BhG 4.32

evaṃ bahu-vidhā yajñā vitatā brahmaṇo mukhe
karma-jān viddhi tān sarvān evaṃ jñātvā vimokṣyase

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


evam (thus) bahu-vidhāḥ (which are of may parts) yajñāḥ (sacrifices) brahmaṇaḥ (of the brahman) mukhe (in the mouth) vitatāḥ (spread),
[tvam] (you) tān sarvān (them all) karma-jān (born from activity) viddhi (you must know),
evam (thus) jñātvā (after knowing) vimokṣyase (you will be liberated).

 

grammar

evam av.thus;
bahu-vidhāḥ bahu-vidhā 1n.3 m.; BV: yeṣāṁ bahavo vidhāḥ santi te which are of many parts (from: bahu – many; vi-dhā – to divide, vidhā – division, part);
yajñāḥ yajña 1n.3 m.sacrifices, worship (from: yaj – to consecrate, to sacrifice, to worship);
vitatāḥ vi-tata (vi-tan – to spread out) PP 1n.3 m.spread, pervaded, covered over;
brahmaṇaḥ brahman 6n.1 n.of the spirit, of the Veda (from: bṛh – to increase);
mukhe mukha 7n.1 n.in the face, in the mouth;
karma-jān karma-ja 2n.3 m.born from activity (from: kṛ – to do, karman – activity and its result; jan – to be born; ja – suffix: born);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
tān tat sn. 2n.3 m.them;
sarvān sarva sn. 2n.3 n.all;
evam av.thus;
jñātvā jñā (to know, to understand) absol.after understanding;
vimokṣyase vi-muc (to liberate) Fut. pass. 2v.1you will be liberated;

 

textual variants


mukhe → sarve (all);
evaṁ → etej / enaṁ (this / this)  in the fourth pada;
vimokṣyase → vimokṣase;

 
 



Śāṃkara


evaṃ yathoktā bahu-vidhā bahu-prakārā yajñā vitatā vistīrṇā brahmaṇo vedasya mukhe dvāre veda-dvāreṇa avagamyamānā brahmaṇo mukhe vitatā ucyante | tad yathā vāci hi prāṇaṃ juhumaḥ ity ādayaḥ | karmajān kāyika-vācika-mānasa-karmodbhavān viddhi tān sarvān anātmajān, nirvyāpāro hy ātmā | ata evaṃ jñātvā vimokṣyase’śubhāt | na mad-vyāpārā ime, nirvyāpāro’ham udāsīna ity evaṃ jñātvāsmāt samyag-darśanān mokṣyase saṃsāra-bandhanād ity arthaḥ

 

Rāmānuja


evaṃ hi bahuprakārāḥ karmayogāḥ brahmaṇo mukhe vitatāḥ ātmayāthātmyāvāptisādhanatayā sthitāḥ; tān uktalakṣaṇān uktabhedān karmayogān sarvān karmajān viddhi aharaharanuṣṭhīyamānanityanaimittikakarmajān viddhi / evaṃ jñātvā yathoktaprakāreṇānuṣṭhāya mokṣyase

 

Śrīdhara


jñāna-yajñaṃ stotum uktān yajñān upasaṃharati evaṃ bahu-vidhā iti | brahmaṇo vedasya mukhe vitatāḥ | vedena sākṣād-vihitā ity arthaḥ | tathāpi tān sarvān vāṅ-manaḥ-kāya-karma-janitān ātma-svarūpa-saṃsparśa-rahitān viddhi jānīhi | ātmanaḥ karmāgocaratvāt | evaṃ jñātvā jñāna-niṣṭhaḥ san saṃsārād vimukto bhaviṣyasi

 

Madhusūdana


kiṃ tvayā svotprekṣā-mātreṇaivam ucyate na hi veda evātra pramāṇam ity āha evam iti | evaṃ yathoktā bahu-vidhā bahu-prakārā yajñāḥ sarva-vaidika-śreyaḥ-sādhana-rūpā vitatā vistṛtā brahmaṇo vedasya mukhe dvāre veda-dvāreṇaivaite ‚vagatā ity arthaḥ | veda-vākyāni tu pratyekaṃ vistara-bhayān nodāhriyante | karmajān kāyika-vācika-mānasa-karmodbhavān viddhi jānīhi tān sarvān yajñān nātmajān | nirvyāpāro hy ātmā na tad-vyāpārā ete kintu nirvyāpāro ‚ham udāsīna ity evaṃ jñātvā vimokṣyase ‚smāt saṃsāra-bandhanād iti śeṣaḥ

 

Viśvanātha


brahmaṇo vedasya mukhena vedena svamukhenaiva spaṣṭam uktā ity arthaḥ | karmajān vāṅ-manaḥ-kāya-karma-janitān

 

Baladeva


evam iti | brahmaṇo vedasya mukhe vitatāḥ | viviktātma-prāpty-upāyatayā sva-mukhenaiva tena sphuṭam uktāḥ | karmajān vāṅ-manaḥ-kāya-karma-janitān ity arthaḥ | evaṃ jñātvā tad-upāyatayā tenoktān tān avabudhyānuṣṭhāya tad-utpanna-vijñānenāvalokitātma-dvayaḥ saṃsārād vimokṣyase

 
 



Both comments and pings are currently closed.