BhG 4.colophon


iti śrī-mahābhārate bhiṣma-parvaṇi ṣaḍ-viṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the twenty-sixth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde manaḥ-saṃyogo / karma-saṃnyāsa-yogo / brahmārpaṇa-yogo / brahma-jñāna-praśaṃsā-yogo / jñāna-karma-saṃnyāsa-vividha-yajña-vibhāgo / vivasvata-yogo / karma-yogo / saṃdhyā-saṃyogo / yajña-yogo / jñāna-yogo / yajña-praśaṃsā-yogo / jñāna-saṃśaya-yogo / vivasvaj-jñāna-yogo / yajña-vibhāga-yogo / jñāna-karma-saṃnyāsa-yogo nāma caturtho ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the fourth chapter entitled: Concentration of the Mind / The Yoga of Renouncing Activity / The Yoga of an Offering to Brahman / The Yoga of Praise of Knowledge of Brahman / Divisions of Different Sacrifices, Renouncing Activity through Knowledge / The Yoga of the Sun / The Yoga  of Activity / The Yoga of Connection / The Yoga  of Sacrifices / The Yoga of Knowledge / The Yoga of Praise of Sacrifice / The Yoga of Doubts in Regard to Knowledge / The Yoga of Knowledge of the Sun / The Yoga of Divisions of Sacrifices / The Yoga of Renouncing Activity through Knowledge.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


pum-avasthādi-bhedena karma-jñāna-mayī dvidhā |
niṣṭhoktā yena taṃ vande śauriṃ saṃśaya-saṃchidam ||

iti śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
jñāna-yogo nāma caturtho ‚dhyāyaḥ

 

Viśvanātha


ukteṣu mukty-upāyeṣu jñānam atra praśasyate |
jñānopāyaṃ tu karmaivety adhyāyārtho nirūpitaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ caturtho hi saṅgataḥ saṅgataḥ satām

 

Baladeva


dvy-aṃśakaṃ dhānyavat karma tuṣāṃśād iva taṇḍulaḥ |
śreṣṭhaṃ dravyāṃśato jñānam iti turyasya nirṇayaḥ

 
 

 

Both comments and pings are currently closed.