BhG 18.48

saha-jaṃ karma kaunteya sa-doṣam api na tyajet
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he kaunteya (Kuntjowicu!),
sa-doṣam api (choć posiadającego wady) saha-jam karma (przyrodzonego czynu) na tyajet (oby nie porzucił).
dhūmena (przez dym) agniḥ iva (niczym ogień) [āvṛtaḥ asti] (jest okryty)
sarvārambhāḥ hi (zaiste wszystkie przedsięwzięcia) doṣeṇa (błędem) āvṛtāḥ [santi] (są okryte).
 

tłumaczenie polskie


Kuntjowicu, choć przyrodzony czyn ma wady, nie powinno się go zarzucać.
Tak jak dym [przykrywa] ogień, tak wady okrywają wszelkie przedsięwzięcia.
 

analiza gramatyczna

saha-jam saha-ja 2i.1 n. zrodzone razem, przyrodzone, naturalne (od: saha – razem z, w towarzystwie; ja – na końcu złożeń: zrodzony);
karma karman 1i.1 n. czyn, działanie i jego skutki (od: kṛ – robić);
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
sa-doṣam sa-doṣa 1i.1 n. ; BV : yad doṣena sahāsti tatmający wady (od: sa – razem z, wespół; krótka forma od: saha lub sama; występuje głównie w złożeniach, wymaga instrumentalisu; duṣ – stawać się zły, psuć się, ginąć, doṣa – błąd, wada, przewina);
api av. chociaż, jak również, także, co więcej, nawet;
na av. nie;
tyajet tyaj (porzucać) Pot. Ā 1c.1 powinien porzucić;
sarvārambhāḥ sarva-ārambha 1i.3 m. ; sarvā ārambhā iti wszelkie przedsięwzięcia (od: sarva – wszystko; ā-rabh – osiągać, podejmować, rozpoczynać, ā-rambha – rozpoczęcie, przedsięwzięcie);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
doṣeṇa doṣa 3i.1 m. przez zło, przez błąd, przez przewinę (od: duṣ – stać się zepsutym);
dhūmena dhūma 3i.1 m. dymem (od: dhū – trząść, rozniecać);
agniḥ agni 1i.1 m. ogień (od: ag – poruszać się pokrętnie);
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;
āvṛtāḥ ā-vṛta (ā-vṛ – okrywać) PP 1i.3 n. okryte;

 

warianty tekstu

ivāvṛtāḥ → ivāvṛtaḥ (niczym przykryty);
 
 



Śāṃkara


svabhāva-niyataṃ karma kurvāṇo viṣa-ja iva kṛmiḥ kilbiṣaṃ nāpnotīty uktam | para-dharmaś ca bhayāvahaḥ iti, anātmajñaś ca na hi kaścit kṣaṇam apy akarma-kṛt tiṣṭhati [gītā 3.5] iti | ataḥ—

sahajaṃ saha janmanaiva utpannam | kiṃ tat ? karma kaunteya sa-doṣam api triguṇātmakatvān na tyajet | sarvārambhāḥ ārabhyanta ity ārambhāḥ, sarva-karmāṇīty etat | prakaraṇāt ye kecit ārambhāḥ sva-dharmāḥ para-dharmāś ca te sarve | hi yasmāt | triguṇātmakatvam atra hetuḥ—triguṇātmakatvād doṣeṇa dhūmena sahajenāgnir iva, āvṛtāḥ | sahajasya karmaṇaḥ sva-dharmākhyasya parityāgena para-dharmānuṣṭhāne’pi doṣān naiva mucyate | bhayāvahaś ca para-dharmaḥ | na ca śakyate’śeṣatas tyaktum ajñena karma yataḥ, tasmān na tyajet ity arthaḥ |

kim aśeṣatas tyaktum aśakyaṃ karmeti na tyajet ? kiṃ vā sahajasya karmaṇas tyāge doṣo bhavatīti ? kiṃ cātaḥ ? yadi tāvat aśeṣatas tyaktum aśakyam iti na tyājyaṃ sahajaṃ karma, evaṃ tarhy aśeṣatas tyāge guṇa eva syād iti siddhaṃ bhavati | satyam evam | aśeṣatas tyāga eva nopapadyate iti cet, kiṃ nitya-pracalitātmakaḥ puruṣaḥ, yathā sāṃkhyānāṃ guṇāḥ ? kiṃ vā kriyaiva kārakam, yathā bauddhānāṃ skandhāḥ kṣaṇa-pradhvaṃsinaḥ ? ubhayathāpi karmaṇo’śeṣatas tyāgo na sambhavati |

atha tṛtīyo’pi pakṣaḥ—yadā karoti tadā sa-kriyaṃ vastu | yadā na karoti, tadā niṣkriyaṃ tad eva | tatra evaṃ sati śakyaṃ karmāśeṣatas tyaktum | ayaṃ tv asmin tṛtīye pakṣe viśeṣaḥ—na nitya-pracalitaṃ vastu, nāpi kriyaiva kārakam | kiṃ tarhi ? vyavasthite dravye’vidyamānā kriyā utpadyate, vidyamānā ca vinaśyati | śuddhaṃ tat dravyaṃ śaktimad avatiṣṭhate | iti evam āhuḥ kāṇādāḥ | tad eva ca kārakam iti | asmin pakṣe ko doṣaḥ iti | ayam eva tu doṣaḥ—yatas tv abhāgavataṃ matam idam | kathaṃ jñāyate ? yataḥ āha bhagavān nāsato vidyate bhāvaḥ [gītā 2.16] ity ādi | kāṇādānāṃ hy asato bhāvaḥ, sataś cābhāvaḥ, itīdaṃ matam abhāgavatam | abhāgavatam api nyāyavac cet ko doṣaḥ ? iti cet, ucyate—doṣavat tv idam, sarva-pramāṇa-virodhāt | kathaṃ ? yadi tāvad dvy-aṇukādi dravyaṃ prāg utpatter atyantam evāsat, utpannaṃ ca sthitaṃ kaṃcit kālaṃ punar atyantam evāsattvam āpadyate | tathā ca saty asad eva sat jāyate, sad evāsattvam āpadyate, abhāvo bhāvo bhavati, bhāvaś cābhāvo bhavati |

tatrābhāvo jāyamānaḥ prāg utpatteḥ śaśa-viṣāṇa-kalpaḥ samavāyya-samavāyi-nimittākhyaṃ kāraṇam apekṣya jāyate iti | na caivam, abhāva utpadyate, kāraṇaṃ cāpekṣate iti śakyaṃ vaktum, asatāṃ śaśa-viṣāṇādīnām adarśanāt | bhāvātmakā ced ghaṭādayaḥ utpadyamānāḥ, kiṃcit abhivyakti-mātre kāraṇam apekṣya utpadyante iti śakyaṃ pratipattum | kiṃ ca, asataś ca sataś ca sad-bhāve’sad-bhāve na kvacit pramāṇa-prameya-vyavahāreṣu viśvāsaḥ kasyacit syāt, sat sad evāsat asad eveti niścayānupapatteḥ |

kiṃ ca, utpadyate iti dvy-aṇukāder dravyasya sva-kāraṇa-sattā-sambandham āhuḥ | prāg-utpatteś cāsat, paścāt sva-kāraṇa-vyāpāram apekṣya sva-kāraṇaiḥ paramāṇubhiḥ sattayā ca samavāya-lakṣaṇena sambandhena sambadhyate | sambaddhaṃ sat-kāraṇa-samavetaṃ sad bhavati | tatra vaktavyaṃ katham asataḥ svaṃ kāraṇaṃ bhavet sambandho vā kenacit syāt ? na hi vandhyā-putrasya svaṃ kāraṇaṃ sambandho vā kenacit pramāṇataḥ kalpayituṃ śakyate |

nanu, naiva vaiśeṣikair abhāvasya sambandhaḥ kalpyate | dvy-aṇukādīnāṃ hi dravyāṇāṃ sva-kāraṇena samavāya-lakṣaṇaḥ sambandhaḥ satām evocyate iti ? na, sambandhāt prāk-sattvānabhyupagamāt | na hi vaiśeṣikaiḥ kulāla-daṇḍa-cakrādi-vyāpārāt prāg ghaṭādīnām astitvam iṣyate | na ca mṛda eva ghaṭādy-ākāra-prāptim icchanti | tataś cāsata eva sambandhaḥ pāriśeṣyād iṣṭo bhavati |

nanu, asato’pi samavāya-lakṣaṇaḥ sambandho na viruddhaḥ ? na, vandhyā-putrādīnām adarśanāt | ghaṭāder eva prāg-abhāvasya sva-kāraṇa-sambandho bhavati, na vandhyā-putrādeḥ, abhāvasya tulyatve’pīti viśeṣo’bhāvasya vaktavyaḥ |

ekasyābhāvaḥ, dvayor abhāvaḥ, sarvasyābhāvaḥ, prāg-abhāvaḥ, pradhvaṃsābhāvaḥ, itaretarābhāvaḥ, atyantābhāvaḥ iti lakṣaṇato na kenacit viśeṣo darśayituṃ śakyaḥ | asati ca viśeṣe ghaṭasya prāg-abhāvaḥ eva kulāladibhiḥ ghaṭābhāvam āpadyate sambadhyate ca bhāvena kapālākhyena, sambaddhaś ca sarvavyavahārayogyaś ca bhavati, na tu ghaṭasyaiva pradhvaṃsābhāvo’bhāvatve saty api, iti pradhvaṃsādy-abhāvānāṃ na kvacit vyavahāra-yogyatvam, prāg-abhāvasyaiva dvyaṇukādi-dravyākhyasya utpatty-ādi-vyavahārārhatvam, ity etad asamañjasam | abhāvatvāviśeṣāt atyanta-pradhvaṃsābhāvayor iva ||

nanu, naivāsmābhiḥ prāg-abhāvasya bhāvāpattir ucyate | bhāvasyaiva tarhi bhāvāpattiḥ | yathā ghaṭasya ghaṭāpattiḥ, paṭasya vā paṭāpattiḥ | etad apy abhāvasya bhāvāpattivad eva pramāṇa-viruddham | sāṃkhyasyāpi yaḥ pariṇāma-pakṣaḥ, so’py apūrva-dharmotpatti-vināśāṅgī-karaṇāt vaiśeṣika-pakṣān na viśiṣyate | abhivyakti-tirobhāvāṅgī-karaṇe’py abhivyakti-tirobhāvayor vidyamānatvāvidyamānatva-nirūpaṇe pūrvavad eva pramāṇa-virodhaḥ | etena kāraṇasyaiva saṃsthānam utpatty-ādīty etad api pratyuktam |

pāriśeṣyāt sad ekam eva vastv avidyayā utpatti-vināśādi-dharmaiḥ anekadhā naṭavat vikalpyate iti | idaṃ bhāgavataṃ matam uktaṃ nāsato vidyate bhāvaḥ ity asmin loke, sat-pratyayasyāvyabhicārāt, vyabhicārāc cetareṣām iti ||

kathaṃ tarhy ātmano’vikriyatve’śeṣataḥ karmaṇas tyāgo nopapadyate iti ? yadi vastu-bhūtā guṇāḥ, yadi vāvidyā-kalpitāḥ, tad-dharmaḥ karma, tadā ātmany avidyādhyāropitam eva, ity avidvān na hi kaścit kṣaṇam apy aśeṣatas tyaktuṃ śaknotīty uktam | vidvāṃs tu punar vidyayāvidyāyāṃ nivṛttāyāṃ śaknoty evāśeṣataḥ karma parityaktum, avidyādhyāropitasya śeṣānupapatteḥ | na hi taimirika-dṛṣṭyādhyāropitasya dvi-candrādes timirāpagame’pi śeṣo’vatiṣṭhate |

evaṃ ca satīdaṃ vacanam upapannaṃ sarva-karmāṇi manasā ity ādi, sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ iti ca

 

Rāmānuja


ataḥ karmaniṣṭhaiva jyāyasīti tṛtīyādhyāyoktaṃ smārayati
ataḥ sahajatvena sukaram apramādaṃ ca karma sadoṣaṃ saduḥkham api na tyajet; jñānayogayogyo ‚pi karmayogam eva kurvītetyarthaḥ / sarvārambhāḥ, karmārambhāḥ jñānārambhāś ca hi doṣeṇa duḥkhena dhūmenāgnir ivāvṛtāḥ / iyāṃs tu viśeṣaḥ karmayogaḥ sukaro ‚pramādaś ca, jñānayogas tadviparītaḥ iti
 

Śrīdhara


yadi punaḥ sāṅkhya-dṛṣṭya sva-dharme hiṃsā-lakṣaṇaṃ doṣaṃ matvā para-dharmaṃ śreṣṭhaṃ manyase tarhi sadoṣatvaṃ para-dharme ‚pi tulyam ity āśayenāha sahajam iti | sahajaṃ svabhāva-vihitaṃ karma sa-doṣam api na tyajet | hi yasmāt sarve ‚py ārambhāḥ dṛṣṭādṛṣṭārthāni sarvāṇy api karmāṇi doṣeṇa kenacid āvṛtā vyāptā eva | yathā sahajena dhūmenāgnir āvṛta itivat | ato yathāgner dhūma-rūpaṃ doṣam apākṛtya pratāpa eva tamaḥ-śītādi-nivṛttaye sevyate tathā karmaṇo ‚pi doṣāṃśaṃ vihāya guṇāṃśa eva sattva-śuddhaye sevyata ity arthaḥ
 

Viśvanātha


na ca sva-dharme eva kevalaṃ doṣo ‚stīti mantavyam, yataḥ para-dharmeṣv api doṣaḥ kaścid asty evety āha sahajam iti | sahajaṃ svabhāva-vihitaṃ hi yataḥ sarve ‚py ārambhāḥ dṛṣṭādṛṣṭa-sādhanāni karmāṇi doṣeṇāvṛtā eva | yathā dhūmena doṣeṇāvṛta eva vahnir dṛśyate | ato dhūma-rūpaṃ doṣam apākṛtya tasya tāpa eva tamaḥ-śītādi-nivṛttaye yathā sevyate tathā karmaṇo ‚pi doṣāṃśaṃ vihāya guṇāṃśa eva sattva-śuddhaye sevya ity bhāvaḥ
 

Baladeva


na khalu kṣatriyādi-dharmā eva yuddhādayaḥ sa-doṣāḥ | brahma-dharmāś ca tathety āha sahajam iti | sahajaṃ svabhāva-prāptaṃ karma sadoṣam api hiṃsādi-miśram api na tyajed api tu vihitatvāt kuryād eva | nirdoṣatva-buddhyā brahma-karmaṇā cared ity arthaḥ yataḥ sarveti | sarveṣāṃ brāhmaṇādi-varṇānām ārambhāḥ karmāṇi triguṇātmakatvād dravya-sādhyatvāc ca sāmānyataḥ kenacid doṣeṇāvṛtā vyāptā eva bhavanti | dhūmenevāgnir iti yathāgner dhūmāṃśam apākṛtya śītādi-nivṛttaye tāpaḥ sevyate | tathā karmaṇāṃ bhagavad-arpaṇena doṣāṃśaṃ nirdhūyātma-darśanāya jñāna-janakatvāṃśaḥ sevya iti bhāvaḥ
 
 



Michalski


Nie należy, Kauntejo, wyrzekać się przyrodzonych obowiązków, chociażby niemiłych. Wszystkie nasze poczynania są zasnute przykrością, jak ogień dymem.
 

Olszewski


I niech się nie uchyla od spełnienia swego dzieła naturalnego, nawet kiedy ono zdaje się być złączone ze złem: albowiem wszystkie czyny są otoczone złem, jak ogień dymem.
 

Dynowska


Od przyrodzonego obowiązku nie należy się uchylać, o synu Kunti, choćby wykonywanie jego było pełne usterek. Wszystkie poczynania człowieka są jak ogień dymem, niedoskonałością przyćmione.
 

Sachse


Niech nie odrzuca przeznaczonego mu obowiązku,
o synu Kunti,
nawet jeśli niesie z sobą błąd.
Albowiem wszelkie poczynania okryte są błędem,
tak jak ogień — dymem.
 

Kudelska


Nie należy się wyrzekać sobie przyrodzonych obowiązków, choćby wydawały się poślednie,
Niedoskonałość okrywa każde poczynanie, niby dym przysłaniający ogień.
 

Rucińska


Czynu własnego, Kauntejo, choć grzeszny, niech nie porzuca,
Bo w grzech poczynanie wszelkie, jak ogień w dym, jest spowite.
 

Szuwalska


Nie należy wyrzekać się czynu, Ardżuno,
Choć wszystko, co czynimy, okryte jest błędem,
Jak ogień przesłonięty zawsze dymu kłębem.
 
 

Both comments and pings are currently closed.