādīn, mātulān śalya-śakuny-ādīn, bhrātṝn duryodhanādīn, putrān lakṣmaṇādīn, pautrān naptṝn, lakṣmaṇādi-putrān, sakhīn vayasyān drauṇi-saindhavādīn, suhṛdaḥ kṛtavarma-bhagadattādīn | evaṃ sva-sainye ‚py upalakṣaṇīyam | ubhayor api senayor avasthitān tān sarvān samīkṣyety anvayāt
atha sarveśvaro dayāluḥ kṛṣṇaḥ saparikarātmopadeśena viśvam uddidhīrṣur arjunaṃ śiṣyaṃ kartuṃ tat-sva-dharme ‚pi yuddhe mā hiṃsyāt sarva-bhūtāni iti śruty-arthābhāsenādharmatām ābhāsya taṃ saṃmohaṃ kṛtavān ity āha tān samīkṣyate kaunteya iti svīya-pitṛ-svasṛ-putratvoktyā tad-dharmo moha-śokau tadā tasya vyajyete | kṛpayā kartryā ity ukteḥ | svabhāva-siddhasya kṛpeti dyotsyate | ataḥ parayeti tad-viśeṣaṇam | aparayeti vā cchedaḥ sva-sainye pūrvam api kṛpāsti para-sainye tv aparāpi sābhūd ity arthaḥ | viṣīdann anutāpaḥ vindan | atrokti-viṣādayor aika-kālyādy-ukti-kāle viṣāda-kāryāṇy-aśru-kampa-sanna-kaṇṭhādīni vyajyate

 
 



Both comments and pings are currently closed.