BhG 3.26

na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām
joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ajñānām (of the ignorant men) karma-saṅginām (of those attached to work) buddhi-bhedam (splitting of intelligence) na janayet (he should not generate).
vidvān (wise man) yuktaḥ (engaged) samācaran (performing) sarva-karmāṇi (to all activities) [ajñān] (ignorant men) joṣayet (he should cause [them] to enjoy).

 

grammar

na av.not;
buddhi-bhedam buddhi-bheda 2n.1 m.; TP: buddhyāḥ bhedam itisplitting of intelligence (from: budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion; bhid – to split, bheda – splitting, breaking, separation, division);
janayet jan (to be born) Pot. caus. P 1v.1he would generate;
ajñānām a-jña 6n.3 m.of ignorant men (from: jñā – to know, to understand);
karma-saṅginām karma-saṅgin 6n.3m.; TP: karmaṇi saṅginām itiof those attached to work (from: kṛ – to do, karman – activity and its result; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment, saṅgin – attached);
joṣayet juṣ (to be satisfied, to like) Pot. caus. P 1v.1he should cause [them] to enjoy;
sarva-karmāṇi sarva-karman 2n.3 n.; TP: sarvāṇi karmāṇi itiall activities (from: sarva – all, whole; kṛ – to do, karman – activity and its result);
vidvān vidvas 1n.1 m. wise man, learned;
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable, attentive;
samācaran samācarant (sam-ā-car – to behave, to perform) PPr 1n.1 m.[while] performing;

 

textual variants


joṣayet → yojayet (he should yoke them);
yuktaḥ → muktaḥ (liberated);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

For me, or for any other person who, knowing the Self, thus seeks the welfare of the world, there is nothing to do except it be with a view to that welfare of the world at large. To such a man who knows the Self, the following advice is offered:

evaṃ loka-saṃgrahaṃ cikīrṣer na mamātma-vidaḥ kartavyam asti anyasya vā loka-saṃgrahaṃ muktvā | tatas tasya ātma-vidaḥ idam upadiśyate —

Let no wise man cause unsettlement in the minds of the ignorant who are attached to action;
he should make them do all actions, himself fulfilling them with devotion.

na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām |
joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ||3.26||

An ignorant man who is attached to action believes „I should do this action and enjoy its result.” No wise man should unsettle that firm belief.

buddheḥ bhedo buddhi-bhedo mayā idaṃ kartavyaṃ bhoktavyaṃ cāsya karmaṇaḥ phalam iti niścaya-rūpāyā buddher bhedanaṃ cālanaṃ buddhi-bhedas taṃ na janayen notpādayed ajñānām avivekināṃ karma-saṅgināṃ karmaṇy āsaktānām āsaṅgavatām |

– What then should he do ? – Himself doing deligently and well the actions which the ignorant have to do, he should make them do those actions.

kiṃ nu kuryāt? joṣayet kārayet sarva-karmāṇi vidvān svayaṃ tad evāviduṣāṃ karma yukto ’bhiyuktaḥ samācaran ||3.26||

 

Rāmānuja


avidvāṃsaḥ ātmany akṛtsnavidaḥ, karmaṇi saktāḥ karmaṇy avarjanīyasaṃbandhāḥ ātmany akṛtsnavittayā tadabhyāsarūpajñānayoge ‚nadhikṛtāḥ karmayogādhikāriṇaḥ karmayogam eva yathā ātmadarśanāya kurvate, tathā ātmani kṛtsnavittayā karmaṇy asaktaḥ jñānayogādhikārayogyo ‚pi vyapadeśyaḥ śiṣṭo lokarakṣārthaṃ svācāreṇa śiṣṭalokānāṃ dharmaniścayaṃ cikīrṣuḥ karmayogam eva kuryāt / ajñānām ātmany akṛtsnavittayā jñānayogopādānāśaktānāṃ mumukṣūṇāṃ karmasaṅginām anādikarmavāsanayā karmaṇy eva niyatatvena karmayogādhikāriṇāṃ karmayogād anyad ātmāvalokanasādhanam astīti na buddhibhedaṃ janayet / kiṃ tarhi? ātmani kṛtsnavittayā jñānayogaśakto ‚pi pūrvoktarītyā, „karmayoga eva jñānayoganirapekṣaḥ ātmāvalokanasādhanam” iti buddhyā yuktaḥ karmaivācaran

sakalakarmasu akṛtsnavidāṃ prītiṃ janayet

 

Śrīdhara


nanu kṛpayā tattva-jñānam evopadeṣṭuṃ yuktam | nety āha na buddhi-bhedam iti ajñānām ataeva karma-saṅgināṃ karmāsaktānām akartātmeopadeśena buddher bhedam anyathātvaṃ na janayet | karmaṇaḥ sakāśād buddhi-vicālanaṃ na kuryāt | api tu joṣayet sevayet | ajñān karmāṇi kārayed ity arthaḥ | katham ? yukto ‚vahito bhūtvā svayam ācaran san | buddhi-vicālane kṛte sati karmasu śraddhā-nivṛtter jñānasya cānutpattes tesām ubhaya-bhraṃśaḥ syād iti bhāvaḥ

 

Madhusūdana


nanu karmānuṣṭhānenaiva loka-saṃgrahaḥ kartavyo na tu tattva-jñānopadeśeneti ko hetur ata āha na buddhīti | ajñānām avivekināṃ kartṛtvābhimānena phalābhisandhinā ca karma-saṅgināṃ karmaṇy abhiniviṣṭānāṃ yā buddhir aham etat karma kariṣya etat-phalaṃ ca bhokṣya iti tasyā bhedaṃ vicālanam akartrātmopadeśena na kuryāt | kintu yukto ‚vahitaḥ san vidvān loka-saṃgrahaṃ cikīrṣur avidvad-adhikārikāṇi sarva-karmaṇi samācaraṃs teṣāṃ śraddhām utpādya joṣayet prītyā sevayet | anadhikāriṇām upadeśena buddhi-vicālane kṛte karmasu śraddhā-nivṛttir jñānasya cānutpatter ubhaya-bhraṣṭatvaṃ syāt | tathā coktaṃ-

ajñasyārdha-prabuddhasya sarvaṃ brahmeti yo vadet |
mahā-niraya-jāleṣu sa tena viniyojitaḥ || iti

 

Viśvanātha


alaṃ karma-jaḍimnā | tvaṃ karma-sannyāsaṃ kṛtvā jñānābhyāsenāham iva kṛtārthībhavaiti buddhi-bhedaṃ na janayet karma-saṅginaṃ aśuddhāntaḥkaraṇatvena karmasv evāsaktimatām | kintu tvaṃ kṛtārthībhaviṣyan niṣkāma-karmaiva kru iti karmāṇy eva yojayet kārayet | atra karmāṇi samācaran svayam eva dṛṣṭāntībhavet |

nanu,
svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi |
na rāti rogiṇo ‚pathyaṃ vāñchato ‚pi bhiṣaktamaḥ || [BhP 6.9.5]

ity ajita-vākyenaitad virudhyate | satyam | tat khalu bhakty-upadeṣṭṛka-viṣayam idaṃ tu jñānopadeṣṭṛka-viṣayam ity avirodhaḥ | jñānasyāntaḥkaraṇa-śuddhy-adhīnatvāt | tac chuddhes tu niṣkāma-karmādhīnatvāt, bhaktes tu svataḥ prābalyād antaḥkaraṇa-śuddhi-paryantānapekṣatvāt | yadi bhaktau śraddhām utpādayituṃ śaknuyāt, tadā karmiṇāṃ buddhi-bhedam api janayet, bhaktau śraddhāvatāṃ karmānadhikārāt –

tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate || [BhP 11.20.9] iti |

dharmān santyajya yaḥ sarvān māṃ bhajet sa tu sattamaḥ [BhP 11.11.32]iti,

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja [Gītā 18.66] iti,

tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer
bhajann apakvo |tha patet tato yadi [BhP 1.5.17]

ity-ādi-vacanebhya iti vivecanīyam

 

Baladeva


kiṃ ca loka-hitecchur jñānī sāvahitaḥ syād ity āha na buddhīti | vidvān pariniṣṭhito ‚pi karma-saṅgināṃ karma-śraddhā-jāḍya-bhājām ajñānāṃ buddhi-bhedaṃ na janayet | kiṃ karmab hir aham iva jñānenaiva kṛtārtho bhaveti karma-niṣṭhātas tad-buddhiṃ nāpanayed ity arthaḥ | kintu svayaṃ karmasu yuktaḥ sāvadhānas tāni samyak sarvāṅgopasaṃhāreṇācaran sarvāṇi vihitāni karmāṇi yoṣayet prītyā sevayet ajñān karmāṇi kārayed ity arthaḥ | buddhi-bhede sati karmasu śraddhā-nivṛtte jñānasya cānudayād ubhaya-vibhraṣṭās te syur iti bhāvaḥ |

svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi |
na rāti rogiṇo ‚pathyaṃ vāñchato ‚pi bhiṣaktamaḥ || [BhP 6.9.5]

ity ajitoktis tu karma-saṅgītara-paratayā neyā

 
 



Both comments and pings are currently closed.