BhG 4.16

kiṃ karma kim akarmeti kavayo py atra mohitāḥ
tat te karma pravakṣyāmi yaj jñātvā mokṣyase śubhāt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kim (what?) karma (activity) [asti] (it is),
kim (what?) akarma (inactivity) [asti] iti (it is)
atra (in this matter) kavayaḥ api (even the seers) mohitāḥ (bewildered) [santi] (they are).
yat (that which) jñātvā (after knowing)
aśubhāt (from misfortune) mokṣyase (you will be liberated),
tat (that) karma (activity) te (to you) pravakṣyāmi (I will declare).

 

grammar

kim kim sn. 1n.1 n.what?
karma karman 1n.1 n.activity (from: kṛ – to do);
kim kim sn. 1n.1 n.what?
akarma a-karman 1n.1 n.inactivity (from: kṛ – to do);
iti av.thus (used to close the quotation);
kavayaḥ kavi 1n.3 m.poets, bards, seers (from: kav – to describe, to paint);
api av.although, moreover, besides, even;
atra av.here, in this matter;
mohitāḥ mohita (muh – to become confused, bewildered, stupefied) PP caus. 1n.3 m.who are made bewildered;
tat tat sn. 2n.1 n.that;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
karma karman 2n.1 n.activity (from: kṛ – to do);
pravakṣyāmi pra-vac (to declare, to speak) Fut. P 3v.1I will declare;
yat yat sn. 2n.1 n.that which (correlative of: tat);
jñātvā jñā (to know, to understand) absol.after understanding;
mokṣyase muc (to liberate) Fut. pass 2v.1you will be liberated;
aśubhāt aśubha 5n.1 n.from misfortune (from: śubh – to shine, śubha – splendid, pleasant, auspicious, good);

 

textual variants


pravakṣyāmi → pravakṣāmi;
mokṣyasemokṣase;
aśubhātśramāt (from weariness);

The fourth pada of verse 4.16 is the same as the fourth pada of verse BhG 9.1;

 
 



Śāṃkara


tatra karma cet kartavyaṃ tvad-vacanād eva karomy aham | kiṃ viśeṣitena ? pūrvaiḥ pūrvataraṃ kṛtaṃ [gītā 4.15] iti | ucyate —yasmān mahad vaiṣamyaṃ karmaṇi | kathaṃ ?

kiṃ karma kiṃ cākarmeti kavayo medhāvino’py atrāsmin karmādi-viṣaye mohitā mohaṃ gatāḥ | atas te tubhyam ahaṃ karmākarma ca pravakṣyāmi yaj jñātvā viditvā karmādi mokṣyase’śubhāt saṃsārāt

 

Rāmānuja


vakṣyamāṇasya karmaṇo durjñānatām āha

mumukṣuṇānuṣṭheyaṃ karma kiṃrūpam, akarma ca kim / akarmeti kartur ātmano yāthātmyajñānam ucyate; anuṣṭheyaṃ karma tadantargataṃ jñānaṃ ca kiṃrūpam ity ubhayatra kavayaḥ vidvāṃso ‚pi mohitāḥ yathāvan na jānanti / evam antargatajñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātvānuṣṭhāya aśubhāt saṃsārabandhān mokṣyase / kartavyakarmajñānaṃ hy anuṣṭhānaphalam

 

Śrīdhara


tac ca tattvavidbhiḥ saha vicārya kartavyam | na loka-paramparā-mātreṇety āha kiṃ karmeti | kiṃ karma ? kīdṛśaṃ karma-karaṇam | kim akarma ? kīdṛśaṃ karmākaraṇam | ity asminn arthe vivekino ‚pi mohitāḥ | ato yaj jñātā yad-anuṣṭhāyāśubhāt saṃsārān mokṣyase mukto bhaviṣyasi tat karmākarma ca tubhyam ahaṃ pravakṣyāmi tac chṛṇu

 

Madhusūdana


nanu karma-viṣaye kiṃ kaścit saṃśayo ‚py asti yena pūrvaiḥ pūrvataraṃ kṛtam ity atinirbadhnāsi ? asty evety āha kiṃ karmeti | nau-sthasya niṣkriyeṣv api taṭastha-vṛkṣeṣu gamana-bhrama-darśanāt tathā dūrāc cakṣuḥ-saṃnikṛṣṭeṣu gacchatsv api puruṣeṣv agamana-bhrama-darśanāt paramārthataḥ kiṃ karma kiṃ vā paramārthato ‚karmeti kavayo medhāvino ‚py atrāsmin viṣaye mohitā mohaṃ nirṇayāsāmarthyaṃ prāptā atyanta-durnirūpatvād ity arthaḥ | tat tasmāt te tubhyam ahaṃ karma, a-kāra-praśleṣeṇa cchedād akarma ca pravakṣyāmi prakarṣeṇa sandehocchedena vakṣyāmi | yat karmākarma-svarūpaṃ jñātvā mokṣyase mukto bhaviṣyasy aśubhāt saṃsārāt

 

Viśvanātha


kiṃ ca karmāpi na gatānugatika-nyāyenaiva kevalaṃ vivekinā kartavyam | kintu tasya prakāra-viśeṣaṃ jñātvaivety atas tasya prathamaṃ durjñeyatvam āha

 

Baladeva


nanu kiṃ karma-viṣayakaḥ kaścit sandeho ‚py asti yataḥ pūrvaiḥ pūrvataraṃ kṛtam ity atinirbandhād bravīṣīti ced asty evety āha kiṃ karmeti | mumukṣubhir anuṣṭheyaṃ karma kiṃ rūpaṃ syād akarma ca karmānyat tad-antargataṃ jñānaṃ ca kiṃ rūpam ity arthaḥ | tad-anyatve enaṃ ca | atrārthe kavayo dhīmanto ‚pi mohitās tad-yāthātmya-nirṇayāsāmarthyān mohaṃ prāpuḥ | ahaṃ sarveśaḥ sarvajñas te tubhyaṃ tat karma a-kāra-praśleṣād akarma ca pravakṣyāmi yaj jñātvānuṣṭhāya prāpya cāśubhāt saṃsārān mokṣyase

 
 



Both comments and pings are currently closed.