BhG 3.30

mayi sarvāṇi karmāṇi saṃnyasyādhy-ātma-cetasā
nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[ataḥ tvam] (therefore you) mayi (in me) sarvāṇi (all) karmāṇi (activities) saṁnyasya (after laying aside),
adhy-ātma-cetasā (with the mind absorbed in the Supreme spirit) nirāśīḥ (who has no desires) nirmamaḥ (without [the notion of] ‘mine’) vigata-jvaraḥ (whose grief is gone) bhūtvā (after being), yudhyasva (fight).

 

grammar

mayi asmat sn. 7n.1in me;
sarvāṇi sarva sn. 2n.3 n.all;
karmāṇi karman 2n.3 n.activities (from: kṛ – to do);
saṁnyasya sam-ni-as (to lay aside, to renounce, to give up) absol.after giving up, after renouncing;
adhy-ātma-cetasā adhi-ātma-cetas 3n.1 n.; TP: adhy-ātmani cetasetiby te mind absorbed in the Supreme Self (from: adhi – over, above; ātman – self; adhy-ātma – governing the self, the Supreme Spirit; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
nir-āśīḥ nir-ā-śis 1n.1 m.who has no desires (from: niḥ – out of, away from, without; ā-śās – to desire, āśis – desire, blessing);
nir-mamaḥ nir-mama 1n.1 m.without [the notion of] ‘mine’, unselfish, uninterested (from: niḥ – out of, away from, without; mama – my);
bhūtvā bhū (to be) absol. after being;
yudhyasva yudh Imperat. Ā 2v.1fight;
vigata-jvaraḥ vigata-jvara 1n.1 m.; BV: yasya jvaro vigato ‘sti saḥwhose fever is gone (from: jval – to burn, to glow, jvara – fever, pain, grief; vi-gam – to go away, PP vigata – gone);

 

textual variants


saṃnyasyādhy-ātma-cetasā → vinyasyādhy-ātma-cetasā (after renouncing by means of the mind absorbed in the Supreme Spirit);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

How an aspirant for Moksha should do actions.
How then should action be performed by the ignorant man who seeks moksha and who is qualified for action only? The answer follows:

kathaṃ punaḥ karmaṇy adhikṛtenājñena mumukṣuṇā karma kartavyam iti, ucyate —

Renouncing all actions in Me, with thy thought resting on the Self,
being free from hope, free from selfishness, devoid of fever, do thou fight.

mayi sarvāṇi karmāṇi saṃnyasyādhyātma-cetasā |
nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ ||3.30||

To me, Vasudeva, the Divine Being, the Supreme Lord, the Omniscient, the Self of all, surrender all actions, with the wise thought that „I, the agent, do this for the Īśvara’s sake as His liege.” Fever: anguish, grief.

mayi vāsudeve parameśvare sarvajñe sarvātmani sarvāṇi karmāṇi saṃnyasya nikṣipyādhyātma-cetasā viveka-buddhyā, ahaṃ kartā īśvarāya bhṛtyavat karomi ity anayā buddhyā |

kiṃ ca, nirāśīs tyaktāśīḥ nirmamo mama-bhāvaś ca nirgato yasya tava sa tvaṃ nirmamo bhūtvā yudhyasva vigata-jvaro vigata-santāpo vigata-śokaḥ sann ity arthaḥ ||3.30||

 

Rāmānuja


prakṛtiviviktātmasvabhāvanirūpaṇena guṇeṣu kartṛtvam āropya karmānuṣṭhānaprakāra uktaḥ guṇeṣu kartṛtvānusandhānaṃ cedam eva ātmano na svarūpaprayuktam idaṃ kartṛtvam, api tu guṇasamparkakṛtam iti prāptāprāptavivekena guṇakṛtam ity anusandhānam idānīm ātmanāṃ paramapuruṣaśarīratayā tanniyāmyatvasvarūpanirūpaṇena bhagavati puruṣottame sarvātmabhūte guṇakṛtaṃ ca kartṛtvam āropya karmakartavyatocyate

mayi sarveśvare sarvabhūtāntarātmabhūte sarvāṇi karmāṇy adhyātmacetasā saṃnyasya, nirāśīr nirmamaś ca vigatajvaro yuddhādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātmacetaḥ / ātmasvarūpaviṣayeṇa śrutiśatasiddhena jñānenetyarthaḥ / „antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā ….. antaḥ praviṣṭaṃ kartāram etam” „ātmani tiṣṭhan ātmano ‚ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmyamṛtaḥ” ity evam ādyāḥ śrutayaḥ paramapuruṣapravartyaṃ taccharīrabhūtam enam ātmānam, paramapuruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca „praśāsitāraṃ sarveṣām” ityādyāḥ / „sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca”, „īśvaras sarvabhūtānāṃ hṛddeśe ‚rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_3.” iti vakṣyate / ato maccharīratayā matpravartyātmasvarūpānusandhānena sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi paramapuruṣe saṃnyasya, tāni ca kevalaṃ madārādhanānīti kṛtvā tatphale nirāśīḥ, tata eva tatra karmaṇi mamatārahito bhūtvā vigatajvaro yuddhādikaṃ kuruṣva svakīyenātmanā kartrā svakīyaiś copakaraṇaiḥ svārādhanaikaprayojanāya paramapuruṣaḥ sarvaśeṣī sarveśvaraḥ svayam eva svakarmāṇi kārayatīty anusandhāya, karmas mamatārahitaḥ, prācīnenānādikālapravṛttānantapāpasañcayena katham ahaṃ bhaviṣyāmīty evaṃbhūtāntarjvaravinirmuktaḥ, paramapuruṣa eva karmabhir ārādhito bandhān mocayiṣyatīti sukhena karmayogam eva kuruṣv ityarthaḥ / „tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam”, „patiṃ viśvasya” , „patiṃ patīnām” ityādiśrutisiddhiṃ hi sarveśvaratvaṃ sarvaśeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam

 

Śrīdhara


tad evaṃ tattva-vido ‚pi karma kartavyam | tvaṃ tu nādyāpi tattvavit | ataḥ karmaiva kurv ity āha mayīti | sarvāṇi karmāṇi mayi saṃnyasya samarpya | adhyātma-cetasā antaryāmy-adhīno ‚haṃ karma karomīti dṛṣṭyā | nirāśī niṣkāmaḥ | ataeva mat-phala-sādhanaṃ mad-artham idaṃ karmety evaṃ mamatā-śūnyaś ca bhūtvā | vigata-jvaras tyakta-śokaś ca bhūtvā

 

Madhusūdana


evaṃ karmānuṣṭhāna-sāmye ‚py ajña-vijñeyoḥ kartṛtvābhiniveśa-tad-abhāvābhyāṃ viśeṣa uktaḥ | idānīm ajñasyāpi mumukṣor amumukṣv-apekṣayā bhagavad-arpaṇaṃ phalābhisandhy-abhāvaṃ ca viśeṣaṃ vadann ajñatayārjunasya karmādhikāraṃ draḍhayati mayīti | mayi bhagavati vāsudeve parameśvare sarvajñe sarva-niyantari sarvātmani sarvāṇi karmāṇi laukikāni vaidikāni ca sarva-prakārāṇi adhyātma-cetasāhaṃ kartāntaryāmy-adhīnas tasmā eveśvarāya rājña iva bhṛtyaḥ karmāṇi karomīty anayā buddhyā saṃnyasya samarpya nirāśīr niṣkāmo nirmamo deha-putra-bhrātrādiṣu svīyeṣu mamatā-śūnyo vigata-jvaraḥ | santāpa-hetutvāc choka eva jvara-śabdenoktaḥ | aihika-pāratrika-duryaśo-naraka-pātādi-nimitta-śoka-rahitaś ca bhūtvā tvaṃ mumukṣur yudhyasva vihitāni karmāṇi kurv ity abhiprāyaḥ | atra bhagavad-arpaṇaṃ niṣkāmatvaṃ ca sarva-karma-sādhāraṇaṃ mumukṣoḥ | nirmamatvaṃ tyakta-śokatvaṃ ca yuddha-mātre prakṛta iti draṣṭavyam anyatra mamatāśokayor aprasaktatvāt

 

Viśvanātha


tasmāt tvaṃ mayy adhyātma-cetasātmanīty arthaḥ | evam adhyātmam avyayībhāva-samāsāt | tataś ca ātmani yac cetas tad-adhyātma-cetas tenātma-niṣṭhenaiva cetasā, na tu viṣaya-niṣṭhenety arthaḥ | mayi karmāṇi saṃnyasya samarpya nirāśīr niṣkāmo nirmamaḥ sarvatra mamatā-śūnyo yudhyasva

 

Baladeva


mayīti | yasmād evaṃ tasmāt pariniṣṭhitas tvam adhyātma-cetaḥ svātma-tattva-viṣayaka-jñānena sarvāṇi karmāṇi rājñi bhṛtya iva mayi pareśe saṃnyasya samarpayitvā yudhyasva | kartṛtvābhiniveśa-śūnyaḥ | yathā rāja-tantro bhṛtyas tad-ājñayā karmāṇi karoti, tathā mat-tantras tvaṃ mad-ājñayā tāni kuru lokān saṃjighṛkṣuḥ | ātmani yac cetas tad adhyātma-cetas tena | vibhakty-arthe ‚vyayībhāvaḥ | nirāśīḥ svāmy-ājñayā karomīti tat-phalecchā-śūnyaḥ | ataeva mat-phala-sādhanāni mad-artham amūni karmāṇīty evaṃ mamatva-varjjitaḥ | vigata-jvaras tyakta-bandhu-vadha-nimittaka-santāpaś ca bhūtveti | arjunasya kṣatriyatvād yudhyasvety uktam | svāśrama-vihitāni karmāṇi mumukṣubhiḥ kāryāṇīti vākyārthaḥ

 
 



Both comments and pings are currently closed.