BhG 18.41

brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāṃ ca paraṃtapa
karmāṇi pravibhaktāni sva-bhāva-prabhavair guṇaiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he paraṃtapa (o pogromco wrogów!)
brāhmaṇa-kṣatriya-viśām (braminów, kszatrijów, wajśjów) śūdrāṇām ca (i śudrów) karmāṇi (czyny) svabhāva-prabhavaiḥ guṇaiḥ (wskutek gun powstałych z własnej natury) pravibhaktāni [santi] (są podzielone).
 

tłumaczenie polskie


O pogromco wrogów, czyny braminów, kszatrijów, wajśjów i śudrów
dzielą się wskutek gun powstałych z własnej natury.
 

analiza gramatyczna

brāhmaṇa-kṣatriya-viśām brāhmaṇa-kṣatriya-viś 6i.3 m. ; DV : brāhmaṇānāṃ ca kṣatriyānāṃ ca viśāṃ ca braminów, kszatrijów i wajśjów (od: bṛh – zwiększać, brahman – duch, Weda, brāhmaṇa bramini; kṣi – posiadać, władać lub kṣi – niszczyć, kṣatriya – kszatriji; viś – wchodzić, viś – siedziba, ród, plemię, waiśja);
śūdrāṇām śūdra 6i.3 m. służących;
ca av. i;
paraṃtapa param-tapa 8i.1 m. ; yaḥ parān tāpayati saḥo ty, który sprawiasz cierpienie innym (od: para – drugi, inny, obcy; tap – topić, palić, tapas – gorąco, asceza);
karmāṇi karman 1i.3 n. czyny, działania (od: kṛ – robić);
pravibhaktāni pra-vi-bhakta (pra-vi-bhāj – dzielić, rozszczepiać) PP 1i.3 n. rozdzielone, podzielone;
sva-bhāva-prabhavaiḥ sva-bhāva-prabhava 3i.3 m. BV : yasya sva-bhāvāt prabhavo ‘sti taiḥprzez te, które powstały z własnej natury (od: sva – własny, swój; bhāva – byty, stany, natury, sva-bhāva – własna natura, natura rzeczy; pra-bhū – powstawać, wyłaniać się, prabhava – powstanie, źródło);
guṇaiḥ guṇa 3i.3 m. cechami, przymiotami, zaletami, sznurami (od: grah – chwytać);

 

warianty tekstu


pravibhaktāni → pravibhuktāni ([czyny] którymi się raduje);
 
 



Śāṃkara


sarvaḥ saṃsāraḥ kriyā-kāraka-phala-lakṣaṇaḥ sattva-rajas-tamo-guṇātmako’vidyā-parikalpitaḥ sa-mūlo’nartha uktaḥ, vṛkṣa-rūpa-kalpanayā ca ūrdhva-mūlaṃ [gītā 15.1] ity ādinā, taṃ ca asaṅga-śastreṇa dṛḍhena cchittvā tataḥ padaṃ tat-parimārgitavyaṃ [gītā 15.3-4]iti coktam | tatra ca sarvasya triguṇātmakatvāt saṃsāra-kāraṇa-nivṛtty-anupapattau prāptāyām, yathā tan-nivṛttiḥ syāt tathā vaktavyam, sarvaś ca gītā-śāstrārtha upasaṃhartavyaḥ, etāvān eva ca sarva-veda-smṛty-arthaḥ puruṣārtham icchadbhir anuṣṭheya ity evam arthaṃ brāhmaṇa-kṣatriya-viśām ity ādir ārabhyate—

brāhmaṇāś ca kṣatriyāś ca viśaś ca brāhmaṇa-kṣatriya-viśaḥ, teṣāṃ brāhmaṇa-kṣatriya-viśām | śūdrāṇāṃ ca—śūdrāṇām asamāsa-karaṇam eka-jātitve sati vedānadhikārāt—he paraṃtapa ! karmāṇi pravibhaktāni itaretara-vibhāgena vyavasthāpitāni | kena ? svabhāva-prabhavair guṇaiḥ, svabhāva īśvarasya prakṛtis triguṇātmikā māyā sā prabhavo yeṣāṃ guṇānāṃ te svabhāva-prabhavāḥ, taiḥ | śamādīni karmāṇi pravibhaktāni brāhmaṇādīnām | athavā brāhmaṇa-svabhāvasya sattva-guṇaḥ prabhavaḥ kāraṇam, tathā kṣatriya-svabhāvasya sattvopasarjanaṃ rajaḥ prabhavaḥ kāraṇam, tathā kṣatriya-svabhāvasya sattvopasarjanaṃ rajaḥ prabhavaḥ, vaiśya-svabhāvasya tama-upasarjanaṃ rajaḥ prabhavaḥ, śūdra-svabhāvasya raja-upasarjanaṃ tamaḥ prabhavaḥ praśānty-aiśvaryehā-mūḍhatā-svabhāva-darśanāc caturṇām |

athavā, janmāntara-kṛta-saṃskāraḥ prāṇināṃ vartamāna-janmani sva-kāryābhimukhatvenābhivyaktaḥ svabhāvaḥ, sa prabhavo yeṣāṃ guṇānāṃ te svabhāva-prabhavāḥ guṇāḥ | guṇa-prādurbhāvasya niṣkāraṇatvānupapatteḥ | svabhāvaḥ kāraṇam iti ca kāraṇa-viśeṣopādānam | evaṃ svabhāva-prabhavaiḥ prakṛti-bhavaiḥ sattva-rajas-tamobhiḥ guṇaiḥ svakāryānurūpeṇa śamādīni karmāṇi pravibhaktāni |

nanu śāstra-pravibhaktāni śāstreṇa vihitāni brāhmaṇādīnāṃ śamādīni karmāṇi | katham ucyate sattvādi-guṇa-pravibhaktānīti ? naiṣa doṣaḥ | śāstreṇāpi brāhmaṇādīnāṃ sattvādi-guṇa-viśeṣāpekṣayaiva śamādīni karmāṇi pravibhaktāni, na guṇānapekṣayā, iti śāstra-pravibhaktāny api karmāṇi guṇa-pravibhaktānīti ucyate

 

Rāmānuja


„tyāgenaike amṛtatvam ānaśuḥ” ityādiṣu mokṣasādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsaśabdārthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtvatyāgamūlaḥ phalakarmaṇos tyāgaḥ; kartṛtvatyāgaś ca paramapuruṣe kartṛtvānusaṃdhānenety uktam / etat sarvaṃ sattvaguṇavṛddhikāryam iti sattvopādeyatājñāpanāya sattvarajastamasāṃ kāryabhedāḥ prapañcitāḥ / idānīm evaṃbhūtasya mokṣasādhanatayā kriyamāṇasya karmaṇaḥ paramapuruṣārādhanaveṣatāṃ tathānuṣṭhitasya ca karmaṇas tatprāptilakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇādyadhikāriṇāṃ svabhāvānubandhisattvādiguṇabhedabhinnaṃ vṛttyā saha kartavyakarmasvarūpam āha

brāhmaṇakṣatriyaviśāṃ svakīyo bhāvaḥ svabhāvaḥ brāhmaṇādijanmahetubhūtaṃ prācīnakarmety arthaḥ; tatprabhavāḥ sattvādayo guṇāḥ / brāhmaṇasya svabhāvaprabhavo rajastamo’bhibhavenodbhūtaḥ sattvaguṇaḥ; kṣatriyasya svabhāvaprabhavaḥ tamassattvābhibhavenodbhūto rajoguṇaḥ; vaiśyasya svabhāvaprabhavaḥ sattvarajo’bhibhavenālpodriktas tamoguṇaḥ; śūdrasya svabhāvaprabhavas tu rajassattvābhibhavenātyudriktas tamoguṇaḥ / ebhiḥ svabhāvaprabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇādaya evaṃguṇakāḥ, teṣāṃ caitāni karmāṇi, vṛttayaś caitā iti hi vibhajya pratipādayanti śāstrāṇi

 

Śrīdhara


nanu ca yady evaṃ sarvam api kriyā-kāraka-phalādikaṃ prāṇi-jātaṃ ca triguṇātmakam eva tarhi katham asya mokṣa ity apekṣāyāṃ sva-svādhikāra-vihitaiḥ karmabhiḥ parameśvarārādhanāt tat-prasāda-labdha-jñānenety evaṃ sarva-gītārtha-sāraṃ saṅgṛhya pradarśayituṃ prakaraṇāntaram ārabhate | brāhmaṇety ādi yāvad adhyāya-samāpti | he parantapa he śatru-tāpana | brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca śūdrāṇāṃ ca karmāṇi pravibhaktāni prakarṣeṇa vibhāgato vihitāni | śūdrāṇāṃ samāsāt pṛthak-karaṇaṃ dvijatvābhāvena vailakṣaṇyāt | vibhāgopalakṣaṇam āha svabhāvaḥ sāttvikādiḥ prabhavati prādurbhavati yebhyas tair guṇair upakakṣaṇa-bhūtaiḥ | yad vā svabhāvaḥ pūrva-janma-saṃskāraḥ | tasmāt prādurbhūtair ity arthaḥ | sattvopasarjana-rajaḥ-pradhānāḥ kṣatriyāḥ | tama-upasarjana-rajaḥ-pradhānā vaiśyāḥ | raja-upasarjana-tamaḥ-pradhānāḥ śūdrāḥ
 

Viśvanātha


kiṃ ca triguṇātmakam api prāṇi-jātaṃ svādhikāra-prāptena vihita-karmaṇā parameśvaram ārādhya kṛtārthībhivatītyāha brāhmaṇeti ṣaḍbhiḥ | sva-bhāvenotpattyaiva prabhavanti prādurbhavanti ye guṇāḥ sattvādayas taiḥ prakarṣeṇa vibhaktāni pṛthak-kṛtāni karmāṇi brāhmaṇādīnāṃ vihitāni santīty arthaḥ
 

Baladeva


yadyapi sarvāṇi vastūni triguṇātmakāni tathāpi brāhmaṇādayaś cet sva-vihitāni karmāṇi bhagavad-ārādhana-bhāvenānutiṣṭheyus tadā tāni jñāna-niṣṭhām utpādya mocakāni bhavantiīti vaktuṃ prakaraṇam ārabhate brāhmaṇeti ṣaṭkena | śūdrāṇaṃ samāsāt pṛthak-karaṇaṃ dvijatvābhāvāt | brāhmaṇādīnāṃ caturṇāṃ karmāṇi svabhāv-prabhavair guṇaiḥ saha śāstreṇa pravibhaktāni, svabhāvaḥ prāktana-saṃskāras tasmāt prabhavanti ye guṇāḥ sattvādyās taiḥ saha śāstreṇa teṣāṃ karmāṇi vibhajyoktāni | evaṃ guṇaka-brāhmaṇādayas teṣām etāni karmāṇīti tatra sattva-pradhāno brāhmaṇaḥ praśāntatvāt sattvopasarjan-rajaḥ-pradhānaḥ kṣatriya īśvara-svabhāvatvāt, tama-upasarjana-rajaḥ-pradhāno viṭ ihāpradhānatvāt rajaupasarjanatamaḥpradhānaḥ śūdro mūḍha-svabhāvatvāt | karmāṇi tv agre vācyāni
 
 



Michalski


Obowiązki brahmariów, kszatrjów, waiśjów, śudrów są podzielone, ciemięzco wrogów, również podług żywiołów, właściwych naturze każdej z tych kast.
 

Olszewski


Między Braminów, Kszatryów, Vaisyów i Śudrów czynności zostały podzielone wedle ich przymiotów naturalnych.
 

Dynowska


Powołania Braminów, Ksztriów, Wajszjów i Szudrów, o wrogów zwycięzco, wyznaczone zostały zależnie od właściwości z ich własnej, wewnętrznej zrodzonych natury.
 

Sachse


Obowiązki braminów, kszatrijów,
wajśjów i siudrów,
Ciemiężco Wroga,
dzieli się także według gun
mających źródło w naturze [tych czterech stanów].
 

Kudelska


Obowiązki braminów, kszatrijów, wajśjów, śudrów, Pogromco wroga,
Zostały wyznaczone w zależności od cech wypływających z ich natury.
 

Rucińska


Czyny braminów, kszatrijów i wajśjów, Ciemięzco Wrogów,
l sług – oddzielne są dzięki gunom zrodzonym z Przyrody.
 

Szuwalska


Cztery grupy społeczne: bramini, kszatrijowie,
Wajśjowie i siudrowie, są wyodrębnione
Zgodnie z wpływem trojakich żywiołów materii.
 
 

Both comments and pings are currently closed.