BhG 5.26

kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām
abhito brahma-nirvāṇaṃ vartate viditātmanām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kāma-krodha-viyuktānām (of those free from desire and anger) yata-cetasām (of those whose mind is restrained) viditātmanām (of those whose self is known) yatīnām (of ascetics) abhitaḥ (near) brahma-nirvāṇam (extinction in brahman) vartate (there is).

 

grammar

kāma-krodha-viyuktānām kāma-krodha-viyukta 6n.3 m.; TP/DV: kāmena ca krodhena ca viyuktānām iti of those disjoined from desire and anger (from: kam –to wish, to love, to long for, kāma – desire, love, pleasure; krudh – to be angry, krodha – anger, wrath; vi-yuj – to disjoin, to abandon, PP viyukta – disjoined, disunited);
yatīnām yati 6n.3 m.of those endeavouring, of ascetics (from: yat – to place in order, to endeavour);
yata-cetasām yata-cetas 6n.3 m.; BV: yeṣāṁ ceto yatam asti teṣām of those whose mind is restrained (from: yam – to hold back, to restrain, PP yata – held back, restrained; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
abhitas av.near to, entirely, quickly (from: abhi – to, towards; indeclinable ablative with an ending -tas);
brahma-nirvāṇam brahma-nirvāṇa 1n.1 n.; TP: brahmaṇi nirvāṇam itiextinction in brahman (from: bṛh – to increase, brahman – spirit, the Vedas; nir- – to blow out, to extinguish, to soothe, nirvāṇa – extinction, perfect calm, death, final liberation);
vartate vṛt (to move, to happen, to act) Praes. Ā 1v.1there is;
viditātmanām vidita-ātman 6n.3 m.; BV: yeṣām ātmā vidito ‘sti teṣāmof those whose self is known (from: vid – to know, to understand, PP vidita – known; ātman – self);

 

textual variants


kāma-krodha-viyuktānāṁkāma-krodha-vimuktānāṁ (liberated from desire and anger);
abhito → sarvato (everywhere);
viditātmanām → viditātmavān / vijitātmanām (having knowing self / of those whose self is won);
 
 



Śāṃkara


kiṃ ca—

kāma-krodha-viyuktānāṃ kāmaś ca krodhaś ca kāma-krodhau tābhyāṃ viyuktānāṃ yatīnāṃ saṃnyāsināṃ yata-cetasāṃ saṃyatāntaḥ-karaṇānām abhita ubhayato jīvatāṃ mṛtānāṃ ca brahma-nirvāṇaṃ mokṣo vartate viditātmanāṃ vidito jñāta ātmā yeṣāṃ te viditātmanāṃ teṣāṃ viditātmanāṃ samyag-darśinām ity arthaḥ

 

Rāmānuja


uktalakṣaṇānāṃ brahma atyantasulabham ity āha

kāmakrodhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacetasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇam abhito vartate / evaṃbhūtānāṃ hastasthaṃ brahmanirvāṇam ityarthaḥ

 

Śrīdhara


kiṃ ca kāmety ādi | kāma-krodhābhyāṃ viyuktānām | yatīnāṃ saṃnyāsinām | saṃyata-cittānāṃ jñātātma-tattvānām abhita ubhayato jīvatāṃ mṛtānāṃ ca | na dehānta eva teṣāṃ brahmaṇi layaḥ, api tu jīvatām api vartata ity arthaḥ

 

Madhusūdana


pūrvaṃ kāma-krodhayor utpannayor api vegaḥ soḍhavya ity uktam adhunā tu tayor utpatti-pratibandha eva kartavya ity āha kāmeti | kāma-krodhayor viyogas tad-anutpattir eva tad-yuktānāṃ kāma-krodha-viyuktānām | ataeva yata-cetasāṃ saṃyata-cittānāṃ yatīnāṃ yatna-śīlānāṃ saṃnyāsināṃ viditātmanāṃ sākṣāt-kṛta-paramātmanām abhita ubhayato jīvatāṃ mṛtānāṃ ca teṣāṃ brahma-nirvāṇaṃ mokṣo vartate nityatvāt, na tu bhaviṣyati sādhyatvābhāvāt

 

Viśvanātha


jñātas tvaṃ-padārtha-nāma-prāpta-paramātma-jñānānāṃ kiyatā kālena brahma-nirvāṇa-sukhaṃ syād ity apekṣāyām āha kāmeti | yata-cetasām uparata-manasāṃ kṣīṇa-liṅga-śarīrāṇām iti yāvat, abhitaḥ sarvato-bhāvenaiva vartata eveti brahma-nirvāṇe tasya naivātivilambam iti bhāvaḥ

 

Baladeva


īdṛśān paramātmāpy anuvartata ity āha kāmeti | yatīnāṃ prayatnavatāṃ tān abhito brahma vartata ity arthaḥ | yad uktaṃ –

darśana-dhyāna-saṃsparśair matsya-kūrma-vihaṅgamāḥ |
svāny apatyāni puṣṇanti tathāham api padmaja || iti

 
 



Both comments and pings are currently closed.