BhG 2.28

avyaktādīni bhūtāni vyakta-madhyāni bhārata
avyakta-nidhanāny eva tatra kā paridevanā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he bhārata (o potomku Bharaty!),
avyaktādīni (których początek jest niewidoczny) bhūtāni (istoty) [santi] (są),
vyakta-madhyāni (których środek jest widoczny) [bhūtāni] (istoty) [santi] (są),
avyakta-nidhanāni eva (z pewnością te, których koniec jest niewidoczny) [bhūtāni] (istoty) [santi] (są).
[ata eva] (dlatego) tatra (w tym) (jaka?) paridevanā (rozpacz).

 

tłumaczenie polskie

Potomku Bharaty, niewidzialny jest początek stworzeń, widzialny środek,
a kres znów niewidzialny. Więc nad czym tu rozpaczać?

 

analiza gramatyczna

avyaktādīni a-vyakta-ādi 1i.3 n.; BV: yeṣām ādir avyakto ‘sti tāni – te, których początek jest niewidoczny (od: vi-añj – dekorować, sprawiać pojawienie się, przejawiać, PP vyakta – widoczny, wyraźny; ādi – początek, powstanie);
bhūtāni bhūta 1i.3 n.istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
vyakta-madhyāni vyakta-madhya 1i.3 n.; BV: yeṣāṃ madhyaṃ vyaktam asti tāni – te, których środek jest widoczny (od: vi-añj – dekorować, sprawiać pojawienie się, przejawiać, PP vyakta – widoczny, wyraźny; madhya – środek);
bhārata bhārata 8i.1 m.o potomku Bharaty;
avyakta-nidhanāni a-vyakta-nidhana 1i.3 n.; BV: yeṣāṃ nidhanam avyaktam asti tāni – te, których koniec jest niewidoczny (od: vi-añj – dekorować, sprawiać pojawienie się, przejawiać, PP vyakta – widoczny, wyraźny; nidhana – koniec, śmierć);
eva av.z pewnością, właśnie, dokładnie, jedynie;
tatra av.w tym, co do tego (od: tat – locativus nieodmienny zakończony na -tra);
kim sn. 1i.1 f.jaka?
paridevanā pari-devanā 1i.1 f.rozpaczanie, smutek;

 

warianty tekstu

paridevanā → parivedanā (rozwaga, roztropność);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Nawet gdy ukaże się istoty jako mające naturę zespołu skutków i przyczyn, również rozpacz nie ma sensu. A oto rozważania:

kārya-karaṇa-saṃghātātmakāny api bhūtāny uddiśya śoko na yuktaḥ kartum, yataḥ

Nie widać początku bytów, widać ich środek, Bharatowicu,
końca również nie widać. Więc nad czym tutaj rozpaczać?

avyaktādīni bhūtāni vyakta-madhyāni bhārata |
avyakta-nidhanāny eva tatra kā paridevanā ||2.28||

Niewidoczne na początku – których to istot, takich jak synowie czy przyjaciele, mających naturę zespołu przyczyn i skutków, początek jest niewidoczny, czyli niezamanifestowany, niepercepowalny. One to są bytami niewidocznymi na początku – przed wyłonieniem się.

avyaktādīny avyaktam adarśanam anupalabdhiḥ ādir yeṣāṃ bhūtānāṃ putra-mitrādi-kārya-karaṇa-saṃghātātmakānāṃ tāni avyaktadīni bhūtāni prāg-utpatteḥ |

Wyłonione, a jeszcze przed śmiercią, są [nazywane] mającymi widoczny środek. Których końca również nie widać – których koniec, czyli śmierć, jest ponownie niewidoczny, niezamanifestowany, one [zwane są] mającymi niewidoczny koniec. Znaczenie jest takie, że również po śmierci osiągają stan niewidoczny.

utpannāni ca prāṅ-maraṇāt vyakta-madhyāni | avyakta-nidhanāny eva punar avyaktam adarśanaṃ nidhanaṃ maraṇaṃ yeṣāṃ tāni avyakta-nidhanāni | maraṇād ūrdhvam apy avyaktatām eva pratipadyante ity arthaḥ |

Tak jak jest powiedziane:

Powstaje z niewidzialnego, by ponownie weń podążyć,
Nie jest on twój, ani ty jego, po cóż rozpaczać bezużytecznie? (MBh 11.2.8)

tathā coktaṃ

adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ |
nāsau tava na tasya tvaṃ vṛthā kā paridevanā || (MBh 11.2.8) iti |

Nad czym tutaj rozpaczać – kto będzie lamentował nad istotami, które błędnie są widoczne, niewidoczne i [ponownie] stracone. Oto znaczenie.

tatra kā paridevanā ko vā pralāpo ’dṛṣṭa-dṛṣṭa-pranaṣṭa-bhrānti-bhūteṣu bhūteṣv ity arthaḥ ||2.28||

 

Rāmānuja

sato dravyasya pūrvāvasthā-virodhy-avasthāntara-prāpti-darśanena yo’pīyān śokaḥ | so’pi manuṣyādi-bhūteṣu na sambhavatīty āha avyaktādīnīti | manuṣyādi-bhūtāni santy eva dravyāṇy anupalabdha-pūrvāvasthāny upalabdha-manuṣyatvādi-madhyamāvasthāny anupalabdhottarāvasthāni sveṣu svabhāveṣu vartanta iti na tatra paridevanā-nimittim asti

 

Śrīdhara

kiṃ ca dehānāṃ svabhāvaṃ paryālocya tad-upādhike ātmano janma-maraṇe śoko na kārya iti | ata āha avyaktādīnīty ādi | avyaktaṃ pradhānam | tad eva ādir utpatteḥ pūrva-rūpaṃ yeṣāṃ tāni avyaktādīni | bhūtāni śarīrāṇi | kāraṇātmanāpi sthitānām eva utpatteḥ | tathā vyaktam abhivyaktaṃ madhyaṃ janma-maraṇāntarālaṃ sthiti-lakṣaṇaṃ yeṣāṃ tāni vyakta-madhyāni | avyakte nidhanaṃ layo yeṣāṃ tānīmāny evaṃ-bhūtāny eva | tatra teṣu kā paridevanā ? kaḥ śoka-nimitto vilāpaḥ ? pratibuddhasya svapna-dṛṣṭa-vastuṣv iva śoko na yujyata ity arthaḥ

 

Madhusūdana

tad evaṃ sarva-prakāreṇātmano 'śocyatvam upapāditam athedānīm ātmano 'śocyatve 'pi bhūta-saṅghātātmakāni śarīrāṇy uddiśya śocāmīty arjunāśaṅkām apanudati bhagavān avyaktādīnīti | ādau janmanaḥ prāg-avyaktāni anupalabdhāni bhūtāni pṛthivyādi-bhūta-mayāni śarīrāṇi madhye janmānantaraṃ maraṇāt prāg-vyaktāni upalabdhāni santi | nidhane punar avyaktāny eva bhavanti | yathā svapnendrajālādau pratibhāsa-mātra-jīvanāni śukti-rūpyādivan na tu jñānāt prāg ūrdhvaṃ vā sthitāni dṛṣṭi-sṛṣṭy-abhyupagamāt | tathā ca – ādāv ante ca yan nāsti vartamāne 'pi tat tathā [ṃā. Kā. 2.6] iti nyāyena madhye 'pi na santy evaitāni | nāsato vidyate bhāvaḥ [Gītā 2.16] iti prāg-ukteś ca |
evaṃ sati tatra teṣu mithyā-bhūteṣv atyanta-tuccheṣu bhūteṣu kā paridevanā ko vā duḥkha-pralāpo na ko 'py ucita ity arthaḥ | na hi svapne vividhān bandhūn upalabhya pratibuddhas tad-vicchedena śocati pṛthag-jano 'pi etad evoktaṃ purāṇe adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ bhūta-saṅgha iti śeṣaḥ | tathā ca śarīrāṇy apy uddiśya śoko nocita iti bhāvaḥ |
ākāśādi-mahā-bhūtābhiprāyeṇa vā śloko yojyaḥ | avyaktam avyākṛtam avidyopahita-caitanyam ādiḥ prāg avasthā yeṣāṃ tāni tathā vyaktaṃ nāma-rūpābhyām evāvidyakābhyāṃ prakaṭībhūtaṃ na tu svena paramārtha-sadātmanā madhyaṃ sthity-avasthā yeṣāṃ tādṛśāni bhūtāni ākāśādīni avyakta-nidhanāny evāvyakte sva-kāraṇe mṛd iva ghaṭādīnāṃ nidhanaṃ pralayo yeṣāṃ teṣu bhūteṣu kā paridevaneti pūrvavat | tathā ca śrutiḥ – tad dhedaṃ tarhy avyākṛtam āsīt tan-nāma-rūpābhyām eva vyākriyata [BAU 1.4.7] ity ādir avyaktopādānatāṃ sarvasya prapañcasya darśayati | laya-sthānatvaṃ tu tasyārtha-siddhaṃ kāraṇa eva kārya-layasya darśanāt | granthāntare tu vistaraḥ | tathā cājñāna-kalpitatvena tucchāny ākāśādi-bhūtāny apy uddiśya śoko nocitaś cet tat-kāryāṇy uddiśya nocita iti kim u vaktavyam iti bhāvaḥ |
athavā sarvadā teṣām avyakta-rūpeṇa vidyamānatvād vicchedābhāvena tan-nimittaḥ pralāpo nocita ity arthaḥ | bhāratety anena sambodhayan śuddha-vaṃśodbhavatvena śāstrīyam arthaṃ pratipattum arho 'si kim iti na pratipadyasa iti sūcayati

 

Viśvanātha

tad evaṃ na jāyate na mriyate ity-ādinā, deha-pakṣe ca jātasya hi dhruvo mṛtyuḥ ity anena śoka-viṣayaṃ nirākṛtya idānīm ubhaya-pakṣe 'pi nirākaroti avyakteti | bhūtāni deva-manuṣya-tiryag-ādīni | avyaktāni na vyaktaṃ vyaktir ādau janma-pūrva-kāle yeṣāṃ, kintu tadānīm api liṅga-dehaḥ sthūla-dehaś ca svārambhaka-pṛthivy-ādi-sattvāt kāraṇātmanā vartamāno 'spaṣṭam āsīd evety arthaḥ | vyaktaṃ vyaktir madhye yeṣāṃ tāni | na vyakti nidhanād anantaraṃ yeṣāṃ tāni | mahā-pralaye 'pi karma-mātrādīnāṃ sattvāt sūkṣma-rūpeṇa bhūtāni santy eva | tasmāt sarva-bhūtāni ādy-antarayor avyaktāni madhye vyaktānīty arthaḥ | yad uktaṃ śrutibhiḥ – sthira-cara-jātayaḥ syur ajayottha-nimitta-yujaḥ iti | kā paridevanā kaḥ śoka-nimittaḥ vilāpaḥ ? tathā coktaṃ nāradena –
yan manyase dhruvaṃ lokam adhruvaṃ vā na cobhayam |
sarvathā na hi śocyās te snehād anyatra mohajāt || [BhP 1.13.44] iti

 

Baladeva

atha dehātma-pakṣe ātmātirikta-deha-pakṣe ca deha-vināśa-hetuka-śoko na yuktas tad-ārambhakāṇāṃ bhūta-mātrāṇām avināśād ity āha avyaktādīnīti | avyaktaṃ nāma-rūpa-virahāt sūkṣmaṃ pradhānam ādi ādi-rūpaṃ yeṣāṃ tāni avyakta-nidhanāni | avyakte tādṛśi pradhāne nidhanaṃ nāma-rūpa-vimardana-lakṣaṇo nāśo yeṣāṃ tāni | mṛd-ādike sad-rūpe dravye kambu-grīvādy-avasthā-yoge ghaṭasyotpattis tad-virodhi-kapālādy-avasthā-yogas tu tasya vināśaḥ kathyate | tad-dravyaṃ sarvadā sthāyīti | evam evāha bhagavān parāśaraḥ – mahī ghaṭatvaṃ ghaṭataḥ kapālikā cūrṇa-rajas tato 'ṇuḥ [ViP 2.12.42] iti | evaṃ śarīrāṇy ādy-antayor nāma-rūpāyogād avyaktimanti | madhye tu tad-yogād vyaktimanti | tad-ārambhakāni bhūtāni tu sarvadā santīti teṣu vastutaḥ satsu kā paridevanā kaḥ śoka-nimitta-vilāpa ity arthaḥ | dehānya-nityātma-pakṣe tu vāsāṃsi ity ādikaṃ na vismartavyam | yat tv ādy-antayor asattvān madhye 'pi bhūtāny asanty evātaḥ svāpnika-rathāśvādi-prakhyāni mṛṣā-bhūtāny eva tena tad-viyoga-hetukaḥ śokaḥ pratibuddhasya na dṛṣṭa iti dṛṣṭi-sṛṣṭim abhyupaityāhus tan mandaṃ tad-abhyupagame vaidikāsatkāryavādāpatteḥ | tad evaṃ mata-dvaye 'pi deha-vināśa-hetukaḥ śoko nāstīti siddham

 
 

Michalski

Niewyjawiony jest początek istnień, tylko środek wiadomy, koniec także nieznany, więc pocóż się smucić, Bharato?

 

Olszewski

Początek istot żyjących jest nieuchwytny, środek tylko ująć można; a koniec ich jest tak samo nieuchwytny; czyż jest w tem powód do płaczu?

 

Dynowska

Niewidzialnym jest początek istot żywych, o Bharato, widzialnym środkowy okres ich żywota i znów niewidocznym ich koniec. Gdzież tu do smutku przyczyna?

 

Sachse


Nieprzejawione są początki stworzeń, Bharato,
przejawiony jest środkowy bieg ich istnienia,
nieprzejawiony jest ich schyłek.
Gdzież tu więc miejsce na skargę?

 

Kudelska


Niepostrzegalny jest początek istnienia, postrzegasz go pośrodku
I znów nie widzisz jego końca; i na cóż się uskarżać, Bharato?

 

Rucińska

Nie widać początku istot, widać ich środek, Bharato!
Nie widać także ich końca. Więc nad czym się tu użalać?

 

Szuwalska

Nie znany jest początek ni koniec istnienia,
Jedynie co pomiędzy jest nam dostrzegalne.

 

Byrski

Najpierw są nie przejawione, potem jawią się istoty,
O Bharato, kiedy nikną, znowu są nie przejawione.
Po cóż więc tu lamentować?!

 
 

Both comments and pings are currently closed.