BhG 4.15

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


evam (thus) jñātvā (knowing),
pūrvaiḥ (by those earlier) mumukṣubhiḥ api (even by those desiring liberation) karma (activity) kṛtam (done) [āsit] (it was).
tasmāt (therefore) tvam (you) pūrvaiḥ (by those earlier) pūrvataram (more previous) kṛtam (done) karma eva (just activity) kuru (you must do).

 

grammar

evam av.thus;
jñātvā jñā (to know, to understand) absol.understanding, knowing;
kṛtam kṛta (kṛ – to do) PP 2n.1 n.done, made;
karma karman 2n.1 n.activity (from: kṛ – to do);
pūrvaiḥ pūrva sn. 3n.3 m.by those earlier;
api av.although, moreover, besides, even;
mumukṣubhiḥ mumukṣu (muc – to liberate) des. 3n.3 m.; mokṣam icchadbhir itiby those desiring liberation;
kuru kṛ (to do) Imperat P 2v.1you must do;
karma karman 2n.1 n.activity (from: kṛ – to do);
eva av.certainly, just, merely;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
tvam yuṣmat sn. 1n.1you;
pūrvaiḥ pūrva sn. 3n.3 m.by those earlier;
pūrvataram pūrva-tara 2n.1 n.momre previous (comparative of: pūrva – pūrva-tara, pūrva-tama);
or av.earlier, previously;
kṛtam kṛta (kṛ – to do) PP 2n.1 n.done, made;

 

textual variants


pūrvairsarvair (by all);
karmaivakarmeva (as if activity);
pūrvaiḥ pūrvataraṁ → pūrvaiḥ pūrvataraiḥ / pūrvaṁ pūrvataraṁ (by those earlier and even more earlier / earlier by those earlier);

 
 



Śāṃkara


nāhaṃ kartā, na me karma-phale spṛheti—

evaṃ jñātvā kṛtaṃ karma pūrvair apy atikrāntair mumukṣubhiḥ | kuru tena karmaiva tvam | na tuṣṇīm āsanaṃ nāpi saṃnyāsaḥ kartavyaḥ | tasmāt tvat-pūrvair apy anuṣṭhitatvād yady anātmajñas tvaṃ tad ātma-śuddhy-artham | tattvavic cet loka-saṃgrahārtham | pūrve janakādibhiḥ pūrvataraṃ kṛtam | nādhunātana-kṛtaṃ nivartitam

 

Rāmānuja


evaṃ māṃ jñātvā vimuktapāpaiḥ pūrvair api mumukṣubhir uktalakṣaṇaṃ karma kṛtam / tasmāt tvam uktaprakāramadviṣayajñānavidhūtapāpaḥ pūrvair vivasvanmanvādibhiḥ kṛtaṃ pūrvataraṃ purātanaṃ tadānīm eva mayoktaṃ vakṣyamāṇākāraṃ karvaiva kuru

 

Śrīdhara


ye yathā mām ity ādi caturbhiḥ ślokaiḥ prāsaṅgikam īśvarasya vaiṣamyaṃ parihṛtya pūrvoktam eva karma-yogaṃ prapañcayitum anusmārayati evam iti | ahaṅkārādi-rāhityena kṛtaṃ karma bandhakaṃ na bhavati | ity evaṃ jñātvā pūrvair janakādibhir api mumukṣubhiḥ sattva-śuddhy-arthaṃ pūrvataraṃ yugāntareṣv api kṛtam | tasmāt tvam api prathamaṃ karmaiva kuru

 

Madhusūdana


yato nāhaṃ kartā na me karma-phala-spṛheti jñānāt karmabhir na badhyate ‚ta āha evam iti | evam ātmano ‚kartuḥ karmālepaṃ jñātvā kṛtaṃ karma pūrvair atikrāntair api asmin yuge yayāti-yadu-prabhṛtibhir mumukṣubhiḥ | tasmāt tvam api karmaiva kuru na tūṣṇīm āsanaṃ nāpi saṃnyāsam | yady atattvavit tadātma-śuddhy-arthaṃ tattva-vic cel loka-saṅgrahārtham | pūrvair janakādibhiḥ pūrvataram atipūrvaṃ yugāntare kṛtam | etenāsmin yuge ‚nya-yuge ca pūrva-pūrvataraiḥ kṛtatvād avaśyaṃ tvayā kartavyaṃ karmeti darśayati

 

Viśvanātha


evambhūtam eva māṃ jñātvā pūrvair janakādibhir api loka-pravartanārtham eva karma kṛtam

 

Baladeva


evam iti | mām eva jñātvā tad-anusāribhir mac-chiṣyaiḥ pūrvair vivasvad-ādibhir mumukṣubhir niṣkāmaṃ karma kṛtam | tasmāt tvam api karmaiva tat kuru | na karma-saṃnyāsam | aśuddha-cittaś cej jñāna-garbhāyai citta-śuddhyai śuddha-cittaś cel loka-saṅgrahāyety arthaḥ | kīdṛśaṃ pūrvais taiḥ kṛtaṃ ? pūrvataraṃ atiprācīnam

 
 



Both comments and pings are currently closed.