BhG 4.36

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ
sarvaṃ jñāna-plavenaiva vṛjinaṃ saṃtariṣyasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


api cet (even if) [tvam] (you) sarvebhyaḥ (among all) pāpebhyaḥ (among the sinners) pāpa-kṛt-tamaḥ (the greatest sinner) asi (you are),
[tathā api] (even then) jñāna-plavena eva (just with the boat of knowledge) sarvam (whole) vṛjinam (evil) saṁtariṣyasi (you will cross over).

 

grammar

api av.although, moreover, besides, even;
cet av.if;
asi as (to be) Praes. P 2v.1you are;
pāpebhyaḥ pāpa 6n.3 m.among the sinners;
sarvebhyaḥ sarva sn. 6n.3 n.among all;
pāpa-kṛttamaḥ pāpa-kṛttama 1n.1 m.the greatest sinner (from: pāpa – evil, sin; kṛ – to do, -kṛt – suffix: a doer; superlative of: kṛt – kṛt-tara, kṛt-tama);
sarvam sarva sn. 2n.1 n.all, whole;
jñāna-plavena jñāna-plava 3n.1 m.; TP: jñānasya plavenetiwith the boat of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; plu – to float; plava – floating, a flood, a boat);
eva av.certainly, just, merely;
vṛjinam vṛjina 2n.1 n.bent, crooked; evil, sin, suffering (from: vṛj – to bend, to turn, to avoid);
saṁtariṣyasi sam-tṝ (to cross over) Fut. P 2v.1you will cross over;

 

textual variants


sarvaṃ jñāna-plavenaiva → sarva-jñāna-plavenaiva (indeed with the boat of all knowledge);

 
 



Śāṃkara


kiṃ caitasya jñānasya māhātmyaṃ —-

api ced asi pāpebhyaḥ pāpa-kṛdbhyaḥ sarvebhyo’tiśayena pāpa-kṛt pāpa-kṛttamaḥ sarvaṃ jñāna-plavenaiva jñānam eva plavaṃ kṛtvā vṛjinaṃ vṛjinārṇavaṃ pāpa-samudraṃ saṃtariṣyasi | dharmo’pīha mumukṣoḥ pāpam ucyate

 

Rāmānuja


yady api sarvebhyaḥ pāpebhyaḥ pāpakṛttamo ‚si, sarvaṃ pūrvārjitaṃ vṛjinarūpaṃ samudram ātmaviṣayajñānarūpaplavenaiva saṃtariṣyasi

 

Śrīdhara


kiṃ ca api ced iti | sarvebhyaḥ pāpa-kāribhyo yadyapy atiśayena pāpa-kārī tvam asi, tathāpi sarvaṃ pāpa-samudraṃ jñāna-plavenaiva jñāna-potenaiva samyag-anāyāsena tariṣyasi

 

Madhusūdana


kiṃ ca śṛṇu jñānasya māhātmyam api ced iti | api ced ity asambhāvitābhyupagama-pradarśanārthau nipātau | yadyapy ayam artho na sambhavaty eva, tathāpi jñāna-phala-kathanāyābhyupetyocyate | yadyapi tvaṃ pāpa-kāribhyaḥ sarvebhyo ‚py atiśayena pāpa-kārī pāpa-kṛttamaḥ syās tathāpi sarvaṃ vṛjinaṃ pāpam atidustaratvenārṇava-sadṛśaṃ jñāna-plavenaiva nānyena jñānam eva plavaṃ potaṃ kṛtvā santariṣyasi samyag anāyāsena punar āvṛtti-varjitatvena ca tariṣyasi atikramiṣyasi | vṛjina-śabdenātra dharmādharma-rūpaṃ karma saṃsāra-phalam abhipretaṃ mumukṣoḥ pāpavat puṇyasyāpy aniṣṭatvāt

 

Viśvanātha


jñānasya māhātmyam āha api ced iti | pāpibhyaḥ pāpa-kṛdbhyo ‚pi sakāśād yadyapy atiśayena pāpakārī tvam asi, tathāpi atraitāvat pāpa-sattve katham antaḥ-karaṇa-śuddhiḥ ? tad-abhāve ca kathaṃ jñānotpattiḥ ? nāpy utpanna-jñānasyaitad durācāratvaṃ sambhaved ato ‚tra vyākhyā śrī-madhusūdana-sarasvatī-pādānām – api ced ity asambhāvitābhyupagama-pradarśanārthau nipātau | yadyapy ayam artho na sambhavaty eva, tathāpi jñāna-phala-kathanāyābhyupetyocyate ity eṣā

 

Baladeva


jñāna-prabhāvam āha api ced iti | yadyapi sarvebhyaḥ pāpa-kartṛbhyas tvam atiśayena pāpa-kṛd asi, tathāpi sarvaṃ vṛjinaṃ nikhilaṃ pāpaṃ dustaratvenārṇava-tulyam ukta-lakṣaṇa-jñāna-plavena santariṣyasi

 
 



Both comments and pings are currently closed.