BhG 4.14

na māṃ karmāṇi limpanti na me karma-phale spṛhā
iti māṃ yo bhijānāti karmabhir na sa badhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


karmāṇi (activities) mām (me) na limpanti (they do not stain),
karma-phale (in the fruit of activity) me (my) spṛhā (desire) na [asti] iti (there is not).
yaḥ (he who) mām (me) abhijānāti (he distinguishes),
sa (he) karmabhiḥ (by activities) na badhyate (he is not bound).

 

grammar

na av.not;
mām asmat sn. 2n.1me;
karmāṇi karman 1n.3 n. activities (from: kṛ – to do);
limpanti lip (to smear, to anoint, to stain, to stick) Praes. P 1v.3they smear, they stain;
na av.not;
me asmat sn. 6n.1my (shortened form of: mama);
karma-phale karma-phala 7n.1 m.; TP: karmaṇāṁ phala itiin the fruit of activity (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result);
spṛhā spṛhā 1n.1 f. eager desire, longing for, envy (from: spṛh – to desire to obtain, to long for);
iti av.thus (used to close the quotation);
mām asmat sn. 2n.1me;
yaḥ yat sn. 1n.1 m.he who;
abhijānāti abhi-jñā (to distinguish) Praes. P 1v.1he distinguishes, he understands;
karmabhiḥ karman 3n.3 n.by activities (from: kṛ – to do);
na av.not;
saḥ tat sn. 1n.1 m.he;
badhyate bandh (to bind, to fetter) Praes. pass 1v.1he is bound;

 

textual variants


limpanti → lipaṁti (they stain);
karma-phale spṛhākarma-phala-spṛhā / kāmaḥ phaleṣv api (longing for the fruit of activities / even the desire for fruits);
yo bhijānātiyo vijānāti (he who understands);
badhyate → padyate (is fallen down);

 
 



Śāṃkara


yeṣāṃ tu karmaṇāṃ kartāraṃ māṃ manyase paramārthatas teṣām akartaivāham | yato—

na māṃ tāni karmāṇi limpanti dehādy-ārambhakatvenāhaṅkārābhāvāt | na ca teṣāṃ karmaṇāṃ phale me mama spṛhā tṛṣṇā | yeṣāṃ tu saṃsāriṇām ahaṃ kartety ābhimānaḥ karmasu spṛhā tat-phaleṣu ca tān karmāṇi limpantīti yuktam | tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo’nye’pi mām ātmatvenābhijānāti nāhaṃ kartā na me karma-phale spṛheti na karmabhir na badhyate | tasyāpi na dehādy-ārambhakāni karmāṇi bhavantīty arthaḥ

 

Rāmānuja


katham ity atrāha

yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti na māṃ saṃbadhnanti / na matprayuktāni tāni devamanuṣyādivaicitryāṇi / sṛjyānāṃ puṇyapāparūpakarmaviśeṣaprayuktānītyarthaḥ / ataḥ prāptāprāptavivekena vicitrasṛṣṭyāder nāhaṃ kartā; yataś ca sṛṣṭāḥ kṣetrajñāḥ sṛṣṭilabdhakaraṇakalebarāḥ sṛṣṭilabdhaṃ bhogyajātaṃ phalasaṅgādihetusvakarmānuguṇaṃ bhuṅjate; sṛṣṭyādkarmaphale ca teṣām eva spṛheti ne me spṛhā / tathāha sūtrakāraḥ vaiṣamyanairghṛṇye na sāpekṣatvād iti / tathā ca bhagavān parāśaraḥ „nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // nimittamātraṃ muktvedaṃ nānyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // BhGR_4.” iti / sṛjyānāṃ devādīnāṃ kṣetrajñānāṃ sṛṣṭeḥ kāraṇamātram evāyaṃ paramapuruṣaḥ; devādivaicitrye tu pradhānakāraṇaṃ sṛjyabhūtakṣetrajñānāṃ prācīnakarmaśaktaya eva / ato nimittamātraṃ muktvā sṛṣṭeḥ kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣetrajñavastu devādivicitrabhāve nānyad apekṣate; svagataprācīnakarmaśaktyā eva hi devādivastubhāvaṃ nīyata ityarthaḥ / evam uktena prakāreṇa sṛṣtyādeḥ kartāram apy akartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yo mām abhijānāti, sa karmayogārambhavirodhibhiḥ phalasaṅgādihetubhiḥ prācīnakarmabhir na saṃbadhyate / mucyata ityarthaḥ

 

Śrīdhara


tad eva darśayann āha na mām iti | karmāṇi viśva-sṛṣṭy-ādīny api māṃ na limpanty āsaktaṃ na kurvanti | nirahaṅkāratvān mama karma-phale spṛhābhāvāc ca | māṃ limpantīti kiṃ kartavyam ? yataḥ karma-lepa-rahitatvena māṃ yo ‚bhijānāti so ‚pi karmabhir na badhyate | mama nirlepatve kāraṇaṃ nirahaṅkāratva-niḥspṛhatvādikaṃ jānatas tasyāpy ahaṅkārādi-śaithilyāt

 

Madhusūdana


karmāṇi viśva-sargādīni māṃ nirahaṅkāratvena kartṛtvena kartṛtvābhimāna-hīnaṃ bhagavantaṃ na limpanti dehārambhakatvena na badhnanti | evaṃ kartṛtvaṃ nirākṛtya bhoktṛtvaṃ nirākaroti na me mamāpta-kāmasya karma-phale spṛhā tṛṣṇā āpta-kāmasya kā spṛhā iti śruteḥ | kartṛtvābhimāna-phala-spṛhābhyāṃ hi karmāṇi limpanti tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo ‚nyo ‚pi mām akartāram abhoktāraṃ cātmatvenābhijānāti karmabhir na sa badhyate ‚kartrātma-jñānena mucyata ity arthaḥ

 

Viśvanātha


nanv etat tāvad āstām, samprati tvaṃ kṣatriya-kule ‚vatīrṇaḥ | kṣatriya-jāty-ucitāni karmāṇi pratyahaṃ karoṣy eva | tatra kā vārtā ity ata āha na mām iti | na limpanti jīvam iva na liptīkurvanti | nāpi jīvasyeva karma-phale svargādau spṛhā | parameśvaratvena svānanda-pūrṇatve ‚pi loka-pravartanārtham eva me karmādi-karaṇam iti bhāvaḥ | iti mām iti | yas tu na jānāti sa karmabhir badhyata iti bhāvaḥ

 

Baladeva


etad viśadayati na mām iti | karmāṇi viśva-sargādīni māṃ na limpanti vaiṣamyādi-doṣeṇa jīvam iva liptaṃ na kurvanti, yat tāni sṛjya-jīva-karma-prayuktāni na ca mat-prayuktāni na ca sargādi-karma-phale mama spṛhāsty ato na limpantīti | phala-spṛhayā yaḥ karmāṇi karoti sa tat-phalair lipyate | ahaṃ tu svarūpānanda-pūrṇaḥ prakṛti-vilīna-kṣetrajña-bubhukṣābhyudita-dayaḥ | parjanyavan nimitta-mātraḥ san tat-karmāṇi pravartayāmīti | smṛtiś ca –

nimitta-mātram evāsau sṛjyānāṃ sarga-karmaṇi |
pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ || ity ādyā |

sṛjyānāṃ deva-mānavādi-bhāva-bhājāṃ kṣetrajñānāṃ sarga-kriyāyām asau pareśo nimitta-mātram eva devādi-bhāva-vaicitryāṃ kāraṇībhūtās tu sṛjyānāṃ teṣāṃ prācīna-karma-śaktaya eva bhavantīti tad-arthaḥ | evam āha sūtrakṛt – vaiṣamya-nairghṛṇyena [Vs. 2.1.35] ity ādinā | evaṃ jñānasya phalam āha iti mām iti | itthambhūtaṃ māṃ yo ‚bhijānāti, sa tad-virodhibhis tad-dhetubhiḥ prācīna-karmabhir na badhyate | tair vimucyata ity arthaḥ

 
 



Both comments and pings are currently closed.