BhG 3.32

ye tv etad abhyasūyanto nānutiṣṭhanti me matam
sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tu (but) ye (those who) abhyasūyantaḥ (spiteful) me (my) etat (this) matam (view) na anutiṣṭhanti (they do not follow),
tān (them) acetasaḥ (mindless) sarva-jñāna-vimūḍhān (who are bewildered in all knowledge) naṣṭān (who are ruined) viddhi (you must know).

 

grammar

ye yat sn. 1n.3 m.those who;
tu av.but, then, or, and;
etat etat sn. 2n.1 n.this;
abhyasūyantaḥ abhi-asūyant (asūya – to be displeased) PPr 1n.3 m.who are full of spite, envy, ill-will;
na av.not;
anutiṣṭhanti anu-sthā (to follow, to practise) Praes. P 1v.3they follow;
me asmat sn. 6n.1my (shortened form of: mama);
matam mata (man – to think) PP 2n.1 n.regarded, esteemed; thought, opinion, view;
sarva-jñāna-vimūḍhān sarva-jñāna-vimūḍha 2n.3 m.; TP: sarvasmin jñāne vimūdhān itiwho are bewildered in all knowledge (from: sarva – all, whole; jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; vi-muh – to become confused, bewildered, stupefied, PP vimūḍha – bewildered);
tān tat sn. 2n.3 m.them;
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
naṣṭān naṣṭa (naś – to disappear, to be lost, to perish) PP 2n.3 m.who are ruined, perished;
acetasaḥ a-cetas 2n.3 m.unconscious, mindless, fools (from: cit – to perceive, to think; cetas – mind, thought, heart, consciousness);

 

textual variants


nānutiṣṭhanti nānuvartaṁti (they do not follow);
acetasaḥ → acetanaḥ / vicetasaḥ (without consciousness/ fools);
viddhi naṣṭān acetasaḥ → vinaṣṭān viddhy acetasaḥ (fools you must know as ruined);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

But those who, carping at this, My teaching, practise it not, –
know them as deluded in all knowledge, as senseless men doomed to destruction.

ye tv etad abhyasūyanto nānutiṣṭhanti me matam |
sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ ||3.32||

ye tu tad-viparītā etan mama matam abhyasūyanto nindanto nānutiṣṭhanti nānuvartante me matam | sarveṣu jñāneṣu vividhaṃ mūḍhās te | sarva-jñāna-vimūḍhāṃs tān viddhi jānīhi naṣṭān nāśaṃ gatān acetaso ’vivekinaḥ ||3.32||

 

Rāmānuja


bhagavadabhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha

ye tv etat sarvam ātmavastu maccharīratayā madādhāraṃ maccheṣabhūtaṃ madekapravartyam iti me mataṃ nānutiṣṭhanti naivam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye cābhyasūyanto vartante tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥkāryaṃ hi vastuyāthātmyaniścayaḥ; tadabhāvād acetasaḥ; viparītajñānāḥ sarvatra vimūḍhāś ca

 

Śrīdhara


vipakṣe doṣam āha ye tv etad iti | ye tu nānutiṣṭhanti tān acetaso viveka-śūnyān ataeva sarvasmin karmaṇi brahma-viṣaye ca yaj jñānaṃ tatra vimūḍhān naṣṭān viddhi

 

Madhusūdana


evam anvaye guṇam uktvā vyatireke doṣam āha ye tv iti | tu-śabdaḥ śraddāvad-vaidharymyam aśraddhāṃ sūcayati | tena ye nāstikyād aśraddadhānā abhyasūyanto doṣam udbhāvayanta etan mama mataṃ nānuvartante tān acetaso duṣṭa-cittān ataeva sarva-jñāna-vimūḍhān sarvatra karmaṇi brahmaṇi sa-guṇe nirguṇe ca yaj jñānaṃ tatra vividhaṃ pramāṇataḥ prameyataḥ prayojanataś ca mūḍhān sarva-prakāreṇāyogyān naṣṭān sarva-puruṣārtha-bhraṣṭān viddhi jānīhi

 

Viśvanātha


vipakṣe doṣam āha ye tv iti

 

Baladeva


vipakṣe doṣam āha ye tv etad iti | ye tu nānutiṣṭhanti tān acetaso viveka-śūnyān ataeva sarvasmin karmaṇi brahma-viṣaye ca yaj jñānaṃ tatra vimūḍhān naṣṭān viddhi

 
 



Both comments and pings are currently closed.