BhG 4.42

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata),
tasmāt (therefore) ātmanaḥ (of the self) enam (this) ajñāna-sambhūtam (born from ignorance) hṛt-stham (which is situated in the heart) saṁśayam (doubt) jñānāsinā (with a sword of knowledge) chittvā (after cutting)
[tvam] (you) yogam (yoga) ātiṣṭha (you must undertake),
[tataḥ yuddhāya] (then for fighting) uttiṣṭha (you must stand up).

 

grammar

tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
ajñāna-saṁbhūtam ajñāna-saṁbhūta 2n.1 m.; TP: ajñānāt saṁbhūtam itiborn from ignorance (from: jñā – to know, to understand, a-jñāna – ignorance; sam-bhū – to come into being, PP saṁbhūta – produced, born);
hṛt-stham hṛt-stha 2n.1 m.; yo hṛdi tiṣṭhati tamwhich is situated in the heart (from: hṛt / hṛdaya – heart, mind, self; sthā – to stand, -stha – suffix: being in);
jñānāsinā jñānāsi 3n.1 m.; TP: jñānasya asineti – with a sword of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; asi – sword, knife);
ātmanaḥ   ātman 6n.1 m. of the self;
chittvā chid (to cut) absol.after cutting;
enam etat sn. 2n.1 m.this;
saṁśayam saṁśaya 2n.1 m.hesitation, doubt (from: sam-śī – to waver);
yogam yoga 2n.1 m.yoga, yoking, application, a means (from:yuj – to yoke, to join, to engage);
ātiṣṭha ā-sthā (to stand near, to undertake) Imperat. P 2v.1you must undertake;
uttiṣṭha ut-sthā (to stand up) Imperat. P 2v.1you must stand up;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


hṛt-sthaṁ → kṛtsnaṁ (whole);
chittvainaṁ → chittvaivaṁ (indeed after cutting);

 
 



Śāṃkara


yasmāt karma-yogānuṣṭhānād aśuddhi-kṣaya-hetuka-jñāna-saṃchinna-saṃśayo na nibadhyate karmabhir jñānāgni-dagdha-karmatvād eva, yasmāc ca jñāna-karmānuṣṭhāna-viṣaye saṃśayavān vinaśyati —

tasmāt pāpiṣṭham ajñāna-saṃbhūtam ajñānād avivekāj jātaṃ hṛt-sthaṃ hṛdi buddhau sthitaṃ jñānāsinā śoka-mohādi-doṣa-haraṃ samyag darśanaṃ jñānaṃ tad evāsiḥ khaḍgas tena jñānāsinā ātmanaḥ svasya, ātma-viṣayatvāt saṃśayasya | na hi parasya saṃśayaḥ pareṇa cchettavyatāṃ prāptaḥ, yena svasyeti viśeṣyeta | ata ātma-viṣayo’pi svasyaiva bhavati | chittvā enaṃ saṃśayaṃ sva-vināśa-hetu-bhūtam, yogaṃ samyag-darśanopāyaṃ karmānuṣṭhānam ātiṣṭha kurv ity arthaḥ | uttiṣṭha cedānīṃ yuddhāya bhārata iti

 

Rāmānuja


tasmād anādyajñānasaṃbhūtaṃ hṛtstham ātmaviṣayaṃ saṃśayaṃ mayopadiṣṭenātmajñānāsinā chittvā mayopadiṣṭaṃ karmayogam ātiṣṭha; tadartham uttiṣṭha bhārateti

 

Śrīdhara


tasmād iti | yasmād evaṃ tasmād ātmano ‚jñānena saṃbhūtaṃ hṛdi-sthitam enaṃ saṃśayaṃ śokādi-nimittaṃ dehātma-viveka-khaḍgena chittvā paramātma-jñānopāya-bhūtaṃ karma-yogam ātiṣṭhāśraya | tatra ca prathamaṃ prastutāya yuddhāyottiṣṭha | he bhārateti kṣatriyatvena yuddhasya dharmatvaṃ darśitam

 

Madhusūdana


tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata

 

Viśvanātha


upasaṃharati tasmād iti | hṛt-sthaṃ hṛd-gataṃ saṃśayaṃ chittvā yogaṃ niṣkāma-karma-yogam ātiṣṭhāśraya | uttiṣṭha yuddhaṃ kartum iti bhāvaḥ

 

Baladeva


tasmād iti | hṛt-sthaṃ hṛd-gatam ātma-viṣayakaṃ saṃśayaṃ mad-upadiṣṭena jñānāsinā chittvā yogaṃ niṣkāmaṃ karma mayopadiṣṭam ātiṣṭha | tad-artham uttiṣṭheti

 
 



Both comments and pings are currently closed.