BhG 3.7

yas tv indriyāṇi manasā niyamyārabhate rjuna
karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
yaḥ tu (but he who) manasā (by the mind) indriyāṇi (the senses) niyamya (after restraining)
asaktaḥ [san] (being unattached) karmendriyaiḥ (by the senses of activities) karma-yogam (yoga of activity) ārabhate (he begins),
saḥ
(he) viśiṣyate (he is distinguished).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
tu av.but, then, or, and;
indriyāṇi indriya 2n.3 n.the senses (from: ind – to be powerful);
manasā manas 3n.1 n.by the mind (from: man – to think);
niyamya ni-yam (to restrain) absol.after restraining;
ārabhate ā-rabh (to reach, to undertake, to begin) Praes Ā 1v.1he begins;
arjuna arjuna 8n.1 m.white, clear, Arjuna;
karmendriyaiḥ karma-indriya 3n.3 n.; TP: karmaṇām indriyair iti by the senses of activities (from: kṛ – to do, karman – activity and its result; ind – to be powerful, indriya – the senses; vāk-pāṇi-pāda-pāyūpastha-saṁjñakāni – they are named: organ of speech, hand, foot, anus, genital);
karma-yogam karma-yoga 2n.1 m.; TP: karmaṇo yogam iti yoga of activity (from: kṛ – to do, karman – activity and its result; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
asaktaḥ a-sakta (sañj – to attach, to stick, to embrace) PP 1n.1 m.unattached;
saḥ tat sn. 1n.1 m.he;
viśiṣyate vi-śiṣ (to distinguish) Praes. pass. 1v.1he is distinguished, the best;

 

textual variants


niyamya → samyamya (after restraining);
rjuna → naraḥ (a person);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

But whoso, restraining the senses by mind, O Arjuna,
engages in Karma-Yoga, unattached, with organs of action, he is esteemed.

yas tv indriyāṇi manasā niyamyārabhate ’rjuna |
karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate ||3.7||

If the ignorant man, who is only qualified for action, performs action with the hand, with the organ of speech, &c., restraining the organs of knowledge by mind and unmindful of the result, he is more worthy than the other, who is a hypocrite.

yas tu punaḥ karmaṇy adhikṛto ’jñaḥ buddhīndriyāṇi manasā niyamya ārabhate arjuna karmendriyaiḥ vāk-pāṇy-ādibhiḥ |kim ārabhate ity āha – karma-yogam asaktaḥ san phalābhisandhi-varjitaḥ sa viśiṣyate itarasmāt mithyācārāt ||3.7||

 

Rāmānuja


ataḥ pūrvābhyastaviṣayasajātīye śāstrīye karmaṇi indriyāṇy ātmāvalokanapravṛttena manasā niyamya taiḥ svata eva karmapravaṇair indriyair asaṅgapūrvakaṃ yaḥ karmayogam ārabhate, so ‚saṃbhāvyamānapramādatvena jñānaniṣṭhād api puruṣād viśiṣyate

 

Śrīdhara


etad-viparītaḥ karma-kartā tu śreṣṭha ity āha yas tv indriyāṇīti | yas tv indriyāṇi manasā niyamya īśvara-parāṇi kṛtvā karmendriyaiḥ karma-rūpaṃ yogam upāyam ārabhate ‚nutiṣṭhati | asaktaḥ phalābhilāṣa-rahitaḥ san | sa viśiṣyate viśiṣṭo bhavati citta-śuddhyā jñānavān bhavatīty arthaḥ

 

Madhusūdana


autsukya-mātreṇa sarva-karmāṇy asaṃnyasya citta-śuddhaye niṣkāma-karmāṇy eva yathā-śāstraṃ kuryāt | tasmāt yas tv iti | tu-śabdo ‚śuddhāntaḥ-karaṇa-saṃnyāsi-vyatirekārthaḥ | indriyāṇi jñānendriyāei śrotrādīni manasā saha niyamya pāpa-hetu-śabdādi-viṣayāsakter nivartya manasā viveka-yuktena niyamyeti vā | karmendriyair vāk-pāṇy-ādibhiḥ karma-yogaṃ śuddhi-hetutayā vihitaṃ karmārabhate karoty asaktaḥ phalābhilāṣa-śūnyaḥ san yo vivekī sa itarasmān mithyācārād viśiṣyate | pariśrama-sāmye ‚pi phalātiśaya-bhāktvena śreṣṭho bhavati | he ‚rjunāścaryam idaṃ paśya yad ekaḥ karmendriyāṇi nigṛhṇan jñānendriyāṇi vyāpārayan puruṣārtha-śūnyo ‚paras tu jñānendriyāṇi nigṛhya karmendriyāṇi vyāpārayan parama-puruṣārtha-bhāg bhavatīti

 

Viśvanātha


etad-viparītaḥ śāstrīya-karma-kartā gṛhasthas tu śreṣṭha ity āha yas tv iti | karma-yogaṃ śāstra-vihitam | asakto ‚phalākāṅkṣī viśiṣyate | asambhāvita-prasāditvena jñāna-niṣṭhād api puruṣād viśiṣṭaḥ iti śrī-rāmānujācārya-caraṇāḥ

 

Baladeva


etad-vaiparītyena sva-vihita-karma-kartā gṛhastho ‚pi śreṣṭha ity āha yas tv iti | ātmānubhava-pravṛttena manasendriyāṇi śrotrādīni niyamyāsaktaḥ phalābhilāṣa-śūnyaḥ san yaḥ karmendriyaiḥ karma-rūpaṃ yogam upāyam ārabhate ‚nutiṣṭhati sa viśiṣyate | sambhāvyamāna-jñānatvāt pūrvataḥ śreṣṭho bhavatīty arthaḥ

 
 



Both comments and pings are currently closed.