BhG 4.29

apāne juhvati prāṇaṃ prāṇe pānaṃ tathāpare
prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tathā (in that manner) apare (others) prāṇāyāma-parāyaṇāḥ (fully dedicated to stopping the breaths) prāṇāpāna-gatī (the paths of air going up and down) ruddhvā (after checking),
apāne (in the inhaled breath) prāṇam (exhaled breath) juhvati (they offer in sacrifice),
prāṇe ca (and in the exhaled breath) apānam (inhaled breath) [juhvati] (they offer in sacrifice).

 

grammar

apāne apāna 7n.1 m.in the air going down (from: ap-an – to breath downwards);
juhvati hu (to offer into fire) Praes. P 1v.3they offer in sacrifice;
prāṇam prāṇa 2n.1 m.breath, life, the air going up (from: pra-an – to breath upwards prāṇ – to breath, to live);
prāṇe prāṇa 7n.1 m.in breath, in the air going up (from: pra-an – to breath upwards prāṇ – to breath, to live);
apānam apāna 2n.1 m.the air going down (from: ap-an – to breath downwards);
tathā av.in that manner, so, in like manner;
apare a-para 1n.3 m.others, those later, different;
prāṇāpāna-gatī prāṇa-apāna-gati 2n.2 f.; TP: prāṇasyāpānasya ca gatītithe paths of air going up and down (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – breath, the air going upwards; ap-an – to breath downwards, apāna – the air going downwards; gam – to go, gati – moving, passage, means, refuge, goal);
ruddhvā rudh (to obstruct, to stop) absol.after stopping;
prāṇāyāma-parāyaṇāḥ prāṇa-āyāma-parāyaṇa 1n.3 m.; BV: yeṣāṁ prāṇānām āyāmaḥ parāyaṇam asti tethose for whom stopping of breaths is the highest goal (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – breath, air; ā-yam – to strech, to hold in, āyāma – streching stopping; para – beyond, ancient, final, the best, the supreme; ayana – a path; parāyaṇa – supreme path, the final goal; in compounds: fully dedicated to);

 

textual variants


juhvati → nirjahati / juhvatī (he rises / two persons who offer);

 
 



Śāṃkara


kiṃ ca—

apāne’pāna-vṛttau juhvati pratikṣipanti prāṇaṃ prāṇa-vṛttiṃ, pūrakākhyaṃ prāṇāyāmaṃ kurvantīty arthaḥ | prāṇe’pānaṃ tathāpare juhvati | recakākhyaṃ ca prāṇāyāmaṃ kurvantīty etat | prāṇāpāna-gatī mukhya-nāsikābhyāṃ vāyor nirgamanaṃ prāṇasya gatis tad-viparyayeṇādho-gamanam apānasya gatis, te prāṇāpāna-gatī | ete ruddhvā nirudhya prāṇāyāma-parāyaṇāḥ prāṇāyāma-tat-parāḥ kumbhakākhyaṃ prāṇāyāmaṃ kurvantīty arthaḥ

 

Rāmānuja


apare karmayoginaḥ prāṇāyāmeṣu niṣṭhāṃ kurvanti / te ca trividhāḥ pūrakarecakakumbhakabhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe ‚pānam iti recakaḥ, prāṇāpānagatī ruddhvā ….. prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇāyāmapareṣu triṣv apy anuṣajyate niyatāhārā iti

 

Śrīdhara


kiṃ ca apāne iti | apāne ‚dho-vṛttau prāṇam ūrdhva-vṛttiṃ pūrakeṇa juhvati | pūraka-kāle prāṇam apānenaikīkurvanti | tathā kumbhakena prāṇāpānayor ūrdhvādho-gatī ruddhvā recaka-kāle ‚pānaṃ prāṇe juhvati | evaṃ pūraka-kumbhaka-recakaiḥ prāṇāyāma-parāyaṇā apara ity arthaḥ | kiṃ ca apara iti | apare tv āhāra-saṅkocam abhyasyantaḥ svayam eva jīryamāṇeṣv indriyeṣu tat-tad-indriya-vṛtti-layaṃ bhāvayantīty arthaḥ |

yad vā – apāne juhvati prāṇaṃ prāṇe ‚pānaṃ tathāpara ity anena pūraka-recakayor āvartamānayor haṃsaḥ so ‚ham ity anulomataḥ pratilomataś ca abhivyajyamānenājapā-mantreṇa tat-ttvaṃ-padārthaikyaṃ vyatīhāreṇa bhāvayantīty arthaḥ | tad uktaṃ yoga-śāstre –
sa-kāreṇa bahir yāti haṃ-kāreṇa viśet punaḥ |
prāṇas tatra sa evāhaṃ haṃsa ity anucintayet || iti |

prāṇāpāna-gatī ruddhvety anena tu ślokena prāṇāyāma-yajñā aparaiḥ kathyante | tatrāyam arthaḥ – dvau bhāgau pūrayed annair jalenaikaṃ prapūrayet | pracārārthaṃ caturtham avaśeṣayed iti | evam ādi-vacanokto niyata āhāro yeṣāṃ te | kumbhakena prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ santaḥ prāṇān indriyāṇi prāṇeṣu juhvati | kumbhake hi sarve prāṇā ekībhavantīti tatraiva layamāneṣv indriyeṣu homaṃ bhāvayantīty arthaḥ | tad uktaṃ yoga-śāstre –

yathā yathā sadābhyāsān manasaḥ sthiratā bhavet |
vāyu-vāk-kāya-dṛṣṭīnāṃ sthiratā ca tathā tathā || iti

 

Madhusūdana


apāne juhvati prāṇaṃ prāṇe ‚pānaṃ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ

 

Viśvanātha


apare prāṇāyāma-niṣṭhāḥ apāne ‚dho-vṛttau prāṇam ūrdhva-vṛttaṃ juhvati pūraka-kāle prāṇam apānenaikīkurvanti | tathā recaka-kāle ‚pānaṃ prāṇe juhvati | kumbhaka-kāle prāṇāpānayor gatī ruddhvā prāṇāyāma-parāyaṇā bhavanti | apare indriya-jaya-kāmāḥ | niyatāhārā alpāhārāḥ prāṇeṣv āhāra-saṅkocanenaiva jīvyamāneṣu prāṇān indriyāṇi juhvati | indriyāṇāṃ prāṇādhīna-vṛttitvāt prāṇa-daurbalye sati svayam eva sva-sva-viṣaya-grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ

 

Baladeva


kiṃ cāpāne iti | tathāpare prāṇāyāma- parāyaṇās te tridhā adho-vṛttāv apāne prāṇam ūrdhva-vṛttiṃ juhvati | pūrakeṇa prāṇam apānena sahaikīkurvanti | tathā prāṇe ‚pānaṃ juhvati recakenāpānaṃ prāṇena sahaikīkṛtya bahir nirgamayanti | yathā prāṇāpānayor gatī śvāsa-praśvāsau kumbhakena ruddhvā vartanta iti | āntarasya vāyor nāsāsyena bahir nirgamaḥ śvāsaḥ prāṇasya gatiḥ | vinirgatasya tasyāntaḥ-praveśaḥ praśvāso ‚pānasya gatiḥ | tayor nirodhaḥ kumbhakaḥ sa dvividhaḥ vāyum āpūrya śvāsa-praśvāsayor nirodho ‚ntaḥ-kumbhakaḥ | vāyuṃ virecya tayor nirodho bhaiḥ kumbhakaḥ | apare nityatāhārāḥ bhojana-saṅkocaam abhyasyantaḥ prāṇān indriyāṇi prāṇeṣu juhvati | teṣv alpāhāreṇa jīryamāṇeṣu tad-āyatta-vṛttikāni tāni viṣaya-grahaṇākṣamāṇi taptāyoniṣiktoda-binduvat teṣv eva vilīyante

 
 



Both comments and pings are currently closed.