BhG 18.55

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
tato māṃ tattvato jñātvā viśate tad-anantaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[aham] (ja) yaḥ (który) yāvān ca (i jak wielki) asmi (jestem)
bhaktyā (dzięki uwielbieniu) mām (mnie) tattvataḥ (prawdziwie) abhijānāti (rozpoznaje).
tataḥ (wówczas) mām (mnie) tattvataḥ (prawdziwie) jñātvā (poznawszy)
tad-anantaram (zaraz po tym) [mām] (we mnie) viśate (wchodzi).
 

tłumaczenie polskie


Dzięki uwielbieniu prawdziwie poznaje kim jestem i jak wielki jestem.
A gdy mnie prawdziwie pozna, wówczas [we mnie] wchodzi.
 

analiza gramatyczna

bhaktyā bhakti 3i.1 f. przez oddanie, przez miłość, przez uwielbienie (od: bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany);
mām asmat sn. 2i.1mnie;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
yāvān yāvat 1i.1 m. jak wielki, jak duży;
yaḥ yat sn. 1i.1 m. kto;
ca av. i;
asmi as (być) Praes. P 3c.1 jestem;
tattvataḥ av. prawdziwie (od: tat – to, abst. tat-tva – tość, prawda, realność; nieodmienny ablativus zakończony na: –tas);
tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
mām asmat sn. 2i.1mnie;
tattvataḥ av. prawdziwie (od: tat – to, abst. tat-tva – tość, prawda, realność; nieodmienny ablativus zakończony na: –tas);
jñātvā jñā (wiedzieć, rozumieć) absol. zrozumiawszy;
viśate viś (wchodzić) Praes. Ā 1c.1 wchodzi;
tad-anantaram av. zaraz po tym, następnie po tym (od: tat sn. – to; antara – wnętrze, środek; anantara – nieprzerwany, ciągły);

 

warianty tekstu


yāvān yaś → yo ‘haṃ yaś / yāvad yaś (który ja, który / jak wielce, który);
tattvataḥ → yādṛśaḥ (ktokolwiek);
tato māṃ → yato ‘sau  (następnie on);
 
 



Śāṃkara


tato jñāna-lakṣaṇayā—
bhaktyā mām abhijānāti yāvān aham upādhi-kṛta-vistara-bhedaḥ, yaś cāham asmi vidhvasta-sarvopādhi-bheda uttamaḥ puruṣaḥ ākāśakalpaḥ, taṃ mām advaitaṃ caitanya-mātraika-rasam ajaram, abhayam, anidhanaṃ tattvato’bhijānāti | tataḥ mām evaṃ tattvato jñātvā viśate tadanantaraṃ mām eva jñānānantaram | nātra jñāna-praveśa-kriye bhinne vivakṣite jñātvā viśate tad-anantaram iti | kiṃ tarhi ? phalāntarābhāvāt jñāna-mātram eva, kṣetrajñaṃ cāpi māṃ viddhi [gītā 13.2] iti uktatvāt
 

Rāmānuja


tatphalam āha
svarūpataḥ svabhāvataś ca yo ‚ham; guṇato vibhūtito ‚pi yāvāṃś cāham, taṃ mām evaṃrūpayā bhaktyā tattvato ‚bhijānāti; māṃ tattvato jñātvā tadanantaram tattvajñānānantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas svarūpasvabhāvaguṇavibhūtidarśanottarakālabhāvinyā anavadhikātiśayabhaktyā māṃ prāpnotītyarthaḥ / atra tata iti prāptihetutayā, nirdiṣṭā bhaktir evābhidhīyate; „bhaktyā tv ananyayā śakyaḥ” iti tasya eva tattvataḥ praveśahetutvābhidhānāt
 

Śrīdhara


tataś ca bhaktyeti | tathā ca parayā bhaktyā tattvato mām abhijānāti | kathambhūtam, yāvān sarva-vyāpī yaś cāsmi sac-cid-ānanda-ghanas tathābhutaṃ | tataś ca mām evaṃ tattvato jñātvā tad-anantaraṃ tasya jñānasya uparame sati māṃ viśate paramānanda-rūpo bhavatīty arthaḥ
 

Viśvanātha


nanu tayā labdhayā bhaktyā tadānīṃ tasya kiṃ syād ity ato ‚rthāntra-nyāsenāha bhaktyeti | ahaṃ yāvān yaś cāsmi taṃ māṃ tat-padārthaṃ jñānī vā nānāvidho bhakto vā bhaktyaiva tattvato ‚bhijānāti | bhaktyāham ekayā grāhyaḥ iti mad-ukteḥ (BhP 11.14.11) | yasmād evaṃ tasmāt prastutaḥ sa jñānī tatas tayā bhaktyaiva tad-anantaraṃ vidyoparamād uttara-kāla eva māṃ jñātvā māṃ viśati mat-sāyujya-sukham anubhavati | mama māyātītatvād avidyāyāś ca māyātvād vidyayāpy aham avagamya[*ENDNOTE] iti bhāvaḥ |

yat tu sāṅkhya-yogau ca vairāgyaṃ tapo bhaktiś ca keśave | pañca-parvaiva vidyā iti nārada-pañcarātre vidyā-vṛttitvena bhaktiḥ śrūyate | tat khalu hlādinī-śakti-vṛtter bhakter eva kalā kācid vidyā-sāphalyārthaṃ vidyāyāṃ praviṣṭā | karma-sāphalyārthaṃ karma-yoge ‚pi praviśati | tayā vinā karma-jñāna-yogādīnāṃ śrama-mātratvokteḥ | yato nirguṇā bhaktiḥ sad-guṇamayyā vidyāyā vṛttir vastuto na bhavati, ato hy ajñāna-nivartakatvenaiva vidyāyāḥ kāraṇatvaṃ tat-padārtha-jñāne tu bhakter eva |

kiṃ ca – sattvāt sañjāyate jñānam iti smṛteḥ (Gītā 14.17) sattvajaṃ jñānaṃ sattvam eva | tac ca sattvaṃ vidyā-śabdenocyate yathā tathā bhakty-utthaṃ jñānaṃ bhaktir eva saiva kvacit bhakti-śabdena kvacit jñāna-śabdena cocyata iti jñānam api dvividhaṃ draṣṭavyam | tatra prathamaṃ jñānaṃ saṃnyasya dvitīyena jñānena brahma-sāyujyam āpnuyād ity ekādaśa-skandha-pañcaviṃśaty-adhyāya-dṛṣṭyāpi[*ENDNOTE] jñeyam | atra kecid bhaktyā vinaiva kevalenaiva jñānena sāyujyārthinas te jñāni-māninaḥ kleśa-mātra-phalā ativigītā eva | anye tu bhaktyā vinā kevalena jñānena na muktir iti jñātvā bhakti-miśram eva jñānam abhasyanto bhagavāṃs tu māyopādhir eveti bhagavad-vapur guṇa-mayaṃ manyamānā yogārūḍhatva-daśām api prāptās te ‚pi jñānino vimukta-mānino vigītā eva | yad uktam –
mukha-bāhūru-pādebhyaḥ
puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā
guṇair viprādayaḥ pṛthak || (BhP 11.5.2)
ya evaṃ puruṣaṃ sākṣād
ātma-prabhavam īśvaram |
na bhajanty avajānanti
sthānād bhraṣṭāḥ patanty adhaḥ || (BhP 11.5.3) iti |

asyārthaḥ ye na bhajanti ye ca bhajanto ‚py avajānanti te sannyāsino ‚pi vinaṣṭa-vidyā apy adhaḥ patanti | tathā ca hy uktam –
ye ‚nye ‚ravindākṣa vimukta-māninas
tvayy asta-bhāvād aviśuddha-buddhayaḥ |
āruhya kṛcchreṇa paraṃ padaṃ tataḥ
patanty adho ‚nādṛta-yuṣmad-aṅghrayaḥ || (BhP 10.2.32) iti |

atra āṅghri-padaṃ bhaktyaiva prayuktaṃ vivakṣitam | anādṛta-yuṣmad-aṅghraya iti tanor guṇa-mayatva-buddhir eva tanor anādaraḥ | yad uktaṃ –
avajānanti māṃ mūḍhā
mānuṣīṃ tanum āśritam | (Gītā 9.11) iti |

vastutas tu mānuṣī sā tanuḥ saccidānandam apy eva | tasyāḥ dṛśyatvaṃ tu dustarkya-tadīya-kṛpā-śakti-prabhāvād eva | yad uktam nārāyaṇādhyātma-vacanam –
nityāvyakto ‚pi bhagavān
īkṣ(y)ate nija-śaktitaḥ |
tām ṛte paramānandaṃ
kaḥ paśyet tam imaṃ prabhum || iti |

evaṃ ca bhagavat-tanoḥ saccidānandamayatve k ptaṃ sac-cid-ānanda-vigraham śrī-vṛndāvana-sura-bhūruha-talāsīnam iti (GTU 1.33) | śābdaṃ brahma vapur dadhat ity ādi śrutiḥ-smṛti-para-sahasra-vacaneṣu pramāṇeṣu satsv api – māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram iti (ŚvetU 4.2) iti śruti-dṛṣṭyaiva bhagavān api māyopādhir iti manyante kintu svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ | ato māya-mayaṃ viṣṇuṃ pravadanti sanātanam iti mādhva-bhāṣya-pramāṇita-śruteḥ | māyāṃ tv ity atra māyā-śabdena svarūpa-bhūtā cic-chaktir evābhidhīyate na tv asvarūpa-bhūtā triguṇa-mayy eva śaktir iti tasyāḥ śruter arthaṃ na manyante | yad vā prakṛtiṃ durgāṃ māyinaṃ tu maheśvaraṃ śambhuṃ vidyād ity artham api naiva manyante |

ato bhagavad-aparādhena jīvan-muktva-daśāṃ prāptā api te ‚dhaḥ patanti | yad uktaṃ vāsanā-bhāṣya-dhṛtaṃ pariśiṣṭa-vacanam |
jīvan-muktā api punar
yānti saṃsāra-vāsanām |
yady acintya-mahā-śaktau
bhagavaty aparādhinaḥ || iti |

te ca phala-prāptau satyām arthāt nāsti sādhanopayoga iti matvā jñāna-sannyāsa-kāle jñānaṃ tatra guṇī-bhūtāṃ bhaktim api santyajya, mithyaivāparokṣānubhavaṃ tv asya manyante | śrī-vigrahāparādhena bhaktyā api jñānena sārdham antardhānād bhaktiṃ te punar naiva labhante | bhaktyā vinā ca tat-padārthānanubhāvān mṛṣā-samādhayo jīvan-mukta-mānina eva te jñeyāḥ | yad uktam – ye ‚nye ‚ravindākṣa vimukta-māninaḥ iti |

ye tu bhakti-miśraṃ jñānam abhyasyanto bhagavan-mūrtiṃ sac-cid-ānandamayīm eva mānayānāḥ krameṇāvidyāvidyayor uparāme parāṃ bhaktiṃ labhante | te jīvan-muktā dvividhāḥ | eke sāyujyārthaṃ bhaktiṃ kurvantas tayaiva tat padārtham aparokṣīkṛtya tasmin sāyujyaṃ labhante te saṅgītā eva | apare bhūribhāgā yādṛcchika-śānta-mahā-bhāgavata-saṅga-prabhāvena tyakta-mumukṣāḥ śukādivad bhakti-rasa-mādhuryāsvāda eva nimajjanti, te tu parama-saṅgītā eva | yad uktam –
ātmārāmāś ca munayo
nirgranthā apy urukrame
kurvanty ahaitukīṃ bhaktim
itthambhūta-guṇo hariḥ || (BhP 1.7.10) iti |
tad evaṃ caturvidhā jñānino dvaye vigītāḥ patanti, dvaye saṅgītās taranti saṃsāram iti

 

Baladeva


tataḥ kiṃ tad āha bhaktyeti | svarūpato guṇataś ca yo ‚haṃ vibhūtitaś ca yāvān aham asmi taṃ mām parayā mad-bhaktyā tat tv abhijānāty anubhavati | tato mat-parama-bhaktito hetor ukta-lakṣaṇaṃ māṃ tattvato yāthātmyena jñātvānubhūya tad-anantaraṃ tata eva hetor māṃ viśate mayā saha yujyate | puraṃ praviśati ity atra pura-saṃyoga eva pratīyate na tu purātmakatvam |

atra tattvato ‚bhijñāne praveśe ca bhaktir eva hetur ukto bodhyaḥ | bhaktyā tv ananyayā śakyaḥ ity (Gītā 11.54) ādi pūrvokteḥ | tad-anantaram iti mat-svarūpa-guṇa-vibhūti-tāttvikānubhavād uttarasmin kāle ity arthaḥ | yad vā, parayā bhaktyā māṃ tattvato jñātvā tatas tāṃ bhaktim ādāyaiva māṃ viśate | lyab-lope karmaṇi pañcamī | mokṣe ‚pi bhaktir astīty āha sūtra-kṛt āprāyaṇāt tatrāpi hi dṛṣṭam iti (Vs 4.1.12) āprāyaṇād āmokṣāt tatrāpi ca mokse bhaktir anuvartate iti śrutau dṛṣṭam iti sūtrārthaḥ | bhaktyā vinaṣṭāvidyānāṃ bhaktyāḥ svādo vivardhate sitayā naṣṭa-pittānāṃ sitāsvādavad iti rahasya-vidaḥ | itthaṃ ca sa-niṣṭhānāṃ sādhana-sādhya-paddhatir uktā

 
 



Michalski


Przez miłość do mnie pozna on moją wielkość i pozna, kto ja jestem naprawdę. A gdy całkowicie mnie pozna, połączy się ze mną.
 

Olszewski


I przez ten hołd poznaje mię takim, jakim jestem w mej wielkości, w mej istocie i tak mię znając, wchodzi we mnie i nie wyróżnia się już odemnie.
 

Dynowska


Przez miłość tę Mnie w całej prawdzie poznaje, a gdy Mnie zna i wie kim i czym jestem w istocie, natenczas z najwyższym jednoczy się Bytem.
 

Sachse


Przez tę miłość poznaje mnie do głębi:
kim jestem naprawdę i jak jestem wielki.
Poznawszy tę prawdę o mnie
wstępuje we mnie natychmiast.
 

Kudelska


Dzięki swemu oddaniu rozpoznaje, jakim Jestem rzeczywiście,
Kto rozpoznał nią prawdziwą istotę, wnika we mnie samego.
 

Rucińska


Przez miłość mnie rozpoznaje, kim jestem i dokąd sięgam –
A gdy mnie pozna prawdziwie, wstępuje we mnie po czasie.
 

Szuwalska


rozwija oddanie,
Dzięki któremu poznać można Mnie naprawdę,
Jakim jestem, by potem na wieki żyć ze Mną.
 
 

Both comments and pings are currently closed.