BhG 13.29

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam akartāraṃ sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) prakṛtyā eva (przez przyrodę) karmāṇi (czyny) sarvaśaḥ (pod każdym względem) kriyamāṇāni (wykonywane),
tathā ca (i podobnie) ātmānam akartāram (jaźń nieaktywną) paśyati (widzi),
saḥ (ten) paśyati (widzi).
 

tłumaczenie polskie


Kto widzi jedynie przyrodę dokonującą czyny pod każdym względem,
i podobnie widzi jaźń nie będącą sprawcą, ten widzi [właściwie].
 

analiza gramatyczna

prakṛtyā prakṛti 3i.1 f. przez naturę, przez praprzyczynę (od: pra-kṛ – stwarzać);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
karmāṇi karman 1i.3 n. czyny, działania (od: kṛ – robić);
kriyamāṇāni kriyamāṇa (kṛ robić) pass. PPr 1i.3 n. te, które są spełniane;
sarvaśaḥ av. całkowicie, gruntownie, wspólnie, ze wszystkich stron (od: sarva – wszystko);
yaḥ yat sn. 1i.1 m. kto;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;
tathā av. tak, w ten sposób, podobnie;
ātmānam ātman 2i.1 m. jaźń;
akartāram a-kartṛ 2i.1 m. niesprawcę, niedziałającego (od: kṛ – robić);
saḥ tat sn. 1i.1 m. on;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;

 

warianty tekstu


ca → hi (zaiste);
tathātmānam → sadātmānam / tadātmānam (zawsze jaźń / wówczas jaźń);

Pierwsza i druga pada BhG 13.29 są podobne do pierwszej i drugiej pady BhG 3.27;

 
 



Śāṃkara


sarva-bhūta-stham īśvaraṃ samaṃ paśyan na hinasty ātmanātmānaṃ [gītā 13.28] ity uktam | tad anupapannaṃ sva-guṇa-karma-vailakṣaṇya-bheda-bhinneṣv ātmasu, ity etad āśaṅkyāha—
prakṛtyā prakṛtir bhagavato māyā triguṇātmikā | māyāṃ tu prakṛtiṃ vidyād [śāstrvetuttaṃ 4.10] iti mantra-varṇāt | tayā prakṛtyaiva ca nānyena mahad-ādi-kārya-kāraṇākāra-pariṇatayā karmāṇi vāṅ-manaḥ-kāyārabhyāṇi kriyamāṇāni nirvartyamānāni sarvaśaḥ sarva-prakārair yaḥ paśyaty upalabhate, tathātmānaṃ kṣetrajñam akartāraṃ sarvopādhi-vivarjitaṃ sa paśyati, sa paramārtha-darśīty abhiprāyaḥ | nirguṇasyākartur nirviśeṣasyākāśasyeva bhede pramāṇānupapattir ity arthaḥ
 

Rāmānuja


sarvāṇi karmāṇi, „kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate” iti pūrvoktarītyā prakṛtyā kriyamāṇānīti yaḥ paśyati, tathā ātmānaṃ jñānākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛtisaṃyogas tadadhiṣṭhānaṃ tajjanyasukhaduḥkhānubhavaś ca karmarūpājñānakṛtānīti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati
 

Śrīdhara


nanu śubhāśubha-karma-kartṛtvena vaiṣamye dṛśyamāne katham ātmanaḥ samatvam ity āśaṅkyāha prakṛtyaiveti | prakṛtyaiva dehendriyākāreṇa pariṇatayā | sarvaśaḥ prakāraiḥ | kriyamāṇāni karmāṇi yaḥ paśyati | tathātmānaṃ cākartāraṃ dehābhimānenaiva ātmanaḥ kartṛtvaṃ na svataḥ | ity evaṃ yaḥ paśyati sa eva samyak paśyati | nānya ity arthaḥ
 

Madhusūdana


nanu śubhāśubha-karma-kartāraḥ pratidehaṃ bhinnā ātmano viṣamāś ca tat-tad-vicitra-phala-bhoktṛtveneti kathaṃ sarva-bhūta-stham ekam ātmānaṃ samaṃ paśyan na hinasty ātmanātmānam ity uktam ata āha prakṛtyaiveti | karmāṇi vāṅ-manaḥ-kāyārabhyāṇi sarvaśaḥ sarvaiḥ prakāraiḥ prakṛtyaiva dehendriya-saṅghātākāra-pariṇatayā sarva-vikāra-kāraṇa-bhūtayā triguṇātmikayā bhagavan-māyayaiva kriyamāṇāni na tu puruṣeṇa sarva-vikāra-śūnyena yo vivekī paśyati, evaṃ kṣetreṇa kriyamāṇeṣv api karmasu ātmānaṃ kṣetrajñam akartāraṃ sarvopādhi-vivarjitam asaṅgam ekaṃ sarvatra samaṃ yaḥ paśyati, tathā-śabdaḥ paśyatīti-kriyā-karṣaṇārthaḥ, sa paśyati sa paramārtha-darśīti pūrvavat | sa-vikārasya kṣetrasya tat-tad-vicitra-karma-kartṛtvena prati-dehaṃ bhede 'pi vaiṣamye 'pi na nirviśeṣasyākartur ākāśasyeva na bhede pramāṇaṃ kiṃcid ātmana ity upapāditaṃ prāk
 

Viśvanātha


prakṛtyaiva dehendriyādyākāreṇa pariṇatayā sarvaśaḥ sarvāṇy ātmānaṃ jīvaṃ dehābhimānenaiva ātmanaḥ kartṛtvam, na tu svataḥ | ity evaṃ yaḥ paśyatīty arthaḥ
 

Baladeva


prakṛteḥ sva-vivekaṃ kathaṃ yātīty apekṣāyāṃ tatra prakāram āha – prakṛtyaiveti dvābhyām | yaḥ sarvāṇi karmāṇi prakṛtyaiva cān mad-adhiṣṭhitayeśvara-preritayā kriyamāṇāni paśyati, tathātmānaṃ teṣāṃ karmaṇām akartāraṃ paśyati, sa eva paśyati sva-yāthāṭmya-darśī bhavati | ayam arthaḥ na khalu vijñānānanda-svabhāvo 'haṃ yuddha-yajñādīni duḥkha-mayāni karmāṇi karomi, kintv anādibhogavāsanenāvivekinā mayādhiṣṭhitā mad-bhoga-siddhaye mad-dehādi-dvārā tāni karotīti tad-dhetukatvāt saiva tat-kartṛīti karam-kāriṇyāḥ prakṛtes tad-akartā śuddho jīvo viviktaḥ | śuddhasyāpi kartṛtvaṃ tu paśyatīty anena vyaktam iti
 
 



Michalski


I kto widzi, że wszystkie czyny tworzy rozsnowa. i że Atman nie jest wcale twórcą, ton widzi naprawdę.
 

Olszewski


Jeżeli widzi, że spełnianie czynów jest całkowicie dziełem Natury, i że on sam nie jest ich sprawcą, wtedy widzi prawdziwie.
 

Dynowska


Kto poznał iż wszelkie działanie w istocie jest Przyrody dziełem, a Duch od niego jest wolny i ponad czynem jako Świadek trwa, ten zaprawdę widzi prawdziwie.
 

Sachse


Ten, kto widzi, że wszystkie uczynki
spełniane są przez materialną naturę,
i że atman nie jest [ich] sprawcą,
ten widzi [prawdę].
 

Kudelska


Kto postrzega, że wszelkie czynności są działaniem prakriti,
A nie duch jest ich sprawcą, taki człowiek postrzega prawdziwie.
 

Rucińska


Kto widzi, że wszystkie czyny spełniane są przez Przyrodę
Że Atman nie jest ich sprawcą – ten człowiek naprawdę widzi!
 

Szuwalska


Kto rozpoznał, że czyny są dziełem materii
I że sam nie jest sprawcą niczego, ten widzi.
 
 

Both comments and pings are currently closed.