BhG 3.38

dhūmenāvriyate vahnir yathādarśo malena ca
yatholbenāvṛto garbhas tathā tenedam āvṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yathā (as) dhūmena (by smoke) vahniḥ (fire) āvriyate (is covered),
[yathā] ca (and as) malena (by dust) ādarśaḥ (mirror) [āvriyate] (is covered),
yathā (as) ulbena (by the womb) garbhaḥ (embryo) āvṛtaḥ (covered) [asti] (it is),
tathā (so) tena (by that) idam (this) āvṛtam (covered) [asti] (it is).

 

grammar

dhūmena dhūma 3n.1 m.by smoke (from: dhū – to shake, to kindle);
āvriyate ā-vṛ (to cover) Praes. pass. 1v.1it is covered;
vahniḥ vahni 1n.1 m.fire (from: vah – to carry);
yathā av.as (correlative of: tathā);
ādarśaḥ ā-darśa 1n.1 m.mirror (from: ā-dṛś – to show, to be seen);
malena mala 3n.1 n.by impurity, by dust, by dirt;
ca av.and;
yathā av.as (correlative of: tathā);
ulbena ulba 3n.1 n.by cover, cave, the womb;
āvṛtaḥ ā-vṛta (ā-vṛ – to cover) PP 1n.1 m.covered;
garbhaḥ garbha 1n.1 n.embryo, interior (from: grah – to take or gṝ – to call, to emit);
tathā av.in that manner, so, in like manner;
tena tat sn. 3n.1 m.by that;
idam idam 1n.1 n.this;
āvṛtam ā-vṛta (ā-vṛ – to cover) PP 1n.1 n.covered;

 

textual variants


dhūmenāvriyatedhūmenāvrīyate / vidhūmenāyate / dhūmenādriyate / dhūmenāpi hito (by smoke covered / by smoke come / by smoke it is attended / even by fire stroke);
tathā tenedam āvṛtam → tathā tenāyam āvṛtaḥ (so by that this covered);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

He now illustrates how it is our foe:

kathaṃ vairī? iti dṛṣṭāntaiḥ pratyāyayati —

As fire is surrounded by smoke, as a mirror by rust,
as the fetus is enclosed in the womb, so is this covered by it.

dhūmenāvriyate vahnir yathādarśo malena ca |
yatholbenāvṛto garbhas tathā tenedam āvṛtam ||3.38||

As a bright fire is surrounded by dark smoke co-existent with it so this is covered with desire.

dhūmena sahajenāvriyate vahniḥ prakāśātmako ’prakāśātmakena, yathā ādarśo malena ca, yatholbena ca jarāyuṇā garbha-veṣṭanena cāvṛta ācchādito garbhas tathā tenedam āvṛtam ||3.38||

 

Rāmānuja


yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenāvṛto garbhaḥ, tathā tena kāmena idaṃ jantujātam āvṛtam

 

Śrīdhara


kāmasya vairitvaṃ darśayati dhūmeneti | dhūmena sahajena yathā vahnir āvriyata ācchādyate | yathā cādarśo malenāgantukena | yathā colbena garbhaveṣṭana-carmaṇā garbhaḥ sarvato niruddha āvṛtaḥ | tathāprakāra-trayeṇāpi tena kāmenāvṛtam idam

 

Madhusūdana


tasya mahā-pāpmatvena vairtvam eva dṛṣṭāntaiḥ spaṣṭayati dhūmeneti | tatra śarīrārambhāt prāg-antaḥ-karaṇa-sthālabdha-vṛttikatvāt sūkṣmaḥ kāmaḥ śarīrārambhakeṇa karmaṇā sthūla-śarīrāvacchinne labdha-vṛttike ‚ntaḥkaraṇe kṛtābhivyaktiḥ san sthūlo bhavati | sa eva viṣayasya cintyamānatāvasthāyāṃ punaḥ punar udricyamānaḥ sthūlataro bhavati | sa eva punar viṣayasya bhujyamānatāvasthāyām atyantodrekaṃ prāptaḥ sthūlatamo bhavati | tatra prathamāvasthāyāṃ dṛṣṭāntaḥ — yathā dhūmena sahajenāprakāśātmakena prakāśātmako vahnir āvriyate | dvitīyāvasthāyāṃ dṛṣṭāntaḥ – yathādarśo malenāsahajenādarśotpatty-anantaram udriktena | ca-kāro ‚vāntara-vaidharmya-sūcanārtha āvriyata iti kriyānukarṣaṇārthaś ca | tṛtīyāvasthāyāṃ dṛṣṭāntaḥ – yatholbena jarāyuṇā garbha-veṣṭana-carmaṇātisthūlena sarvato nirudhyāvṛtas tathā prakāra-trayeṇāpi tena kāmenedam āvṛtam |

atra dhūmenāvṛto ‚pi vahnir dāhādi-lakṣaṇaṃ sva-kāryaṃ karoti | malenāvṛtas tv ādarśaḥ pratibimba-grahaṇa-lakṣaṇaṃ svakāryaṃ na karoti | svacchatā-dharma-mātra-tirodhānāt svarūpatas tūpalabhyata eva | ulbenāvṛtas tu garbho na hasta-pādādi-prasāraṇa-rūpaṃ sva-kāryaṃ karoti na vā svarūpata upalabhyata iti viśeṣaḥ

 

Viśvanātha


na ca kasyacid evāyaṃ vairy api tu sarvasyaiveti sa-dṛṣṭāntam āha dhūmeneti | kāmasyāgāḍhatve gāḍhatve ‚tigāḍhatve ca krameṇa dṛṣṭāntāḥ | dhūmenāvṛto ‚pi malino vahnir dāhādi-lakṣaṇaṃ sva-kāryaṃ tu karoti | malenāvṛto darpaṇaṃ tu svacchatā-dharma-tirodhānād bimba-grahaṇaṃ sva-kāryaṃ na karoti svarūpatas tūpalabhyate | ulbena jarāyūṇāvṛto garbhas tu sva-kāryaṃ kara-caraṇādi-prasāraṇaṃ na karoti, na vā svarūpata upalabhyata iti | evaṃ kāmasyāgāḍhatve paramārtha-smaraṇaṃ kartuṃ śaknoti | gāḍhatve na śaknotīti gāḍhatve tv acetanam eva syād idaṃ jagad eva

 

Baladeva


mṛdu-madhya-tīvra-bhāvena trividhasya kāmasya dhūma-malolbaneti krameṇa dṛṣṭāntān āha dhūmenet | yathā dhūmenāvṛto ‚nujjvalo ‚pi vahnir auṣṇādikaṃ kiṃcit karoti malenāvṛto darpaṇaḥ svacchatā-tirodhānāt pratibimbaṃ na śaknoti grahītum ulbena jarā-guṇāvṛto garbhas tu pādādi-prasārarṃ na śaknoti kartuṃ na copalabhyate | tathā mṛdunā kāmenāvṛtaṃ jñānaṃ kathaṃcit tattvārthaṃ grahītuṃ śaknoti madhyenāvṛtaṃ na śaknoti | tīvreṇāvṛtaṃ tu prasartum api na śaknoti, na ca pratīyata ity arthaḥ

 
 



Both comments and pings are currently closed.