BhG 5.11

kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṃ tyaktvātma-śuddhaye

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yoginaḥ (the yogīs) saṅgaṁ (attachment) tyaktvā (after abandoning)
kāyena (with the body) manasā (with the mind) buddhyā (with intelligence) kevalaiḥ indriyaiḥ api (and even with all the senses) ātma-śuddhaye (for purufying the self) karma (activity) kurvanti (they do).

 

grammar

kāyena kāya 3n.1 m.with the body;
manasā manas 3n.1 n.with the mind (from: man – to think);
buddhyā buddhi 3n.1 f.with intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
kevalaiḥ kevala 3n.3 n.with pure, with all (from: kevala – alone, simple, entire);
indriyaiḥ indriya 3n.3 n.with the senses (from: ind – to be powerful);
api av.although, moreover, besides, even;
yoginaḥ yogin 1n.3 m.yogīs, those engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
karma karman 1n.1 n.activity (from: kṛ – to do);
kurvanti kṛ (to do) Praes. P 1v.3they do;
saṅgam saṅga 2n.1m. – clinging, contact, relation, desire, attachment (from: sam-gam – come together or sañj – to attach, to stick, to embrace);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
ātma-śuddhaye ātma-śuddhi 4n.1 f.for purufying the self (from: ātman – self; śudh – to become pure, PP śuddha – purified, cleansed; śuddhi – cleansing, purity);

 

textual variants


ātma-śuddhaye → ātma-siddhaye (for perfecting the self);
 
 



Śāṃkara


kevalaṃ sattva-śuddhi-mātram eva phalaṃ tasya karmaṇaḥ syāt, yasmāt—

kāyena dehena manasā buddhyā ca kevalair mamatva-varjitaiḥ īśvarāyaiva karma karomi, na mama phalāya iti mamatva-buddhi-śūnyair indriyair api—kevala-śabdaḥ kāyādibhir api pratyekaṃ saṃbadhyate, sarva-vyāpāreṣu mamatā-varjanāya | yoginaḥ karmiṇaḥ karma kurvanti saṅgaṃ tyaktvā phala-viṣayam ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti kuru karmaiva

 

Rāmānuja


kāyamanobuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yogina ātmaviśuddhaye kuranti; ātmagataprācīnakarmabandhavināśāya kurvantītyarthaḥ

 

Śrīdhara


kevalaṃ sattva-śuddhi-mātra-phalam eva tasya karmaṇaḥ syāt yasmāt kāyeneti | kāyena dehena manasā buddhyā ca | yoginaḥ saṅgaṃ tyaktvā kāyena manasā buddhyā kevalair indriyair api | kevala-śabdaḥ kāyādibhir api pratyekaṃ sambadhyate | sarva-vyāpāreṣu mamatā-varjanāya yoginaḥ karmiṇaḥ karma kurvanti | saṅgaṃ tyaktvā phala-viṣayam | ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti

 

Madhusūdana


tad eva vivṛṇoti kāyeneti | kāyena manasā buddhyendriyair api yoginaḥ karmiṇaḥ phala-saṅgaṃ tyaktvā karma kurvanti kāyādīnāṃ sarveṣāṃ viśeṣaṇaṃ kevalair iti | īśvarāyaiva karomi na mama phalāyeti mamatā-śūnyair ity arthaḥ | ātma-śuddhaye citta-śuddhy-artham

 

Viśvanātha


kevalair indriyair iti | indrāya svāhā ity ādinā havir-ādy-arpaṇa-kāle yadyapi manaḥ kvāpy anyatra tad apīty arthaḥ | ātma-viśuddhaye manaḥ-śuddhy-artham

 

Baladeva


sad-ācāraṃ pramāṇayann etad vivṛṇoti kāyeneti | kāyādibhiḥ sādhyaṃ karma kāyādy-ahaṃbhāva-śūnyā yoginaḥ kurvanti | kevalair viśuddhaiḥ | saṅgaṃ tyaktveti prāgvad ātma-śuddhaye anādi-dehātmābhimāna-nivṛttaye

 
 



Both comments and pings are currently closed.