BhG 5.3

jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati
nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahā-bāho (O mighty-armed one!),
yaḥ (he who) na dveṣṭi (he does not hates) na kāṅkṣati (he does not desire),
sa (he) nitya-sannyāsī (eternal renunciant) jñeyaḥ (to be known),
[sa] (he) nirdvaṁdvaḥ hi (indeed without opposites) bandhāt (from bondage) sukham (easily) pramucyate (he is released).

 

grammar

jñeyaḥ jñeya (jñā – to know, to understand) PF 1n.1 m.to be known, to be learnt;
saḥ tat sn. 1n.1 m.he;
nitya-saṁnyāsī nitya-saṁnyāsin 1n.1 m.eternal renunciant (from: nitya – continual, eternal; sam-ni-as – to lay aside, to renounce, to give up, saṁnyāsa laying aside, resignation, renunciation, saṁnyāsin – an ascetic, renunciant; -in, -min, -vin – sufixes meaning one who possesses);
yaḥ yat sn. 1n.1 m.he who;
na av.not;
dveṣṭi dviṣ (to hate) Praes. P 1v.1he hates;
na av.not;
kāṅkṣati kāṅkṣ (to desire, to expect) Praes. P 1v.1he desires, he expects;
nirdvaṁdvaḥ nir-dvaṁdva 1n.1 m.without opposites (from: niḥ – out of, away from, without – mostly as prefix; dva – two, dvaṁ-dva – two-two, pair of opposites);
hi av.because, just, indeed, surely;
mahābāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
sukham av.easily, comfortably (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
bandhāt bandha 5n.1 m.from fetters, from bondage (from: bandh – to bind, to fetter);
pramucyate pra-muc (to liberate, to release) Praes. pass. 1v.1he is released (from what? – pass. requires instrumental or ablative);

 

textual variants


nitya- → nityaṁ / eva (always / only);
nirdvaṁdvo → nirbaṁddho (insisting);
pramucyate → vimucyate (he is released);

 
 



Śāṃkara


kasmāt iti āha—

jñeyo jñātavyaḥ sa karma-yogī nitya-saṃnyāsī iti yo na dveṣṭi kiṃcit na kāṅkṣati duḥkha-sukhe tat-sādhane ca | evaṃvidho yaḥ, karmaṇi vartamāno’pi sa nitya-saṃnyāsī iti jñātavya ity arthaḥ | nirdvandvo dvandva-varjito hi yasmāt mahābāho sukhaṃ bandhād anāyāsena pramucyate

 

Rāmānuja


kuta ity atrāha

yaḥ karmayogī tadantargatātmānubhavatṛptas tadvyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandvasahaś ca; sa nityasaṃnyāsī nityajñānaniṣṭha iti jñeyaḥ / sa hi sukarakarmayoganiṣṭhatayā sukhaṃ bandhāt pramucyate

 

Śrīdhara


kuta ity apekṣāyāṃ saṃnyāsitvena karma-yoginaṃ stuvaṃs tasya śreṣṭhatvaṃ darśayati jñeya iti | rāga-dveṣādi-rāhityena parameśvarārthaṃ karmāṇi yo ‚nutiṣṭhati sa nityaṃ karmānuṣṭhāna-kāle ‚pi saṃnyāsīty evaṃ jñeyaḥ | tatra hetuḥ nirdvandvo rāga-dveṣādi-dvandva-śūnyo hi śuddha-citto jñāna-dvārā sukham anāyāsenaiva bandhāt saṃsārāt pramucyate

 

Madhusūdana


tam eva karma-yogaṃ stauti jñeya iti tribhiḥ | sa karmaṇi pravṛtto ‚pi nityaṃ saṃnyāsīti jñeyaḥ | ko ‚sau ? yo na dveṣṭi bhagavad-arpaṇa-buddhyā kriyamāṇaṃ karma niṣphalatva-śaṅkayā | na kāṅkṣati svargādikam | nirdvandvo rāga-dveṣa-rahito hi yasmāt sukham anāyāsena he mahābāho bandhād antaḥkaraṇāśuddhi-rūpāj jñāna-pratibandhāt pramucyate nityānitya-vastu-vivekādi-prakarṣeṇa mukto bhavati

 

Viśvanātha


na ca sannyāsa-prāpyo mokṣo ‚kṛta-saṃnyāsenaiva tena na prāpya iti vācyam ity āha jñeya iti | sa tu śuddha-cittaḥ karmī nitya-saṃnyāsī eva jñeyaḥ | he mahābāho iti mukti-nagarīṃ jetuṃ sa eva mahāvīra iti bhāvaḥ

 

Baladeva


kuto viśiṣyate tatrāha jñeya iti | sa viśuddha-cittaḥ karma-yogī nitya-saṃnyāsī | sa sarvadā jñāna-yoga-niṣṭho jñeyaḥ | yaḥ karmāntargatātmānubhavānanda-paritṛptas tato ‚nyat kiṃcit na kāṅkṣati na ca dveṣṭi | nirdvandvo dvandva-sahiṣṇuḥ sukham anāyāsena sukara-karma-niṣṭhayety arthaḥ

 
 



Both comments and pings are currently closed.