atha tṛtīyo ‘dhyāyaḥ – karma-yogaḥ

Now the third chapter: “The Yoga of Action”


Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

The two aspects of wisdom – relating respectively to Pravṛtti and Nivṛtti, i.e., to the Path of Works and the Path of Renunciation – with which the Gita-śastra is concerned have been pointed out by the Lord in the Second Discourse, speaking of them as wisdom concerning Sankhya and wisdom concerning Yoga.

śāstrasya pravṛtti-nivṛtti-viṣaya-bhūte dve buddhī bhagavatā nirdiṣṭe, sāṅkhye buddhir yoge buddhir iti ca |

From 2.55 to the end of the Discourse, He has recommended renunciation of action to those who hold to the Sankhya-buddhi (Sankhya aspect of wisdom) and has added in 2.72 that their end can be achieved by being devoted to that alone.

tatra prajahāti yadā kāmān (BhG 2.55) ity ārabhya ā-adhyāya-parisamāpteḥ sāṅkhya-buddhy-āśritānāṃ saṃnyāsaṃ kartavyam uktvā teṣāṃ tan-niṣṭhatayaiva ca kṛtārthatā uktā eṣā brāhmī sthitiḥ (BhG 2.72) iti |

And as to Arjuna, He has declared in 2. 47 that he should resort to works (karma) alone as based on Yoga-buddhi (the Yoga aspect of wisdom), while it has not been said that the Highest Good can be attained by that alone.

arjunāya ca karmaṇy evādhikāras te, mā saṅgo ’stv akarmaṇi (BhG 2.47) iti karma eva kartavyam uktavān yoga-buddhim āśritya, na tata eva śreyaḥ-prāptim uktavān |

Seeing this, Arjuna is troubled in mind and therefore puts a question to the Lord. (3.1-2). This perplexity in Arjuna’s mind is quite explicable. He thinks, „how might the Lord first describe to me – a devout seeker of Bliss – the direct means of attaining Bliss, namely adherence to the Sankhya aspect of wisdom, and then command me to do action which is fraught with many a tangible evil and which is but an indirect and uncertain means of attaining Bliss?

tad etad ālakṣya paryākulībhūta-buddhir arjuna uvāca – kathaṃ bhaktāya śreyo’rthine yat sākṣāt śreyaḥ-sādhanaṃ sāṅkhya-buddhi-niṣṭhāṃ śrāvayitvā māṃ karmaṇi dṛṣṭānekānartha-yukte pāramparyeṇāpi anaikāntika-śreyaḥ-prāpti-phale niyuñjyād iti yuktaḥ paryākulībhāvo’rjunasya |

Arjuna’s question, too points to this state of mind; and the Lord’s words in reply to the question are explicable only when the śastra makes such a distinction (between Sankhya and Yoga) as has been described above.

tad-anurūpa-praśnaḥ jyāyasī cet ity ādiḥ | praśnāpākaraṇa-vākyaṃ ca bhagavatā uktaṃ yathokta-vibhāga-viṣaye śāstre |

No conjunction of Knowledge and Action.
A certain commentator interprets the meaning of Arjuna’s question differently and explains the Lord’s reply as opposed (to the question) in meaning. So also, he sums up the teaching of the Gita-śastra in one way in the introductory portion of his commentary, while he interprets the question and answer in this connection in a different way.

kecit tu arjunasya praśnārtham anyathā kalpayitvā tat-pratikūlaṃ bhagavataḥ prativacanaṃ varṇayanti | yathā ca ātmanā sambandha-granthe gītārtho nirūpitas tat-pratikūlaṃ ceha punaḥ praśna-prativacanayor arthaṃ nirūpayanti |

How ? It is stated in the introduction that a simultaneous conjunction of knowledge and action for men in all stages of religious life is inculcated ‚in the Gita-śastra; and moreover a specific statement is made amounting to an emphatic denial of the doctrine that moksha can be attained by knowledge alone, i.e., without those works which are enjoined by the scriptures as obligatory throughout life.

kathaṃ? tatra sambandha-granthe tāvat sarveṣām āśramiṇāṃ jñāna-karmaṇoḥ samuccayo gītā-śāstre nirūpito ’rtha ity uktam | punaḥ viśeṣitaṃ ca yāvaj-jīva-śruti-coditāni karmāṇi parityajya kevalād eva jñānān mokṣaḥ prāpyata ity etad ekāntenaiva pratiṣiddham iti |

But here, in the Third Discourse, he makes out that devotion to only one of the two paths is taught. This is tantamount to saying that the very works which are enjoined by the scriptures as obligatory throughout life have to be renounced.

iha tv āśrama-vikalpaṃ darśayatā yāvaj-jīva-śruti-coditānām eva karmaṇāṃ parityāga uktaḥ |

How is it possible either for the Lord to teach such contradictions or for the disciple to accept them?

tat katham īdṛśaṃ viruddham artham arjunāya brūyād bhagavān, śrotā vā kathaṃ viruddham artham avadhārayet |

That commentator may perhaps explain away the contradiction thus : It is only to the gṛhasthas (to the order of married house-holders) – but not to other orders – that salvation by mere knowledge, preceded by the renunciation of works enjoined in the sruti and in the smṛti, is denied. This, too, involves a self-contradiction. For, after declaring (in the introduction) that a simultaneous conjunction of knowledge and action is meant for all religious orders by the Gīta-śastra, how could he, in contradiction thereto, say here (in 3. Discourse) that salvation by mere knowledge is meant for some religious orders?

tatraitat syād gṛhasthānām eva śrauta-karma-parityāgena kevalād eva jñānān mokṣaḥ pratiṣidhyate na tv āśramāntarāṇām iti | etad api pūrvottara-viruddham eva | kathaṃ, sarvāśramiṇāṃ jñāna-karmaṇoḥ samuccayo gītā-śāstre niścito ’rtha iti pratijñāya iha kathaṃ tad-viruddhaṃ kevalād eva jñānān mokṣaṃ brūyād āśramāntarāṇām |

Then the commentator may explain away the contradiction thus: It is with reference to the srauta-karma (action enjoined in the sruti) that the assertion is made that salvation by mere – i.e., unconjoined with the śrautakarma – knowledge is denied to the gṛihasthas. The smarta-karma (action enjoined in tlie smriti) that is meant for a gṛhastha is ignored as if it were absent. It is in this sense that salvation by mere knowledge is denied in the case of gṛhasthas.

atha mataṃ śrauta-karmāpekṣayaitad-vacanaṃ kevalād eva jñānāt śrauta-karma-rahitād gṛhasthānāṃ mokṣaḥ pratiṣidhyate iti | tatra gṛhasthānāṃ vidyamānam api smārtaṃ karmāvidyamānavad upekṣya jñānād eva kevalān na mokṣa ity ucyata iti |

This also involves an absurdity. For, how is it possible for any intelligent man to believe that salvation by knowledge conjoined only with the smarta-karma is denied to a gṛhastha alone, but not to other orders?

etad api viruddham | kathaṃ? gṛhasthasyaiva smārta-karmaṇā samuccitād jñānān mokṣaḥ pratiṣidhyate na tu āśramāntarāṇām iti kathaṃ vivekibhiḥ śakyam avadhārayitum |

On the other hand, if, as a means of obtaining salvation, the smarta-karma should be conjoined with knowledge in the case of the sanyasins – the fourth religious order – then it follows that, for the gnhasthas also, knowledge should be conjoined only with the smarta-karma, not with the śrauta-karma.

kiṃ ca, yadi mokṣa-sādhanatvena smārtāni karmāṇi ūrdhva-retasāṃ samuccīyante tathā gṛhasthasyāpi iṣyatāṃ smārtair eva samuccayo na śrautaiḥ |

Then, he may explain away the contradiction thus: it is only in the case of a grihastha that a conjunction (of knowledge) with both the śrauta-karma and, the smarta-karma – both being of equal importance to him – is necessary for salvation, whereas the samnyasins can attain moksha by knowledge conjoined with the smarta-karma only. If so, too much exertion in the shape of both the śrauta-karma and the smarta-karma, very painful in themselves, falls to the lot of the gṛhastha.

atha śrautaiḥ smārtaiś ca gṛhasthasyaiva samuccayo mokṣāya ūrdhva-retasāṃ tu smārta-karma-mātra-samuccitāj jñānān mokṣa iti | tatraivaṃ sati gṛhasthasyāyāsa-bāhulyaṃ śrautaṃ smārtaṃ ca bahu-duḥkha-rūpaṃ karma śirasi aropitaṃ syāt |

Renunciation enjoined in the scriptures.
The commentator in question may now say : Because of this multiplicity of exertion, salvation is attained only by a gṛhastha, but not by other religious orders who have not to do the nitya or obligatory śrauta-karma. This, too, is wrong; for, in all the Upanishads, in the Itihasas, in the Purtvia, and in the Yoga-śastra, renunciation of all karma is enjoined on the seeker of moksha as an accessory to knowledge. Both in the śruti and in the smnti, a gradual passage (through the three orders to the fourth order) is enjoined, as well as a sudden jump (from any one of the three to the fourth order).

atha gṛhasthasyaivāyāsa-bāhulya-kāraṇān mokṣaḥ syān nāśramāntarāṇāṃ śrauta-nitya-karma-rahitatvād iti | tad apy asat | sarvopaniṣatsu itihāsa-purāṇa-yoga-śāstre ca jñānāṅgatvena mumukṣoḥ sarva-karma-saṃnyāsa-vidhānād āśrama-vikalpa-samuccaya-vidhānāc ca śruti-smṛtyoḥ |

If so – the commentator in question may retort – it follows that a conjunction of knowledge with action is necessary for all religious orders. No, (we reply). For, renunciation of all action is enjoined on the seeker of moksha, as the following passages from the śruti sho:
Having given up all desire for progeny, for wealth, and for the world, they lead a mendicant life.”(Bri. 3-5-I-),
Wherefore, of these austerities, renunciation, they say, is excellent.” „Renunciation alone excelled.” (Taittiriya-Up. 4-79,78).
Not by action, not by progeny, not by wealth, but by renunciation, some attained immortality.” (Ibid.2-12).
One may renounce the world when yet a student.” ( Jabala-Upanishad, 4).

siddhas tarhi sarvāśramiṇāṃ jñāna-karmaṇoḥ samuccayaḥ | na, mumukṣoḥ sarva-karma-saṃnyāsa-vidhānāt |
vyutthāyātha bhikṣācaryaṃ caranti (Bṛh-up 3.5.1),
tasmāt saṃnyāsam eṣāṃ tapasām atiriktam āhuḥ
(Nār-up 2.79),
nyāsa evātyarecayet
(Nār-up 2.78), iti |
na karmaṇā na prajayā dhanena tyāgenaike ’mṛtatvam ānaśuḥ (Nār-up 2.12) iti ca |
brahmacaryād eva pravrajet (Jāb-up 4) ity ādyāḥ śrutayaḥ |

The following passages from the smriti may also be quoted : – „Give up religion, give up irreligion. Give up truth, give up untruth. Having given up both truth and untruth, give up that § by which you give them up.” „Finding the samsara (mundane existence) worthless and wishing to get at the essence, the unmarried grow quite weary of life and renounce the world. ” – (Brihaspati).

tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja |
ubhe satyānṛte tyaktvā yena tyajasi tat tyaja ||
saṃsāram eva niḥsāraṃ dṛṣṭvā sāra-didṛkṣayā |
pravrajanty akṛtodvāhāḥ paraṃ vairāgyam āśritāḥ ||
iti bṛhaspatir api kacaṃ prati |

Suka’s teaching runs as follows :
By action a person is bound, and by wisdom he is released. Therefore, the sages who see the goal do no action.” (MBh 12.233.7)
Here (in the Bhagavad-gitu) also we have, „Renouncing all actions by thought.” (5.12).

karmaṇā badhyate jantur vidyayā ca vimucyate |
tasmāt karma na kurvanti yatayaḥ pāra-darśinaḥ || (MBh 12.233.7)
iti śukānuśāsanam |
ihāpi sarva-karmāṇi manasā saṃnyasya (BhG 5.12) ity ādi |

Moksha cannot be the effect of an action.
Moksha, too, being no effect of an act, no action will avail a mumukshu, a seeker of moksha. {Objection):The performance of obligatory duties is intended for the mere avoidance of the sin (of their omission).

mokṣasya cākāryatvān mumukṣoḥ karmānarthakyam | nityāni pratyavāya-parihārārtham anuṣṭheyāni iti cet, na |

(Answer): No. For, the sin arises only in the case of one who has not formally entered the fourth order, the order of samnyasins. It is certainly (as the opponent must admit) not possible to imagine that a samnyasin will incur sin by omitting the agni-karya – worship of the sacred fire – as students (Bralimacharins) do thereby incur when they are not yet samnyasins, i.e., when they have not formally renounced works.

asaṃnyāsi-viṣayatvāt pratyavāya-prāpteḥ | na hi agni-kāryādy-akaraṇāt saṃnyāsinaḥ pratyavāyaḥ kalpayituṃ śakyo yathā brahmacāriṇām asaṃnyāsinām api karmiṇām |

Neither is it, indeed, possible to imagine the generation of sin – which is a bhava or positive effect – out of the omission of the obligatory duties – which is an abhava or mere negation; for, that the generation of existence out of non-existence is impossible is taught by the sruti in the words „How can existence arise out of non-existence?” [Chhdndogya-Upanishad , 6-2).

na tavan nityānāṃ karmaṇām abhāvād eva bhāva-rūpasya pratyavāyasya utpattiḥ kalpayituṃ śakyā katham asataḥ sajjāyate (Chān-up 6.2.2) iti asataḥ sajjanmāsambhava-śruteḥ |

If the Veda should teach what is inconceivable to us, viz., that evil arises from the omission of prescribed duties, it is tantamount to saying that the Veda conduces to no good and is therefore no authority; for, performance and non-performance alike would only produce pain.

yadi vihitākaraṇād asambhāvyam api pratyavāyaṃ brūyād vedas tadā anartha-karo vedaḥ apramāṇam ity uktaṃ syāt |

This would further lead to the absurd conclusion that śastra or revelation is creative, not indicative, a conclusion which is acceptable to none. Hence no karma for samnyasins; and hence also the absurdity of a conjunction of knowledge and action.

tathā ca kārakaṃ śāstraṃ na jñāpakam iti anupapannārthaṃ kalpitaṃ syāt | na caitad iṣṭam |

Conjunction is inconsistent with Arjuna’s question.
Arjuna’s question (in 3.1) would also be inexplicable. If, in the Second Discourse, it was said by the Lord that both knowledge and action should be simultaneously conjoined in Arjuna himself, then his question in 3.1 cannot be explained.

tasmān na saṃnyāsināṃ karmāṇi ato jñāna-karmaṇoḥ samuccayānupapattiḥ | jyāyasī cet karmaṇas te matā buddhir (BhG 3.1) iti | arjunasya praśnānupapatteś ca |

If it was taught to Arjuna that both knowledge and action should be conjoined in him, knowledge which is superior to action must certainly have been meant for him. Then there could be no occasion for the question, or the blame, which is implied in Arjuna’s words „then why dost Thou, O Keśava, direct me to this terrible action? ” (3.1)

yadi hi bhagavatā dvitīye adhyāye jñānaṃ karma ca samuccayena tvayānuṣṭheyam ity uktaṃ syāt tato ’rjunasya praśno ’nupapanno jyāyasī cet karmaṇas te matā buddhir janārdana (BhG 3.1) iti |

It can by no means be supposed that knowledge, the superior of the two, was forbidden to Arjuna alone by the Lord in His previous teaching, – in which case the question on the part of Arjuna distinguishing (one path from the other might arise).

arjunāya ced buddhi-karmaṇī tvayānuṣṭheye iti ukte yā karmaṇo jyāyasī buddhiḥ sā apy uktā eveti tat kiṃ karmaṇi ghore māṃ niyojayasi keśava (BhG 3.1) iti praśno na kathaṃcana upapadyate |

If, on the other hand, it has been previously taught by the Lord that knowledge and action are intended for two distinct classes of men respectively, on the ground that a simultaneous devotion – on the part of one man – to knowledge and action was impossible owing to their mutual opposition, then the question (in 3.1) becomes explicable.

na cārjunasyaiva jyāyasī buddhir nānuṣṭheyeti bhagavatoktaṃ pūrvam iti kalpayituṃ yuktam, yena jyāyasī ced iti praśnaḥ syāt | yadi punar ekasya puruṣasya jñāna-karmaṇor virodhād yugapad anuṣṭhānaṃ na sambhavatīti bhinna-puruṣānuṣṭheyatvaṃ bhagavatā pūrvam uktaṃ syāt tato ’yaṃ praśna upapannaḥ jyāyasī ced ity ādiḥ |

Even supposing that the question was asked from ignorance, the Lord’s answer that devotion to knowledge and devotion to action are assigned to two distinct classes of men cannot be explained. Neither can the reply of the Lord be attributed to His ignorance.

avivekataḥ praśna-kalpanāyām api bhinna-puruṣānuṣṭheyatvena bhagavataḥ prativacanaṃ nopapadyate | na cājñāna-nimittaṃ bhagavat-prativacanaṃ kalpyam |

From this very answer of the Lord – that devotion to knowledge and devotion to action are assigned to distinct classes of persons – follows the impossibility of a conjunction of knowledge and action.

asmāc ca bhinna-puruṣānuṣṭheyatvena jñāna-karma-niṣṭhayor bhagavataḥ prativacana-darśanāt, jñāna-karmaṇoḥ samuccayānupapattiḥ |

Wherefore the conclusion of the Gita and of all the Upanishads is this, that moksha can be obtained by knowledge alone, unaided (by action).

tasmāt kevalād eva jñānān mokṣa ity eṣo ’rtho niścito gītāsu sarvopaniṣatsu ca |

If a conjunction of the two were possible (for one man), Arjuna’s request to the Lord to teach him only one of the two, jñāna or karma, would be unaccountable.

jñāna-karmaṇor ekaṃ vada niścitya (BhG 3.2) iti ca eka-viṣayaiva prārthanānupapannobhayoḥ samuccaya-sambhave |

 

Rāmānuja


tad evaṃ mumukṣubhiḥ prāpyatayā vedāntoditanirastanikhilāvidyādidoṣagandhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaparabrahmapuruṣottama-prāptyupāyabhūtavedanopāsanadhyānādiśabdavācyatadaikāntikātyantikabhaktiṃ vaktuṃ tadaṅgabhūtaṃ „ya ātmāpahatapāpmā” ityādiprajāpativākyoditaṃ prāptur ātmano yāthātmyadarśanaṃ tannityatājñānapūrvakāsaṅgakarmaniṣpādyajñānayogasādhyam uktam /
prajāpativākye hi daharavākyoditaparavidyāśeṣatayā prāptur ātmanas svarūpadarśanam, „yas tam ātmānam anuvidya vijānāti” ity uktvā jāgaritasvapnasuṣuptyatītaṃ pratyagātmasvarūpam aśarīraṃ pratipādya, „evam evaiṣa saṃprasādo ‚smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate” iti daharavidyāphalenopasaṃhṛtam / anyatrāpi, „adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti” ity evam ādiṣu, devaṃ matveti vidhīyamānaparavidyāṅgatayā adhyātmayogādhigameneti pratyagātmajñānam api vidhāya, „na jāyate mriyate vā vipaścit” ityādinā pratyagātmasvarūpaṃ

viśodhya, „aṇor aṇīyān”, ity ārabhya, „mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati”, „nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām.” ityādibhiḥ parasvarūpaṃ tadupāsanam upāsanasya ca bhaktirūpatāṃ pratipādya, „vijñānasārathir yas tu manaḥpragrahavān naraḥ / so ‚dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam.” iti paravidyāphalenopasaṃhṛtam /
ataḥ param adhyāyacatuṣṭayena idam eva prāptuḥ pratyagātmano darśanaṃ sasādhanaṃ prapañcayati

 

Śrīdhara

commentary under the verse BhG 3.1

 

Madhusūdana


evaṃ tāvat prathamenādhyāyenopodghātito dvitīyenādhyāyena kṛtsnaḥ śāstrārthaḥ sūtritaḥ | tathā hi-ādau niṣkāma-karma-niṣṭhā | tato ‚ntaḥkaraṇa-śuddhiḥ | tataḥ śama-damādi-sādhana-puraḥsaraḥ sarva-karma-saṃnyāsaḥ | tato vedānta-vākya-vicāra-sahitā bhagavad-bhakti-niṣṭhā | tatas tattva-jñāna-niṣṭhā tasyāḥ phalaṃ ca triguṇātmakāvidyā-nivṛttyā jīvan-muktiḥ prārabdha-karma-phala-bhoga-paryantaṃ tad-ante ca videha-muktiḥ | jīvan-mukti-daśāyāṃ ca parama-puruṣārthālambanena para-vairāgya-prāptir daiva-sampad-ākhyā ca śubha-vāsanā tad-upakāriṇy-ādeyā | āsura-sampadas tu rājasī tāmasī ceti heyopādeya-vibhāgena kṛtsna-śāstrārtha-parisamāptiḥ |

tatra yogasthaḥ kuru karmāṇi [Gītā 2.48] ityādinā sūtritā sattva-śuddhi-sādhana-bhūtā niṣkāma-karma-niṣṭhā sāmānya-viśeṣa-rūpeṇa tṛtīya-caturthābhyāṃ prapañcyate | tataḥ śuddhāntaḥkaraṇasya śama-damādi-sādhana-sampatti-puraḥsarā vihāya kāmān yaḥ sarvān [Gītā 2.71] ity ādinā sūtritā sarva-karma-saṃnyāsa-niṣṭhā saṅkṣepa-vistara-rūpeṇa pañcama-ṣaṣṭhābhyām | etāvatā ca tvaṃ-padārtho ‚pi nirūpitaḥ | tato vedānta-vākya-vicāra-sahitā yukta āsīta mat-paraḥ [Gītā 2.61] ity ādinā sūtritāneka-prakārā bhagavad-bhakti-niṣṭhādhyāya-ṣaṭkena pratipādyate | tāvatā ca tat-padārtho ‚pi nirūpitaḥ | praty adhyāyaṃ cāvāntara-saṅgatim avāntara-prayojana-bhedaṃ ca tatra tatra pradarśayiṣyāmaḥ | tatas tattvaṃ-padārthaikya-jñāna-rūpā vedāvināśinaṃ nityaṃ [Gītā 2.21] ity ādinā sūtritā tattva-jñāna-niṣṭhā trayodaśe prakṛti-puruṣa-viveka-dvārā prapañcitā | jñāna-niṣṭhāyāṃ ca phalaṃ traiguṇya-viṣayā vedā nistraiguṇyo bhavārjuna [Gītā 2.45] ity ādinā sūtritā traiguṇya-nivṛttiś caturdaśe saiva jīvan-muktir iti guṇātīta-lakṣaṇa-kathanena prapañcitā | tadā gantāsi nirvedaṃ [Gītā 2.52] ity ādinā sūtritā para-vairāgya-niṣṭhā saṃsāra-vṛkṣa-ccheda-dvāreṇa pañca-daśe | duḥkheṣv anudvigna-manāḥ [Gītā 2.56] ity ādinā sthita-prajña-lakṣaṇena sūtritā para-vairāgyopakāriṇī daivī sampad ādeyā yām imāṃ puṣpitāṃ vācaṃ [Gītā 2.42] ity ādinā sūtritā tad-virodhiny āsurī sampac ca heyā ṣoḍaśe | daiva-sampado ‚sādhāraṇaṃ kāraṇaṃ ca sāttvikī śraddhā nirdvandvo nitya-sattva-stho [Gītā 2.45] ity ādinā sūtritā tad-virodhi-parihāreṇa saptadaśe | evaṃ saphalā jñāna-niṣṭhādhyāya-pañcakena pratipāditā | aṣṭādaśena ca pūrvokta-sarvopasaṃhāra iti kṛtsna-gītārtha-saṅgatiḥ |

tatra pūrvādhyāye sāṅkhya-buddhim āśritya jñāna-niṣṭhā bhagavatoktā eṣā te ‚bhihitā sāṅkhye buddhiḥ [Gītā 2.39] iti | tathā yoga-buddhim āśritya karma-niṣṭhoktā yoge tv imāṃ śṛṇu ity ārabhya karmaṇy evādhikāras te … mā te saṅgo ‚stv akarmaṇi [Gītā 2.47] ity antena | na cānayor niṣṭhayor adhikāri-bhedaḥ spaṣṭam upadiṣṭo bhagavatā | na caikādhikārikatvam evobhayoḥ samuccayasya vivakṣitatvād iti vācyam | dūreṇa hy avaraṃ karam buddhi-yogād dhanañjaya [Gītā 2.49] iti karma-niṣṭhāyā buddhi-niṣṭhāpekṣayā nikṛṣṭatvābhidhānāt | yāvān artha udapāne [Gītā 2.46] ity atra ca jñāna-phale sarva-karma-phalāntarbhāvasya darśitatvāt | sthita-prajña-lakṣaṇam uktvā ca eṣā brāhmī sthitiḥ pārtha [Gītā 2.72] iti sapraśaṃsam jñāna-phalopasaṃhārāt | yā niśā sarva-bhūtānāṃ [Gītā 2.69] ity ādau jñānino dvaita-darśanābhāvena karmānuṣṭhānāsambhavasya coktatvāt | avidyā-nivṛtti-lakṣaṇe mokṣa-phale jñāna-mātrasyaiva lokānusāreṇa sādhanatva-kalpanāt | tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate ‚nayanāya [ŚvetU 3.8] iti śruteś ca |

nanu tarhi tejas-timirayor iva virodhinor jñāna-karmaṇoḥ samuccayāsambhavād bhinnādhikārikatvam evāstu | satyam | naivaṃ sambhavati ekam arjunaṃ prati tūbhayopadeśo na yuktaḥ | nahi karmādhikāriṇaṃ prati jñāna-niṣṭhopadeṣṭum ucitā na vā jñānādhikāriṇaṃ prati karma-niṣṭhā | ekam eva prati vikalpenobhayopadeśa iti cet, na | utkṛṣṭa-nikṛṣṭayor vikalpānupapatteḥ | avidyā-nivṛtty-upalakṣitātma-svarūpe mokṣe tāratamyāsambhavāc ca | tasmāj jñāna-karma-niṣṭhayor bhinnādhikārikatve ekaṃ pratyupadeśāyogād ekādhikārikatve ca viruddhayoḥ samuccayāsambhavāt karmāpekṣayā jñāna-praśastyānupapatteś ca vikalpābhyupagame cotkṛṣṭam anāyāsa-sādhyaṃ jñānaṃ vihāya nikṛṣṭam anekāyāsa-bahulaṃ karmānuṣṭhātum ayogyam iti matvā paryākulībhūta-buddhir arjuna uvāca jyāyasī ced iti |

 

Viśvanātha

commentary under the verse BhG 3.1

 

Baladeva

commentary under the verse BhG 3.1

 
 

Both comments and pings are currently closed.