BhG 4.40

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
nāyaṃ loko sti na paro na sukhaṃ saṃśayātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ajñaḥ (ignorant) aśraddadhānaḥ ca (and lacking faith) saṁśayātmā ca (and doubtful) vinaśyati (he perishes).
saṁśayātmanaḥ (of one doubtful) ayam lokaḥ (that world) na asti (there is not),
paraḥ [ca] (and higher) [lokaḥ] (world) na [asti] (there is not),
sukham [ca] (and happiness) na [asti] (there is not).

 

grammar

ajñaḥ a-jña 1n.1 m.ignorant (from: jñā – to know, to understand);
ca av.and;
aśraddadhānaḥ a-śrad-dadhāna 1n.1 m.not having faith (from: śrat- – in compounds: faith; dhā – to put [faith], PPr dadhāna – [while] putting);
ca av.and;
saṁśayātmā saṁśaya-ātman 1n.1 m.; BV: yasyātmā saṁśaye ‘sti saḥwhose self is doubtful (from: sam-śī – to waver, saṁśaya – hesitation, doubt; ātman – self);
vinaśyati vi-naś (to destroy, to vanish, to be lost) Praes. P 1v.1he perishes;
na av.not;
ayaṁ idam sn. 1n.1 m.that;
lokaḥ loka 1n.1 m.world;
asti as (to be) Praes. P 1v.1it is;
na av.not;
paraḥ para 1n.1 m.beyond, ancient, final, the best, the supreme;
na av.not;
sukham sukha 1n.1 n.joy, happiness, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
saṁśayātmanaḥ saṁśaya-ātman 6n.1 m.; BV: yasyātmā saṁśaye ‘sti tasyaof one whose self is doubtful (from: sam-śī – to waver, saṁśaya – hesitation, doubt; ātman – self);

 
 



Śāṃkara


atra saṃśayo na kartavyaḥ, pāpiṣṭho hi saṃśayaḥ | katham ity ucyate —-

ajñaś cānātmajñaś cāśraddadhānaś ca guru-vākya-śāstreṣv aviśvāsavāṃś ca saṃśayātmā ca saṃśaya-cittaś ca vinaśyati | ajñāśraddadhānau yadyapi vinaśyataḥ, na tathā yathā saṃśayātmā | saṃśayātmā tu pāpiṣṭhaḥ sarveṣām | kathaṃ ? nāyaṃ sādhāraṇo’pi loko’sti | tathā na paro lokaḥ | na sukham, tatrāpi saṃśayotpatteḥ saṃśayātmanaḥ saṃśaya-cittasya | tasmāt saṃśayo na kartavyaḥ

 

Rāmānuja


ajñaḥ evam upadeśalabdhajñānarahitaḥ, upadiṣṭajñānavṛddhyupāye cāśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayātmā saṃśayamanāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātmayāthātmyaviṣaye jñāne saṃśayātmano ‚yam api prākṛto loko nāsti, na ca paraḥ / dharmārthakāmarūpapuruṣārthāś ca na sidhyanti, kuto mokṣa ityarthaḥ; śāstrīyakarmasiddhirūpatvāt sarveṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddheś ca dehātiriktātmaniścayapūrvakatvāt / ataḥ sukhalavabhāgitvam ātmani saṃśayātmano na saṃbhavati

 

Śrīdhara


jñānādhikāriṇam uktvā tad-viparītam anadhikāriṇam āha ajñaś ceti | ajño gurūpadiṣṭārthānabhijñaḥ | kathaṃcij jñāne jāte ‚pi tatrāśraddadhānaś ca | jātāyām api śraddhāyāṃ mamedaṃ siddhen na veti aṃśayākrānta-cittaś ca vinaśyate | svārthād bhraśyati | eteṣu triṣv api saṃśayātmā sarvathā naśyati | yatas tasyāyaṃ loko nāsti dhanārjana-vivāhādy-asiddheḥ | na ca para-loko dharmasyāniṣpatteḥ | na ca sukhaṃ saṃśayenaaiva bhogasyāpy asambhavāt

 

Madhusūdana


atra ca saṃśayo na kartavyaḥ, kasmāt ? ajña iti | ajño ‚nadhīta-śāstratvenātma-jñāna-śūnyaḥ | guru-vedānta-vākyārtha idam evaṃ na bhavaty eveti viparyaya-rūpā nāstikya-buddhir aśraddhā tadvān aśraddadhānaḥ | idam evaṃ bhavati na veti sarvatra saṃśayākrānta-cittaḥ saṃśayātmā vinaśyati svārthād bhraṣṭo bhavati | ajñaś cāśraddadhānaś ca vinaśyatīti saṃśayātmāpekṣayā nyūnatva-kathanārthaṃ cakārābhyāṃ tayoḥ prayogaḥ | kutaḥ ? saṃśayātmā hi sarvataḥ pāpīyān yato nāyaṃ manuṣya-loko ‚sti vittārjanādy-abhāvāt, na paro lokaḥ svarga-mokṣādi-dharma-jñānādy-abhāvāt | na sukhaṃ bhojanādi-kṛtaṃ saṃśayātmanaḥ sarvatra sandehākrānta-cittasya | ajñaś cāśraddadhānaś ca paro loko nāsti manuṣya-loko bhojanādi-sukhaṃ ca vartate | saṃśayātmā tu tritaya-hīnatvena sarvataḥ pāpīyān ity arthaḥ

 

Viśvanātha


jñānādhikāriṇam uktvā tad-viparītādhikāriṇam āha ajñaś ceti | ajñaḥ paśv-ādivan mūḍhaḥ | aśraddadhānaḥ śāstra-jñānavattve ‚pi nānā-vādināṃ paraspara-vipratipattiṃ dṛṣṭvā na kvāpi viśvastaḥ | śraddhāvattve ‚pi saṃśayātmā mamaitat sidhyen na veti sandehākrānt-matiḥ | teṣv api madhye saṃśayātmānaṃ viśeṣato nindati nāyam iti

 

Baladeva


jñānādhikāriṇaṃ tat-phalaṃ cābhidhāya tad-viparītaṃ tat-phalaṃ cāha ajñaś ceti | ajñaḥ paśv-ādivac chāstra-jñāna-hīnaḥ | aśraddadhānaḥ śāstra-jñāne saty api vivādi-pratipattibhir na kvāpi viśvastaḥ, śraddadhānatve ‚pi saṃśayātmā mamaitat siddhyen na veti sandihāna-manā vinaśyati svārthād vicyavate | teṣv api madhye saṃśayātmānaṃ vinindati nāyam iti | ayaṃ prākṛto lokaḥ paro ‚prākṛtaḥ saṃśayātmanaḥ kiṃcid api sukhaṃ nāsti | śāstrīya-karma-janyaṃ hi sukhaṃ, tac ca karma viviktātma-jñāna-pūrvakam | tatra sandihānasya kutas tad ity arthaḥ

 
 



Both comments and pings are currently closed.