BhG 4.41

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax

he dhanaṁjaya (O winner of wealth!),
karmāṇi (activities) yoga-saṁnyasta-karmāṇam (one who renounced activities by yoga) jñāna-saṁchinna-saṁśayam (whose doubts are destroyed by knowledge) ātma-vantam (composed) na nibadhnanti (they do not bind).

 

grammar

yoga-saṁnyasta-karmāṇam yoga-saṁnyasta-karman 2n.1 m.; BV: yena yogena sannyastāni karmāṇi santi tamone who renounced activities by yoga (from:yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; sam-ni-as – to lay aside, to renounce, to give up, PP saṁnyasta – laid aside, renounced; kṛ – to do, karman – activity and its result);
jñāna-saṁchinna-saṁśayam jñāna-saṁchinna-saṁśaya 2n.1 m.; yasya jñānena saṁchinnāḥ saṁśayāḥ santi tamwhose doubts are destroyed by knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; sam-chid – to cut, PP saṁchinna – cut, destroyed; sam-śī – to waver, saṁśaya – hesitation, doubt);
ātmavantam ātmavant 2n.1 m.having self, situated in the self, composed (from: ātman – self; -mant / -vant – suffix denoting one who possesses);
na av.not;
karmāṇi karman 1n.3 n.activities (from: kṛ – to do);
nibadhnanti ni-bandh (to bind, to fetter) Praes. P 1v.3they bind;
dhanaṁjaya dhanaṁ-jaya 8n.1 m.O winner of wealth, O Dhanaṁjaya (yo dhanaṁ jayati saḥ – one who wins wealth; dhana – booty, prey, riches; ji – to conquer, jaya – victory);

 

textual variants


yoga-saṁnyasta-karmāṇam → vedaṁ saṁnyasta-karmāṇam (knowledge, one who renounced activities by yoga);
jñāna-saṁchinna-saṁśayam → jñāna-saṁchinna-saṁśayaḥ (one whose doubts are destroyed by knowledge);

The fourth pada of verse 4.41 is the same as the second pada of verse BhG 9.9;

 
 



Śāṃkara


kasmāt ? ——

yoga-saṃnyasta-karmāṇaṃ paramārtha-darśana-lakṣaṇena yogena saṃnyastāni karmāṇi yena paramārtha-darśinā dharmādharmākhyāni taṃ yoga-saṃnyasta-karmāṇam | kathaṃ yoga-saṃnyasta-karmā ? ity āha—jñāna-saṃchinna-saṃśayaṃ jñānenātmeśvaraikatva-darśana-lakṣaṇena saṃchinnaḥ saṃśayo yasya yo jñāna-saṃchinna-saṃśayaḥ | ya evaṃ yoga-saṃnyasta-karmā tam ātmavantam apramattaṃ guṇa-ceṣṭā-rūpeṇa dṛṣṭāni karmāṇi na nibadhnanty aniṣṭādi-rūpaṃ phalaṃ nārabhante | he dhanaṃjaya

 

Rāmānuja


yathopadiṣṭayogena saṃnyastakarmāṇam jñānākāratāpannakarmāṇaṃ yathopadiṣṭena cātmajñānena ātmani saṃcchinnasaṃśayam, ātmavantaṃ manasvinam upadiṣṭārthe dṛḍhāvasthitamanasaṃ bandhahetubhūtaprācīnānantakarmāṇi na nibadhnanti

 

Śrīdhara


adhyāya-dvayoktāṃ pūrvāpara-bhūmikā-bhedena karma-jñāna-mayīṃ dvividhāṃ brahma-niṣṭhām upasaṃharati yogeti dvābhyām | yogena parameśvarārādhana-rūpeṇa tasmin saṃnyastāni karmāṇi yena taṃ karmāṇi sva-phalair na nibadhnanti | tataś ca jñānena ātma-bodhena kartrā saṃchinnaḥ saṃsāro dehādy-atimāna-lakṣaṇo yasya tam ātmavantam apramādinaṃ karmāṇi loka-saṅgrahārthāni svātāvikāni vā na nibadhnanti

 

Madhusūdana


etādṛśaysya sarvānartha-mūlasya saṃśayasya nirākaraṇāyātma-niścayam upāyaṃ vadann adhyāya-dvayoktāṃ pūrvāpara-bhūmikā-bhedena karma-jñāna-mayīṃ dvividhāṃ brahma-niṣṭhām upasaṃharati yogeti dvābhyām | yogena bhagavad-ārādhana-lakṣaṇa-samatva-buddhi-rūpeṇa saṃnyastāni bhagavati samarpitāni karmāṇi yena | yad vā paramārtha-darśana-lakṣaṇena yogena saṃnyastāni tyaktāni karmāṇi yena taṃ yoga-saṃnyasta-karmāṇam | saṃśaye sati kathaṃ yoga-saṃnyasta-karmatvam ata āha jñāna-saṃchinna-saṃśayaṃ jñānenātma-niścaya-lakṣaṇena cchinnaḥ saṃśayo yena tam | viṣaya-para-vaśatva-svarūpa-prasāde sati kuto jñānotpattir ity ata āha ātmavantam apramādinaṃ sarvadā sāvadhānam | etādṛśam apramāditvena jñānavantaṃ jñāna-saṃchinna-saṃśayatvena yoga-saṃnyasta-karmāṇaṃ karmāṇi loka-saṅgrahārthāni vṛthā-ceṣṭā-rūpāṇi vā na nibadhnanti aniṣṭam iṣṭaṃ miśraṃ vā śarīraṃ nārabhante he dhanaṃjaya

 

Viśvanātha


naiṣkarmyaṃ tv etādṛśasya syād ity āha yogān niṣkāma-karma-yogānantaram eva saṃnyasta-karmāṇaṃ saṃnyāsena tyakta-karmāṇam | tataś ca jñānābhyāsānantaraṃ chinna-saṃśayam | ātmavantaṃ prāpta-pratyag-ātmānaṃ karmāṇi na nibadhnanti

 

Baladeva


īdṛśasya naiṣkarmya-lakṣaṇā siddhiḥ syād ity āha yogeti | yogena yoga-sthaḥ kuru karmāṇi ity atroktena saṃnyastāni jñānākāratāpannāni karmāṇi yasya tam | mad-upadiṣṭena jñānena chinna-saṃśayo yasya tam | ātmavantam avalokitātmānaṃ karmāṇi na nibadhnanti | teṣāṃ jñānena vigamāt

 
 



Both comments and pings are currently closed.