BhG 5.18

vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vidyā-vinaya-sampanne (in one endowed with knowledge and good conduct) brāhmaṇe (in a brahmin), gavi (in a cow), hastini (in an elephant), śuni ca eva (and even in a dog), śva-pāke ca (and in a dog-eater) sama-darśinaḥ (those who see the same) paṇḍitāḥ (the wise men).

 

grammar

vidyā-vinaya-saṁpanne vidyā-vinaya-saṁpanna 7n.1 m.; vidyayā ca vinayena ca sampanne iti – in one endowed with knowledge and good conduct (from: vid – to know, to understand, vidyā – knowledge, wisdom; vi- – to lead, vinaya – good conduct, training, modesty; sam-pad – to attain, PP saṁpanna – endowed with);
brāhmaṇe brāhmaṇa 7n.1 m.in a brahmin (from: bṛh – to increase, brahman – spirit, the Vedas);
gavi go 7n.1 f.in a cow;
hastini hastin 7n.1 m.in an elephant (from: hasta – hand);
śuni śvan 7n.1 m.in a dog;
ca av.and;
eva av.certainly, just, merely;
śva-pāke śva-pāka 7n.1 m. yaḥ śunaḥ pacati tasminin one who cooks dogs (from: śvan – dog; pać – to cook, pāka – cooking);
ca av.and;
paṇḍitāḥ paṇḍita 1n.3 m.the learned, wise (paṇḍā wisdom, knowledge);
sama-darśinaḥ sama-darśin 1n.3 m.ye samaṁ paśyanti te those who see the same (from: sama – the same, equal, equivalent; dṛś – to see, darśa – view, appearance, darśin – one who sees, seer);

 
 



Śāṃkara


yeṣāṃ jñānena nāśitam ātmano’jñānaṃ te paṇḍitāḥ kathaṃ tattvaṃ payantīty ucyate—

vidyā-vinaya-saṃpanne vidyā ca vinayaś ca vidyā-vinayau, vinaya upāmaḥ, tābhyāṃ vidyā-vinayābhyāṃ saṃpanno vidyā-vinaya-saṃpanno vidvān vinītaś ca yo brāhmaṇas tasmin brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ | vidyā-vinaya-saṃpanne uttama-saṃskāravati brāhmaṇe sāttvike, madhyamāyāṃ ca rājasyāṃ gavi, saṃskāra-hīnāyām atyantam eva kevala-tāmase hasty-ādau ca, sattvādi-guṇais taj-jaiś ca saṃskārais tathā rājasais tathā tāmasaiś ca saṃskārair atyantam evāspṛṣṭāṃ samam ekam avikriyaṃ tad brahma draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ sama-darśinaḥ

 

Rāmānuja


vidyāvinayasaṃpanne, kevalabrāhmaṇe, gohastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātmayāthātmyavidaḥ, jñānaikākāratayā sarvatra samadarśinaḥ viṣamākāras tu prakṛteḥ, nātmanaḥ; ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyarthaḥ

 

Śrīdhara


kīdṛśās te jñānino ye ‚punar-āvṛttiṃ gacchantīty apekṣāyām āha vidyā-vinaya-saṃpanna iti | viṣameṣv api samaṃ brahmaiva draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ | jñānina ity arthaḥ | atra vidyā-vinayābhyāṃ yukte brāhmaṇe ca | śuno yaḥ pacati tasmin śvapāke ca iti karmaṇā vaiṣamyam | gavi hastini śuni ceti jātito vaiṣamyaṃ darśitam

 

Madhusūdana


deha-pātād ūrdhvaṃ videha-kaivalya-rūpaṃ jñāna-phalam uktvā prārabdha-karma-vaśāt saty api dehe jīvan-mukti-rūpaṃ tat-phalam āha vidyeti | vidyā vedārtha-parijñānaṃ brahma-vidyā vā | vinayo nirahaṅkāratvam anauddhatyam iti yāvat | tābhyāṃ saṃpanne brahma-vidi vinīte ca brāhmaṇe sāttvike sarvottame | tathā gavi saṃskāra-hīnāyāṃ rājasyāṃ madhyamāyāṃ | tathā hastini śuni śvapāke cātyanta tāmase sarvādhame ‚pi | sattvādi-guṇais taj-jaiś ca saṃskārair aspṛṣṭam eva samaṃ brahma draṣṭuṃ śīlaṃ yeṣāṃ te sama-darśinaḥ | paṇḍitā jñāninaḥ | yathā gaṅgā-toye taḍāge surāyāṃ mūtre vā pratibimbitasyādityasya na tad-guṇa-doṣa-sambandhas tathā brahmaṇo ‚pi cid-ābhāsa-dvārā pratibimbitasya nopādhi-gata-guṇa-doṣa-sambandha iti pratisandadhānāḥ sarvatra sama-dṛṣṭyaiva rāga-dveṣa-rāhityena paramānanda-sphūrtyā jīvan-muktim anubhavantīty arthaḥ

 

Viśvanātha


tataś ca guṇātītānāṃ teṣāṃ guṇa-maye vastu-mātra eva tāratamya-mayaṃ viśeṣam ajighṛkṣūṇāṃ sama-buddhir eva syād ity āha vidyeti | brāhmaṇe gavīti sāttvika-jātitvāt | hastini madhyame | śuni ca śvapāke ceti tāmas-jātitvād adhame ‚pi tat-tad-viśeṣāgrahaṇāt sama-darśinaḥ paṇḍitā guṇātītāḥ | viśeṣāgrahaṇam eva samaṃ guṇātītaṃ brahma | tad draṣṭuṃ śīlaṃ yeṣāṃ te

 

Baladeva


tān stauti vidyeti | tādṛśe brāhmaṇe śvapāke ceti karmaṇaitau viṣamau gavi hastini śuni ceti jātyaite viṣamāḥ | evaṃ viṣamatayā sṛṣṭeṣu brāhmaṇādiṣu ye paramātmānaṃ samaṃ paśyanti, ta eva paṇḍitāḥ | tat-karmānusāriṇī tena teṣāṃ tathā tathā sṛṣṭiḥ, na tu rāga-dveṣānusāriṇīti parjanyavat sarvatra samaḥ paramātmeti

 
 



Both comments and pings are currently closed.