BhG 5.5

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sāṅkhyaiḥ (by followers of sāṁkhya) yat sthānam (that position which) prāpyate (it is obtained),
yogaiḥ api (by followers of yoga, too) tat (that) gamyate (it is reached).
yaḥ (he who) sāṅkhyaṁ ca (and sāṁkhya) yogaṁ ca (and yoga) ekam (one) paśyati (he sees),
saḥ (he) [samyak] (properly) paśyati (he sees).

 

grammar

yat yat sn. 2n.1 n.that which;
sāṁkhyaiḥ sāṁkhya 3n.3 m.by followers of sāṁkhya (from: sam-khyā – to count, sāmkhya – relating to number, rational, one of the schools of Hindu philosophy);
prāpyate pra-āp (to obtain, to reach) Praes. pass. 1v.1it is obtained;
sthānam sthāna 2n.1 n.state, place, position (from: sthā – to stand);
tat tat sn. 2n.1 n.that;
yogaiḥ yoga 3n.3 m.by followers of yoga (from:yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
api av.although, moreover, besides, even;
gamyate gam (to go) Praes. pass. 1v.1it is reached;
ekam eka sn. 2n.1 n.one;
sāṁkhyam sāṁkhya 2n.1 n. sāmkhya (from: sam-khyā – to count, sāmkhya – relating to number, rational, one of the schools of Hindu philosophy);
ca av.and;
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
ca av.and;
yaḥ yat sn. 1n.1 m.he who;
paśyati dṛś (to see) Praes. P 1v.1he sees;
saḥ tat sn. 1n.1 m.he;
paśyati dṛś (to see) Praes. P 1v.1he sees;

 

textual variants


sthānaṁ → jñānaṁ (knowledge);
api gamyateanugamyate / anugīyate / adhigamyate (it is reached / it is sung / it is obtained);

The fourth pada of verse 5.5 is the same as the fourth pada of verse BhG 13.27;

 
 



Śāṃkara


ekasyāpi samyag anuṣṭhānāt katham ubhayoḥ phalaṃ vindate ? ity ucyate—

yat sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhiḥ prāpyate sthānaṃ mokṣākhyaṃ tad yogair api jñāna-prāpty-upāyatveneśvare samarpya karmāṇy ātmanaḥ phalam anabhisaṃdhāyānutiṣṭhanti ye te yogā yoginaḥ | tair api paramārtha-jñāna-saṃnyāsa-prāpti-dvāreṇa gamyata ity abhiprāyaḥ | ata ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati phalaikatvāt sa paśyati samyak paśyatīty arthaḥ

 

Rāmānuja


etad eva vivṛṇoti

sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ

 

Śrīdhara


etad eva sphuṭayati yat sāṃkhyair iti | sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir yat sthānaṃ mokṣākhyaṃ prakarṣeṇa sākṣād avāpyate, yogair ity ārśa āditvān matv-arthīyo ‚c-pratyayo draṣṭavyaḥ | tena karma-yogibhir api tad eva jñāna-dvāreṇa gamyate ‚vāpyate | ataḥ sāṃkhyaṃ ca yogaṃ ca ekaphalatvena ekaṃ yaḥ paśyati sa eva samyak paśyati

 

Madhusūdana


ekasyānuṣṭhānāt katham ubhayoḥ phalaṃ vindate tathāha yat sāṃkhyair iti | sāṅkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir aihika-karmānuṣṭhāna-śūnyatve ‚pi prāg-bhavīya-karmabhir eva saṃskṛtāntaḥ-karaṇaiḥ śravaṇādi-pūrvikayā jñāna-niṣṭhayā yat prasiddhaṃ sthānaṃ tiṣṭhaty evāsmin na tu kadāpi cyavata iti vyutpattyā mokṣākhyaṃ prāpyata āvaraṇābhāva-mātreṇa labhyata iva nitya-prāptatvāt, yogair api bhagavad-arpaṇa-buddhyā phalābhisandhi-rāhityena kṛtāni karmāṇi śāstrīyāṇi yogās te yeṣāṃ santi te ‚pi yogāḥ | arśa-āditvān matv-arthīyo ‚c-pratyayaḥ | tair yogibhir api sattva-śuddhyā saṃhyāsa-pūrvaka-śravaṇādi-puraḥ-sarayā jñāna-niṣṭhayā vartamāne bhaviṣyati vā janmani sampatsyamānayā tat sthānaṃ gamyate | ata eka-phalatvād ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa eva samyak paśyati nānyaḥ |

ayaṃ bhāvaḥ yeṣāṃ saṃnyāsa-pūrvikā jñāna-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena prāg-janmasu bhagavad-arpita-karma-niṣṭhānumīyate | kāraṇam antareṇa kāryotpatty-ayogāt | tad uktam –

yāny ato ‚nyāni janmāni teṣu nūnaṃ kṛtaṃ bhavet |
yat kṛtyaṃ puruṣeṇeha nānyathā brahmaṇi sthitiḥ || iti |

evaṃ yeṣāṃ bhagavad-arpita-karma-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena bhāvinī saṃnyāsa-pūrvajñāna-niṣṭhānumīyate sāmagryāḥ kāryāvyabhicāritvāt | tasmād ajñena mumukṣuṇāntaḥkaraṇa-śuddhaye prathamaṃ karma-yogo ‚nuṣṭheyo na tu saṃnyāsaḥ | sa tu vairāgya-tīvratāyāṃ svayam eva bhaviṣyatīti

 

Viśvanātha


etad eva spaṣṭayati yad iti | sāṃkhyaiḥ sannyāsena yogair niṣkāma-karmaṇā | bahu-vacanaṃ gauraveṇa | ataeva tad dvayaṃ pṛthag-bhūtam api yo vivekenaikam eva paśyati sa paśyati, cakṣuṣmān paṇḍita ity arthaḥ

 

Baladeva


etad viśadayati yad iti | sāṃkhyair jñāna-yogibhir yogaiḥ niṣkāma-karmabhiḥ | arśa ādy ac | sthānaṃ ātmāvaloka-lakṣaṇam | ataeva tad dvayaṃ nivṛtti-pravṛtti-rūpatayā bhinna-rūpam api phalaikyād ekaṃ yaḥ paśyati vetti, sa paśyati sa cakṣuṣmān paṇḍita ity arthaḥ

 
 



Both comments and pings are currently closed.