BhG 13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) sarveṣu bhūteṣu (we wszystkich bytach) samam (takiego samego) tiṣṭhantam (pozostającego) vinaśyatsu (wśród ginących) avinaśyantam (nieginącego) parameśvaram (najwyższego pana) paśyati (widzi),
saḥ (ten) paśyati (widzi).
 

tłumaczenie polskie


Kto widzi najwyższego władcę jednako stojącego we wszystkich bytach,
nieginącego wśród ginących, ten widzi [właściwie]. 
 

analiza gramatyczna

samam sama 2i.1 m. równego, jednakowego;
lub av. podobnie, jednakowo;
sarveṣu sarva sn. 7i.3 m. we wszystkich;
bhūteṣu bhūta (bhū – być) PP 7i.3 m. w istotach, w bytach;
tiṣṭhantam tiṣṭhant (sthā – stać, pozostawać) PPr 2i.1 m. stojącego, pozostającego;
parameśvaram parama-īśvara 2i.1 m. najwyższego władcę (od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, parama – najdoskonalszy, najlepszy; īś – posiadać, władać, īśa / īśvara – pan, władca);
vinaśyatsu vi-naśyant (vi-naś – niszczeć, zanikać, być straconym) PPr 7i.3 m. w ginących, w niszczejących;
avinaśyantam a-vi-naśyant (vi-naś – niszczeć, zanikać, być straconym) PPr 2i.1 m. nieginącego, nieniszczejącego;
yaḥ yat sn. 1i.1 m. kto;
paśyati dṛś (patrzeć) Praes. P 1c.1 widzi;
saḥ tat sn. 1i.1 m. on;
paśyati dṛś (patrzeć) Praes. P 1c.1 widzi;

 

warianty tekstu


samaṃ → samāṃ;

Czwarta pada BhG 13.27 jest taka sama jak czwarta pada BhG 5.5;

 
 



Śāṃkara


na sa bhūyo’bhijāyate [gītā 13.24] iti samyag darśana-phalam avidyādi-saṃsāra-bīja-nivṛtti-dvāreṇa janmābhāva uktaḥ | janma-kāraṇaṃ cāvidyā-nimittakaḥ kṣetra-kṣetrajña-saṃyoga uktaḥ | atas tasyāḥ avidyāyā nivartakaṃ samyag-darśanam uktam api punaḥ śabdāntareṇocyate—
samaṃ nirviśeṣaṃ tiṣṭhantaṃ sthitiṃ kurvantam | kva ? sarveṣu samasteṣu bhūteṣu brahmādi-sthāvarānteṣu prāṇiṣu | kaṃ ? parameśvaraṃ dehendriya-mano-buddhy-avyaktātmano’pekṣya parameśvaraḥ, taṃ sarveṣu bhūteṣu samaṃ tiṣṭhantam | tāni viśinaṣṭi vinaśyatsv iti | taṃ ca parameśvaram avinaśyantam iti, bhūtānāṃ parameśvarasya cātyanta-vailakṣaṇya-pradarśanārtham | kathaṃ ? sarveṣāṃ hi bhāva-vikārāṇāṃ jani-lakṣaṇo bhāva-vikāro mūlam | janmottara-kāla-bhāvino’nye sarve bhāva-vikārā vināśāntāḥ | vināśāt paro na kaścid asti bhāva-vikāraḥ, bhāvābhāvāt | sati hi dharmiṇi dharmā bhavanti | ato’ntya-bhāva-vikārābhāvānuvādena pūrva-bhāvinaḥ sarve bhāva-vikārāḥ pratiṣiddhā bhavanti saha kāryaiḥ | tasmāt sarva-bhūtaiḥ vailakṣaṇyam atyantam eva parameśvarasya siddham, nirviśeṣatvam ekatvaṃ ca | ya evaṃ yathoktaṃ parameśvaraṃ paśyati, sa paśyati |
nanu sarvo’pi lokaḥ paśyati, kiṃ viśeṣaṇeneti | satyaṃ paśyati | kiṃ tu viparītaṃ paśyati | ato viśinaṣṭi—sa eva paśyatīti | yathā timira-dṛṣṭir anekaṃ candraṃ paśyati, tam apekṣya eka-candra-darśī viśiṣyate—sa eva paśyatīti | tathaivehāpy ekam avibhaktaṃ yathoktam ātmānaṃ yaḥ paśyati, sa vibhaktān ekātma-viparīta-darśibhyo viśiṣyate—sa eva paśyatīti | itare paśyanto’pi na paśyanti | viparīta-darśitvāt aneka-candra-darśivad ity arthaḥ
 

Rāmānuja


evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ
 

Śrīdhara


aviveka-kṛtaṃ saṃsārodbhavam uktvā tan-nivṛttaye vivktātma-viṣayaṃ samyag-darśanam āha samam iti | sthāvara-jaṅgamātmakeṣu bhūteṣu nirviśeṣaṃ sad-rūpeṇa samaṃ yathā bhavaty evaṃ tiṣṭhantaṃ paramātmānaṃ yaḥ paśyati ataeva teṣu vinaśyatsv api avinaśyantaṃ yaḥ paśyati sa eva samyak paśyati
 

Madhusūdana


evaṃ saṃsāram avidyātmakam uktvā tan nivartaka-vidyā-kathanāya ya evaṃ vetti puruṣam iti prāg uktaṃ vivṛṇoti samam iti | sarveṣu bhūteṣu bhavana-dharmakeṣu sthāvara-jaṅgamātmakeṣu prāṇiṣu aneka-vidha-janmādi-pariṇāma-śīlatayā guṇa-pradhāna-bhāvāpattyā ca viṣameṣu ataeva cañcaleṣu pratikṣaṇa-pariṇāmino hi bhāvā nāpariṇamya kṣaṇam api sthātum īśate | ata eva paraspara-bādhya-bādhaka-bhāvāpanneṣu evam api vinaśyatsu dṛṣṭa-naṣṭa-svabhāveṣu māyā-gandharva-nagarādi-prāyeṣu samaṃ sarvatraika-rūpaṃ pratideham ekaṃ janmādi-pariṇāma-śūnyatayā ca tiṣṭhantam apariṇamamānaṃ parameśvaraṃ sarva-jaḍa-varga-sattā-sphūrti-pradatvena bādhya-bādhaka-bhāva-śūnyaṃ sarvadopānāskanditam avinaśyantaṃ dṛṣṭa-naṣṭa-prāya-sarva-dvaita-bādhe 'py abādhitam | evaṃ sarva-prakāreṇa jaḍa-prapañca-vilakṣaṇam ātmānaṃ vivekena yaḥ śāstra-cakṣuṣā paśyati sa eva paśyaty ātmānaṃ jāgrad-bodhena svapna-bhramaṃ bādhamāna iva |
ajñas tu svapna-darśīva bhrāntyā viparītaṃ paśyan na paśyaty eva | adarśanātmakatvād bhramasya | na hi rajjuṃ sarpatayā paśyan paśyatīti vyapadiśyate | rajjv-adarśanātmakatvāt sarpa-darśanasya | evam-bhūtāny ānuparakta-śuddhātma-darśanāt tad-darśarnātmikāyā avidyāyā nivṛttis tatas tat-kārya-saṃsāra-nivṛttir ity abhiprāyaḥ | atrātmānam iti viśeṣya-lābho viśeṣaṇa-maryādayā | parameśvaram ity eva vā viśeṣya-padam | viṣamatva-cañcalatva-bādhya-bādhaka-rūpatva-lakṣaṇaṃ jaḍa-gataṃ vaidharmyaṃ samatva-tiṣṭhattva-parameśvaratva-rūpātma-viśeṣaṇa-vaśād arthāt prāptam anyat kaṇṭhoktam iti vivekaḥ
 

Viśvanātha


paramātmānaṃ tv evaṃ jānīyād ity āha samam iti | vinaśyatsv api deheṣu yaḥ paśyati, sa eva jñānīty arthaḥ
 

Baladeva


atha prakṛtau tat-saṃyukteṣu ca jīveṣu sthitam apīśvaraṃ tebhyo viviktaṃ paśyed ity āha samam iti | yas tv atattvavit prasaṅgī sarveṣu sthāvara-jaṅgama-dehavatsu bhūteṣu jīveṣu samam ekarasaṃ yathā syāt tathā tiṣṭhantaṃ parameśvaraṃ vinaśyatsu tat-tad-deha-vimardena vināśaṃ gacchatsu teṣv avinaśyantaṃ tad-vaikṣaṇaṃ paśyati sa eva paśyati tad-yāthātmya-darśī bhavati | tathā ca vaividhya-vināśa-dharmibhyaḥ prakṛti-saṃyogibhyo jīvebhya aikarasyāvināśa-dharmā pareśo vivikta iti
 
 



Michalski


Kto widzi, że najwyższy władca mieszka równocześnie we wszystkich istnieniach i nie ginie, gdy ono giną, ten widzi naprawdę.
 

Olszewski


Ten widzi prawdziwie, kto widzi, że ten pierwiastek wszechwładny jest niezmiennie rozpowszechniony we wszystkich istotach i że nie ginie, kiedy one giną.
 

Dynowska


Kto w każdym tworze widzi najwyższego Pana, Niezmiennego w zmiennym, Nieśmiertelnego w śmiertelnym, ten zaprawdę widzi prawdziwie.
 

Sachse


Ten tylko widzi prawdziwie,
kto we wszystkich stworzeniach
widzi obecność tego samego najwyższego władcy
nieśmiertelnego — w śmiertelnych.
 

Kudelska


Kto postrzega, że Najwyższy Pan jest taki sam w każdym stworzeniu,
I że nie ginie nigdy, gdy stworzenie zanika, taki człowiek postrzega prawdziwie.
 

Rucińska


Kto widzi, że Pan najwyższy we wszystkich mieszka istotach.
Stałe ten sam, nieśmiertelny pośród śmiertelnych – ten widzi!
 

Szuwalska


Kto we wszystkim, co żyje, widzi Najwyższego,
Który nieprzemijalny jest w tym, co przemija,
Ten rzeczywiście widzi to, co jest prawdziwe.
 
 

Both comments and pings are currently closed.