BhG 5.29

bhoktāraṃ yajña-tapasāṃ sarva-loka-maheśvaram
suhṛdaṃ sarva-bhūtānāṃ jñātvā māṃ śāntim ṛcchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[yaḥ] (he who) mām (me) yajña-tapasām (of sacrifices and austerities) bhoktāram (who enjoys) sarva-loka-maheśvaram (the great ruler of all the worlds) sarva-bhūtānām (of all beings) suhṛdam (well-wisher) jñātvā (after knowing)
[saḥ] (he) śāntim (tranquility) ṛcchati (he reaches).

 

grammar

bhoktāram bhoktṛ 2n.1 m.one who eats, who enjoys (from: bhuj – to eat, to enjoy);
yajña-tapasām yajña-tapas 6n.3 n.; DV: yajñānāṁ tapasāṁ ceti of the sacrifices and austerities (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship, name of Viṣṇu; tap – to scorch, tapas – heat, austerity);
sarva-loka-maheśvaram sarva-loka-mahā-īśvara 2n.1 m.; TP: sarveṣāṁ lokānāṁ mahāntam īśvaram iti the great ruler of all the worlds (from: sarva – all, whole; loka – world; mah – to magnify, mahant – great; xīś – to own, to reign, īśa / īśvara – ruler, lord);
suhṛdam su-hṛd 2n.1 m.well-wisher (from: su – prefix: good, excellent, beautiful, virtuous; hṛd – heart);
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām itiof all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
jñātvā jñā (to know, to understand) absol.after understanding;
mām asmat sn. 2n.1me;
śāntim śānti 2n.1 f.tranquility, peace, satisfaction, end, death (from: śam – to calm, to put to an end, to destroy);
ṛcchati (to go, to reach) or ṛcch (to become stiff, to go) Praes. P 1v.1he goes, he reaches;

 

textual variants


sarva-loka-maheśvaramsarva-bhūta-maheśvaram / sarva-loka-maheśvaraḥ (the great ruler of all the creatures / the great ruler of all the worlds);
mām → mā (me);
ṛcchati → icchati (he wants);

 
 



Śāṃkara


evaṃ samāhita-cittena kiṃ vijñeyam ity ucyate | bhoktāraṃ yajña-tapasāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca, sarva-loka-maheśvaraṃ sarveṣāṃ lokānāṃ mahāntam īśvaraṃ suhṛdaṃ sarva-bhūtānāṃ sarva-prāṇināṃ pratyupakāra-nirapekṣatayā upakāriṇaṃ sarva-bhūtānāṃ hṛdayeśayaṃ sarva-karma-phalādhyakṣaṃ sarva-pratyaya-sākṣiṇaṃ māṃ nārāyaṇaṃ jñātvā śāntiṃ sarva-saṃsāroparatim ṛcchati prāpnoti

 

Rāmānuja


uktasya nityanaimittikakarmetikartavyatākasya karmayogasya yogaśiraskasya suśakatām āha

yajñatapasāṃ bhoktāraṃ sarvalokamaheśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karmayogakaraṇa eva sukham ṛcchati / sarvalokamaheśvaraṃ sarveṣāṃ lokeśvarāṇām apīśvaram; „tam īśvarāṇāṃ paramaṃ maheśvaram” iti hi śrūyate / māṃ sarvalokamaheśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpaḥ karmayoga iti sukhena tatra pravartata ityarthaḥ; suhṛda ārādhanāya hi sarve pravartante

 

Śrīdhara


nanv evam indriyādi-saṃyamana-mātreṇa kathaṃ muktiḥ syāt ? na tan-mātreṇa, kintu jñāna-dvāreṇety āha bhoktāram iti | yajñānāṃ tapasāṃ caiva mama bhaktaiḥ samarpitānāṃ yadṛcchayā bhoktāraṃ pālakam iti vā | sarveṣāṃ lokānāṃ mahāntam īśvaram | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakāriṇam | antaryāmiṇaṃ māṃ jñātvā mat-prasādena śāntiṃ mokṣam ṛcchati prāpnoti

 

Madhusūdana


evaṃ yoga-yuktaḥ kiṃ jñātvā mucyata iti tadāha bhoktāram iti | sarveṣāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca bhoktāraṃ bhoga-kartāraṃ pālakam iti vā | bhuja pālanābhyavahārayoḥ iti dhātuḥ | sarveṣāṃ lokānāṃ mahāntam īśvaraṃ hiraṇyagarbhādīnām api niyantāram | sarveṣāṃ prāṇināṃ suhṛdaṃ pratyupakāra-nirapekṣatayopakāriṇaṃ sarvāntgaryāmiṇaṃ sarva-bhāsakaṃ paripūrṇa-sac-cid-ānanadaika-rasaṃ paramārtha-satyaṃ sarvātmānaṃ nārāyaṇaṃ māṃ jñātvātmatvena sākṣātkṛtya śāntiṃ sarva-saṃsāroparatiṃ muktim ṛcchati prāpnotīty arthaḥ | tvāṃ paśyann api kathaṃ nāhaṃ mukta ity āśaṅkyānirākaraṇāya viśeṣaṇāni | ukta-rūpeṇaiva mama jñānaṃ mukti-kāraṇam iti bhāvaḥ

 

Viśvanātha


evambhūtasya yogino ‚pi jñānina iva bhakty-utthena paramātma-jñānenaiva mokṣa ity āha bhoktāram iti | yajñānāṃ karmi-kṛtānāṃ tapasāṃ ca jñāni-kṛtānāṃ bhoktāraṃ pālayitāram iti karmiṇāṃ jñānināṃ copāsyam | sarva-lokānāṃ maheśvaraṃ mahā-niyantāram antaryāminaṃ yoginām upāsyam | sarva-bhūtānāṃ suhṛdaṃ kṛpayā sva-bhakta-dvārā sva-bhakty-upadeśena hita-kāriṇam iti bhaktānām upāsyaṃ māṃ jñātveti sattva-guṇa-maya-jñānena nirguṇasya mamānubhavāsambhavāt bhaktyāham ekayā grāhyaḥ iti mad-ukteḥ | nirguṇayā bhaktyaiva yogī svopāsyaṃ paramātmānaṃ mām aparokṣānubhava-gocarīkṛtya śāntiṃ mokṣam ṛcchati prāpnoti

 

Baladeva


evaṃ samādhi-sthaḥ kṛta-svātmāvalokanaḥ paramātmānam upāsyam ucyata ity āha bhoktāram iti | yajñānāṃ tapasāṃ ca bhoktāraṃ pālakam | sarveṣāṃ lokānāṃ vidhi-rudrādīnām api maheśvaram | tam īśvarāṇāṃ paramaṃ maheśvaraṃ [ŚvetU 6.7] ity ādi śravaṇāt | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakārakam | īdṛśaṃ māṃ jñātvā svārādhyatayānubhūya śāntiṃ saṃsāra-nivṛttim ṛcchati labhate | sarveśvarasya suhṛdaś ca samārādhanaṃ khalu sukhāvahaṃ sukha-sādhanam iti

 
 



Both comments and pings are currently closed.