BhG 4.39

śraddhāvāṃl labhate jñānaṃ tat-paraḥ saṃyatendriyaḥ
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tat-paraḥ (devoted to that) saṁyatendriyaḥ (who put the senses under control) śraddhā-vān (having faith) jñānam (knowledge) labhate (he obtains),
jñānam (knowledge) labdhvā (after obtaining)
acireṇa (speedily) parām (the supreme) śāntim (tranquility) adhigacchati (he obtains).

 

grammar

śraddhā-vān śraddhā-vant 1n.1 m.who has faith (from: śrat- – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence; -mant / -vant – suffix denoting one who possesses);
labhate labh (to obtain, to gain) Praes. Ā 1v.1he obtains;
jñānam jñāna 2n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
tat-paraḥ tat-para 1n.1 m.yasya tat param asti saḥone for whom the supreme [object] is that (from: tatsn. that; para – beyond, ancient, final, the best, the supreme; suffix: para – devoted, engaged in; tat-para – devoted to that);
saṁyatendriyaḥ saṁyata-indriya 1n.1 m.; BV: yasyendriyāṇi saṁyatāni santi saḥwhose senses are controlled (from: sam-yam – to hold together, to restrain, PP saṁyata – restrained, controlled; ind – to be powerful, indriya – the senses);
jñānam jñāna 2n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
labdhvā labh (to obtain, to gain) absol.after obtaining;
parām para 2n.1 f.distant, final, the best, the supreme;
śāntim śānti 2n.1 f.tranquility, peace, satisfaction, end, death (from: śam – to calm, to put to an end, to destroy);
a-cireṇa av.speedily, not for long (from: cira – long, delay);
adhigacchati adhi-gam (to cross over, to obtain) Praes. P 1v.1he obtains;

 

textual variants


tat-paraḥ saṁyatendriyaḥ mat-paraḥ saṁjiteṁdriyaḥ (devoted to me, who conquered the senses);
parāṁ → praraṁ (next);

 
 



Śāṃkara


yenaikāntena jñāna-prāptir bhavati sa upāya upadiśyate —-

śraddhāvān śraddhālur labhate jñānam | śraddhālutve’pi bhavati kaścin manda-prasthānaḥ, ata āha —- tat-paraḥ | gurūpāsadanādāv abhiyukto jñāna-labdhy-upāye śraddhāvān | tat-paro’py ajitendriyaḥ syāt ity ata āha —- saṃyatendriyaḥ | saṃyatāni viṣayebhyo nivartitāni yasyendriyāṇi sa saṃyatendriyaḥ | ya evaṃbhūtaḥ śraddhāvān tat-paraḥ saṃyatendriyaś ca so’vaśyaṃ jñānaṃ labhate | praṇipātādis tu bāhyo’naikāntiko’pi bhavati, māyāvitvādi-saṃbhavāt | na tu tat śraddhāvattvādau ity ekāntato jñāna-labdhy-upāyaḥ | kiṃ punar jñāna-lābhāt syād ity ucyate —jñānaṃ labdhvā paraṃ mokṣākhyāṃ śāntim uparatim acireṇa kṣipram evādhigacchati | samyag-darśanāt kṣipram eva mokṣo bhavatīti sarva-śāstra-nyāya-prasiddhaḥ suniścito’rthaḥ

 

Rāmānuja


tad eva vispaṣṭam āha

evam upadeśāj jñānaṃ labdhvā copadiṣṭajñānavṛddhau śraddhāvān tatparaḥ tatraiva niyatamanāḥ taditaraviṣayāt saṃyatendriyo ‚cireṇa kālenoktalakṣaṇavipākadaśāpannaṃ jñānaṃ labhate, tathāvidhaṃ jñānaṃ labdhvā parām śāntim acireṇādhigacchati paraṃ nirvāṇam āpnoti

 

Śrīdhara


kiṃ ca śraddhāvān iti | śraddhāvān gurūpadiṣṭe ‚rthe āstikya-buddhimān | tat-paras tad-eka-niṣṭhaḥ | saṃyatendriyaś ca | taj jñānaṃ labhate | nānyaḥ | ataḥ śraddhādi-sampattyā jñāna-lābhāt prāk karma-yoga eva śuddhy-artham anuṣṭheyaḥ | jñāna-lābhānantaraṃ tu na tasya kiṃcit kartavyam ity āha jñānaṃ labdhvā tu mokṣam acireṇa prāpnoti

 

Madhusūdana


yenaikāntena jñāna-prāptir bhavati sa upāyaḥ pūrvokta-praṇipātādy-apekṣayāpy āsannatara ucyate śraddhāvān iti | guru-vedānta-vākyeṣv idam ittham veti pramā-rūpāstikya-buddhiḥ śraddhā tadvān puruṣo labhate jñānam | etādṛśo ‚pi kaścid alasaḥ syāt tatrāha tat-paraḥ | gurūpāsanādau jñānopāye ‚tyantābhiyuktaḥ | śraddhāvāṃs tat-paro ‚pi kaścid ajitendriyaḥ syād ata āha saṃyatendriyaḥ | saṃyatāni viṣayebhyo nivartitānīndriyāṇi yena sa saṃyatendriyaḥ | ya evaṃ viśeṣaṇa-traya-yuktaḥ so ‚vaśyaṃ jñānaṃ labhate | praṇipātādis tu bāhyo māyāvitvādi-sambhavād anaikāntiko ‚pi | śraddhāvattvādis tv aikāntika upāya ity arthaḥ|

īdṛśenopāyena jñānaṃ labdhvā parāṃ caramāṃ śāntim avidyā-tat-kārya-nivṛtti-rūpāṃ muktim acireṇa tad-avyavadhānenaivādhigacchati labhate | yathā hi dīpaḥ svotpatti-mātreṇaivāndhakāra-nivṛttiṃ karoti na tu kaṃcit sahakāriṇam apekṣate tathā jñānam api svotpatti-mātreṇaivājñāna-nivṛttiṃ karoti na tu kiṃcit prasaṅkhyānādikam apekṣata iti bhāvaḥ

 

Viśvanātha


tarhi kīdṛśaḥ san kadā prāpnotīty ata āha śraddhāvān iti | śraddhā niṣkāma-karmaṇaivāntaḥkaraṇa-śuddhyaiva jñānaṃ syād iti śāstrārthaṃ āstikya-buddhis tadvān eva | tat-paras tad-anuṣṭhāna-niṣṭhas tādṛśo ‚pi yadā saṃyatendriyaḥ syāt tadā parāṃ śāntim saṃsāra-nāśam

 

Baladeva


kīdṛśaḥ san kadā vindatīty āha śraddhāvān iti | niṣkāmena karmaṇā hṛd-viśuddhau jñānaṃ syād iti | dṛḍha-viśvāsaḥ śraddhā tadvān | tat-paras tad-anuṣṭhāna-niṣṭhas tādṛg api yadā saṃyatendriyas tadā parāṃ śāntim muktim

 
 



Both comments and pings are currently closed.