BhG 5.13

sarva-karmāṇi manasā saṃnyasyāste sukhaṃ vaśī
nava-dvāre pure dehī naiva kurvan na kārayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vaśī (one who subdued [passions]) dehī (the embodied one) manasā (with the mind) sarva-karmāṇi (all activities) sannyasya (after abandoning)
na eva kurvan (indeed not doing) na [eva] kārayan (indeed not causing to do)
nava-dvāre pure (in the city of nine gates) sukham (happily) āste (he resides).

 

grammar

sarva-karmāṇi sarva-karman 2n.3 n.; sarvāṇi karmāṇītiall activities (from: sarva – all, whole; kṛ – to do, karman – activity and its result);
manasā manas 3n.1 n.with the mind (from: man – to think);
saṁnyasya sam-ni-as (to lay aside, to renounce, to give up) absol.after abandoning, after giving up;
āste ās (to sit, to exist) Praes Ā 1v.1he sits, he resides;
sukham av.easily, happily (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
vaśī vaśin 1n.1 m.who subdued passions (from: vaś – to desire, to subjugate, to command, vaśa – wish, power, control, dominion);
nava-dvāre nava-dvāra 7n.1 n.; BV: yasya nava dvārāṇi santi tasminin that which has nine gates (from: nava – nine; dvṛ – to obstruct, to cover, dvāra – gate, entrance, passage);
pure pura 7n.1 n.in the city (from: pur – to precede);
dehī dehin 1n.1 m.the embodied one (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
na av.not;
eva av.certainly, just, merely;
kurvan kurvant (kṛ to do) PPr 1n.1 m.[while] doing;
na av.not;
kārayan kārayant (kṛ to do) caus. PPr 1n.1 m.[while] causing to do;

 

textual variants


sarva-karmāṇi manasāsarva-dvārāṇi manasā (with the mind all gates);
nava-dvāre purenava-dvāra-pure (in the city of nine gates);
dehī → dehe / gehe / ‘dehī (in the body / in the house / not the embodied);
kārayan → kārayet (he would do);
 
 



Śāṃkara


yas tu paramārtha-darśī saḥ—

sarvāṇi karmāṇi sarva-karmāṇi saṃnyasya parityajya nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ca | tāni sarvāṇi karmāṇi manasā viveka-buddhyā, karmādāv akarma-sandarśanena saṃtyajyety arthaḥ | āste tiṣṭhati sukham | tyakta-vāṅ-manaḥ-kāya-ceṣṭo nirāyāsaḥ prasanna-citta ātmano’nyatra nivṛtta-sarva-bāhya-prayojana iti sukham āste ity ucyate | vaśī jitendriya ity arthaḥ | kva katham āste ? ity āha—nava-dvāre pure | sapta śīrṣāṇyāny ātmana upalabdhi-dvārāṇi, arvāk dve mūtra-purīṣa-visargārthe, tair dvārair nava-dvāraṃ puram ucyate śarīraṃ puram iva puram | ātmaika-svāmikam, tad-artha-prayojanaiś ca indriya-mano-buddhi-viṣayair aneka-phala-vijñānasyotpādakaiḥ paurair ivādhiṣṭhitam | tasmin nava-dvāre pure dehī sarvaṃ karma saṃnyasyāste |

kiṃ viśeṣaṇena ? sarvo hi dehī saṃnyāsy asaṃnyāsī vā dehe evāste | tatrānarthakaṃ viśeṣaṇam iti | ucyate—yas tv ajño dehī dehendriya-saṃghāta-mātrātma-darśī sa sarvo’pi gehe bhūmāv āsane vā’’sa iti manyate | na hi deha-mātrātma-darśino geha iva dehe āsa iti pratyayaḥ saṃbhavati | dehādi-saṃghāta-vyatiriktātma-darśinas tu dehe āse iti pratyaya upapadyate | para-karmaṇāṃ ca parasminn ātmany avidyayayādhyāropitānāṃ vidyayā viveka-jñānena manasā saṃnyāsa upapadyate | utpanna-viveka-jñānasya sarva-karma-saṃnyāsino’pi geha iva deha eva nava-dvāre pura āsanam | prārabdha-phala-karma-saṃskāra-śeṣānuvṛttyā deha eva viśeṣa-vijñānotpatteḥ | dehe evāsta ity asty eva viśeṣaṇa-phalaṃ vidvad-avidvat-pratyaya-bhedāpekṣatvāt |

yadyapi kārya-karaṇa-karmāṇy avidyayātmany adhyāropitāni saṃnyasyāste ity uktam, tathāpi ātmasamavāyi tu kartṛtvaṃ kārayitṛtvaṃ ca syāt ity āśaṅkyāha—naiva kurvan svayaṃ na kārya-karaṇāni kārayan kriyāsu pravartayan | kiṃ ? yat tat kartṛtvaṃ kārayitṛtvaṃ ca dehinaḥ svātma-samavāyi sat saṃnyāsān na saṃbhavati ? yathā gacchato gatir gamana-vyāpāra-parityāge na syāt tadvat ? kiṃ vā svata eva ātmano nāsti iti ? atrocyate—nāsty ātmanaḥ svataḥ kartṛtvaṃ kārayitṛtvaṃ ca | uktaṃ hi —avikāryo’yam ucyate [gītā 2.55], śarīra-stho’pi kaunteya na karoti na lipyate [gītā 3.26] iti | dhyāyatīva lelāyatīva [bhāvātmauttaṃ 4.3.7] iti ca śruteḥ

 

Rāmānuja


atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate

ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste

 

Śrīdhara


evaṃ tāvac citta-śuddhi-śūnyasya saṃnyāsāt karma-yogo viśiṣyate ity etat prapañcitam | idānīṃ śuddha-cittasya saṃnyāsaḥ śreṣṭha ity āha sarva-karmāṇīti | vaśī yata-cittaḥ | sarvāṇi karmāṇi vikṣepakāni manasā viveka-yuktena saṃnyasya sukhaṃ yathā bhavaty evaṃ jñāna-niṣṭhaḥ sann āste | kvāsta iti ? ata āha nava-dvāra iti | netre nāsike karṇau mukhaṃ ceti sapta śiro-gatāni | adhogate dve pāyūpastha-rūpe iti | evaṃ nava-dvārāṇi yasmiṃs tasmin pure puravad ahaṅkāra-śūnye dehe dehy avatiṣṭhate | ahaṅkārābhāvād eva svyaṃ tena dehena naiva kurvan mama-kārābhāvāc ca na kārayan ity aviśuddha-cittād vyavṛttir uktā | aśuddha-citto hi saṃnyasya punaḥ karoti kārayati ca | na tv ayaṃ tathā | antaḥ sukhaṃ āsta ity arthaḥ

 

Madhusūdana


aśuddha-cittasya kevalāt saṃnyāsāt karma-yogaḥ śreyān iti pūrvoktaṃ prapañcyādhunā śuddha-cittasya sarva-karma-saṃnyāsa eva śreyān ity āha sarva-karmāṇīti | nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ceti sarvāṇi karmāṇi manasā karmaṇy akarma yaḥ paśyed ity atroktenākartrātma-svarūpa-samyag-darśanena saṃnyasya parityajya prārabdha-karma-vaśād āste tiṣṭhaty eva | kiṃ duḥkhena nety āha sukham anāyāsena | āyāsa-hetu-kāya-vāṅ-mano-vyāpāra-śūnyatvāt | kāya-vāṅ-manāṃsi svacchandāni kuto na vyāpriyante tatrāha vaśī sva-vaśīkṛta-kārya-karaṇa-saṅghātaḥ | kvāste ? nava-dvāre pure dve śrotre dve cakṣuṣī dve nāsike vāg eketi śirasi sapta | dve pāyūpasthākhye adha iti nava-dvāra-viśiṣṭe dehe | dehī deha-bhinnātma-darśī pravāsīva para-gehe tat-pūjā-paribhavādibhir aprahṛṣyann aviṣīdann ahaṅkāra-mamakāra-śūnyas tiṣṭhati | ajño hi dehatādātmyābhimānād deha eva na tu dehī | sa ca dehādhikaraṇam evātmano ‚dhikaraṇaṃ manyamāno gṛhe bhūmāvasāne vāham āsa ity abhimanyate na tu dehe ‚ham āsa iti bheda-darśanābhāvāt | saṃghāta-vyatiriktātma-darśī tu sarva-karma-saṃnyāsī bheda-darśanād dehe ‚ham āsa iti pratipadyate | ataeva dehādi-vyāpārāṇām avidyayātmany akriye samāropitānāṃ vidyayā bādha eva sarva-karma-saṃnyāsa ity ucyate | etasmād evājña-vailakṣaṇyādy-uktaṃ viśeṣaṇaṃ nava-dvāre pure āsta iti |

nanu dehādi-vyāpārāṇām ātmany āropitānāṃ nau-vyāpārāṇāṃ tīrastha-vṛkṣa iva vidyayā bādhe ‚pi sva-vyāpāreṇātmanaḥ kartṛtvaṃ dehādi-vyāpāreṣu kārayitṛtvaṃ ca syād iti nety āha naiva kurvan na kārayan | āsta iti sambandhaḥ

 

Viśvanātha


ato ‚nāsaktaḥ karmāṇi kurvann api jñeyaḥ sa nitya-saṃnyāsī iti pūrvoktavad vastutaḥ saṃnyāsī evocyate tatrāha sarva-karmāṇi manasā saṃnyasya kāyādi-vyāpāreṇa bahiḥ kurvann api vaśī jitendriyaḥ sukham āste | kutra ? nava-dvāre pure ahaṃ-bhāva-śūnye dehe dehy utpanna-jñāno jīvo naiva kurvann iti karma-sukhasya vastutaḥ kartṛtvaṃ naivāstīti jānan, na kārayann iti nāpi teṣu prayojana-kartṛtvam ity api jānann ity arthaḥ

 

Baladeva


sarveti | vivekatā manasā tādṛśi pradhāne sarva-karmāṇi saṃnyasyārpayitvā dehādinā bahis tāni kurvann api vaśī jitendriyaḥ sukhaṃ āste | nava-dvāre pure puravad ahaṃ-bhāva-varjite dehe dve netre dve nāsike dve śrotre mukhaṃ ceti śirasi sapta dvārāṇi adhastāt tu pāyūpasthākhye dve iti nava-dvārāṇi dehī labdha-jñānojīvaḥ | naiveti dehādi-viviktasyātmanaḥ karmasu kartṛtvaṃ kārayitṛtvaṃ ca nāstīti vijānann ity arthaḥ

 
 



Both comments and pings are currently closed.