BhG 9.31

kṣipraṃ bhavati dharmātmā śaśvac-chāntiṃ nigacchati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[sa] (on) kṣipram (szybko) dharmātmā (prawym) bhavati (staje się),
[sa] (on) śaśvac-chāntim (wieczny spokój) nigacchati (osiąga).
he kaunteya (Kuntjowicu!),
me (mój) bhaktaḥ (wielbiciel) na praṇaśyati [iti] (nie ginie) [tat] pratijānīhi (to obiecaj).

 

tłumaczenie polskie


Szybko staje się prawy i osiąga wieczny spokój.
Kuntjowicu, zapewnij [innych]: „mój wielbiciel nie ginie”.

 

analiza gramatyczna

kṣipram av. szybko, natychmiast (od: kṣipra – szybki);
bhavati bhū (być) Praes. P 1c.1 staje się;
dharmātmā dharma-ātman 1i.1 m. ; BV : yasyātmā dharme ‘sti saḥ ten, którego jaźń jest w dharmie (od: dhṛ dzierżyć, dharma – dharma; ātman – jaźń);
śaśvac-chāntim śaśvac-chānti 2i.1 f. wieczny spokój (od: śaśvat – wieczny, bezustanny, liczny; śam – wyciszać, kończyć, niszczyć, śānti – spokój, wyciszenie, zadowolenie, zakończenie, śmierć);
nigacchati ni-gam (osiągać) Praes. P 1c.1 osiąga;
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
pratijānīhi prati-jñā (obiecać) Imperat. P 2c.1 obiecaj, zapewnij;
na av. nie;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
bhaktaḥ bhakta (bhaj – dzielić, czcić, kochać) PP 1i.1 m. rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany;
praṇaśyati pranaś (zanikać, być straconym) Praes. P 1c.1 ulega zniszczeniu;

 

warianty tekstu


nigacchati → niyacchati (zatrzymuje);
pratijānīhi → pratijāne ‘haṃ (ja obiecuję);
me bhaktaḥ → mad-bhaktaḥ (mój wielbiciel);
 
 



Śāṃkara


utsṛjyaś ca bāhyāṃ durācāratām antaḥ samyag-vyavasāya-sāmarthyāt—

kṣipraṃ śīghraṃ bhavati dharmātmā dharma-citta eva | śaśvan nityaṃ śāntiṃ copaśamaṃ nigacchati prāpnoti | sṛṇu paramārtham, kaunteya pratijānīhi niścitāṃ pratijñāṃ kuru, na me mama bhakto mayi samarpitāntarātmā mad-bhakto na praṇaśyatīti

 

Rāmānuja


nanu „nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api prajñānenainam āpnuyāt // BhGR_1.” ityādiśruteḥ ācāravyatikrama uttarottarabhajanotpattipravāhaṃ niruṇaddhīty atra āha

matpriyatvakāritānanyaprayojanamadbhajanena vidhūtapāpatayaiva samūlonmūlitarajastamoguṇaḥ kṣipraṃ dharmātmā bhavati kṣipram eva virodhirahitasaparikaramadbhajanaikamanā bhavati / evaṃrūpabhajanam eva hi „dharmasyāsya parantapa” iti upakrame dharmaśabdoditam / śaśvacchāntiṃ nigacchati śaśvatīm apunarāvartinīṃ matprāptivirodhyācāranivṛttiṃ gacchati / kaunteya tvam evāsminn arthe pratijñāṃ kuru madbhaktāv upakrānto virodhyācāramiśro ‚pi na naśyati; api tu madbhaktimāhātmyena sarvaṃ virodhijātaṃ nāśayitvā śāśvatīṃ virodhinivṛttim adhigamya kṣipraṃ paripūrṇabhaktir bhavatīti

 

Śrīdhara


nanu kathaṃ samīcīnādhyavasāya-mātreṇa sādhur mantavyaḥ ? tatrāha kṣipram iti | sudurācāro ‚pi māṃ bhajan śīghraṃ dharma-citto bhavati | tataś ca śaśvac-chāntiṃ cittopaplavoparama-rūpāṃ parameśvara-niṣṭhāṃ nitarāṃ gacchati prāpnoti | kutarka-karkaśa-vādino naitātmanyerann iti śaṅkākulam arjunaṃ protsāhayati he kaunteya paṭahādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me parameśvarasya bhaktaḥ sudurācāro ‚pi na praṇaśyati | api tu kṛtārtha eva bhavatīti | tataś ca te taṃ prauḍhi-vijṛmbha-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran

 

Madhusūdana


asmād eva samyag-vyavasāyāt sa hitvā durācāratāṃ kṣipram iti | cira-kālam adharmātmāpi mad-bhajana-mahimnā kṣipraṃ śīghram eva bhavati dharmātmā dharmānugat-citto durācāratvaṃ jhaṭity eva tyaktvā sad-ācāro bhavatīty arthaḥ | kiṃ ca śaśvan nityaṃ śāntiṃ viṣaya-bhogaspṛhā-nivṛttiṃ nigacchati nitarāṃ prāpnoty atinirvedāt |

kaścit tvad-bhaktaḥ prāg abhyastaṃ durācāratvam atyajan na bhaved api dharmātmā | tathā ca sa naśyed eveti nety āha bhaktānukampāparavaśatayā kupita iva bhagavān | naitad āścaryaṃ manvīthā he kaunteya niścitam evedṛśaṃ mad-bhakter māhātmyam | ato vipratipannānāṃ purastād api tvaṃ pratijānīhi sāvajñaṃ sa-garvaṃ ca pratijñāṃ kuru | na me vāsudevasya bhatko ‚tidurācāro ‚pi prāṇa-saṅkaṭam āpanno ‚pi sudurlabham ayogyaḥ san prārtahaymāno ‚pi atimūḍho ‚śaraṇo ‚pi na praṇaśyati kiṃ tu kṛtārtha eva bhavatīti | dṛṣṭāntāś cājāmila-prahlāda-dhruva-gajendrādayaḥ prasiddhā eva | śāstraṃ ca na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit iti

 

Viśvanātha


nanu tādṛśasyādharmiṇaḥ kathaṃ bhajanaṃ tvaṃ gṛhṇāsi ? kāma-krodhādi-dūṣitāntaḥkaraṇena niveditam anna-pānādikaṃ katham aśnāsīty ata āha kṣipraṃ śīghram eva sa dharmātmā bhavati | atra kṣipraṃ bhāvī sa dharmātmā śaśvac-chāntiṃ gamiṣyatīti aprayujya bhavati gacchatīti vartamāna-prayogāt adharma-karaṇānantaram eva mām anusmṛtya kṛtānutāpaḥ kṣipram eva dharmātmā bhavati | hanta hanta mat-tulyaḥ ko ‚pi bhakta-lokaṃ kalaṅkayann adhamo nāsti | tad vidyām iti śaśvat punaḥ punar api śāntiṃ nirvedaṃ nitarāṃ gacchati | yad vā kiyataḥ samayād anantaraṃ tasya bhāvi dharmātmatvaṃ tadānīm api sūkṣma-rūpeṇa vartata evaṃ tan manasi bhakteḥ preveśāt yathā pīte mahauṣadhi sati tadānīṃ kiya-kāla-paryantaṃ naśyad-avastho jvara-dāho viṣa-dāho vā vartamāno ‚pi na gaṇyata iti dhvaniḥ |

tataś ca tasya bhaktasya durācāratva-gamakāḥ kāma-krodhādyā utkhāta-daṃṣṭroraga-daṃśavad akiñcitkarā eva jñeyā iti anudhvaniḥ | ataeva śaśvat sarvadaiva śāntiṃ kāma-krodhādy-upaśamaṃ nitarāṃ gacchaty atiśayena prāpnotīti durācāratva-daśāyām api sa śuddhāntaḥkaraṇa eva ucyata iti bhāvaḥ |

nanu yadi sa dharmātmā syāt tadā nāsti ko ‚pi vivādaḥ | kintu kaścid durācāra-bhakto maraṇa-paryantam api durācāratvaṃ na jahāti, tasya kā vārtā ity ato bhakta-vatsalo bhagavān sa-prauḍhi sa-kopam ivāha kaunteyeti | mama bhakto na praṇaśyati | tad api prāṇa-nāśe adhaḥpātaṃ na yāti | kutarka-karkaśa-vādino naitan manyerann iti śoka-śaṅkā-vyākulam arjunaṃ protsāhayati he kaunteya paṭahakāhalādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me mama parameśvarasya bhakto durācāro ‚pi na praṇeśyety api tu kṛtārtha eva bhavati | tataś ca te taṃ prauḍhi-vijṛmbhita-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran iti svāmi-caraṇāḥ |

nanu kathaṃ bhagavān svayam apratijñāya pratijñātum arjunam evātidideśa | yathaivāgre mām evaiṣyasi satyaṃ te pratijāne priyo ‚si me iti vakṣyate | tathaivātrāpi kaunteya pratijāne ‚haṃ na me bhaktaḥ praṇaśyati iti kathaṃ noktam ? ucyate – bhagavatā tadānīm eva vicāritaṃ bhakta-vatsalena mayā sva-bhaktāpakarṣa-leśam apy asahiṣṇunā sva-pratijñāṃ khaṇḍayitvāpi svāpa-karṣam aṅgīkṛtyāpi bhakta-pratijñaiva rakṣitā bahutra | yathā tatraiva bhīṣma-yuddhe sva-pratijñām apy apākṛtya bhīṣma-pratijñaiva rakṣiṣyate, bahirmukhā vādino vaitaṇḍikā mat-pratijñāṃ śrutvā hasiṣyanti arjuna-pratijñā tu pāṣāṇa-rekhaiveti te pratiyanti | ato ‚rjunam eva pratijñāṃ kārayāmīti | atra etādṛśa-durācārasyāpi ananya-bhakti-śravaṇād ananya-bhaktābhidhāyaka-vākyeṣu sarvatra na vidyate ‚nyat-strī-putrādyāsakti-vidharma-śoka-moha-kāma-krodhādikaṃ yatreti kupaṇḍita-vyākhyā na grāhyeti

 

Baladeva


iti | sudurācāro ‚pi māṃ bhajan śīghraṃ dharma-citto bhavati | tataś ca śaśvac- chāntiṃ cittopaplavoparama-rūpāṃ parameśvara-niṣṭhāṃ nitarāṃ gacchati prāpnoti | kutarka-karkaśa-vādino naitātmanyerann iti śaṅkākulam arjunaṃ protsāhayati he kaunteya paṭahādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me parameśvarasya bhaktaḥ sudurācāro ‚pi na praṇaśyati | api tu kṛtārtha eva bhavatīti | tataś ca te tvat prauḍhi-vijṛmbha-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran
 
 



Michalski


Prędko się stanie cnotliwym i osiągnie spokój wieczysty. Zapamiętaj to, Kauntejo, kto kocha mnie, nie zginie!

 

Olszewski


Rychło staje się sprawiedliwym i kroczy ku wiecznemu spoczynkowi. Synu Kunti, wyznawaj, iż ten, kto mię czci, nie ginie.

 

Dynowska


Niebawem ku Dharmie powróci, sprawiedliwym się stanie i nieprzemijający zdobędzie pokój; wiedz, o synu Kunti, iż nigdy nie zginie ten, który Mnie miłuje.

 

Sachse


Wkrótce prawda zawładnie jego sercem.
Wkrótce osiągnie wieczną ciszę.
Wiedz, o synu Kunti,
że ten, kto jest mym wyznawcą, nie zginie.

 

Kudelska


Wkrótce cnotliwym się stanie, i trwały spokój osiągnie,
Zapamiętaj to dobrze, synu Kunti, kto wielbi mnie, nigdy nie zginie.

 

Rucińska


Od razu prawy się staje, w ciszę wstępuje wieczystą –
Wiedz o tym, o synu Kunti, że mój wielbiciel nie ginie!

 

Szuwalska


Dzięki czemu już wkrótce stanie się pobożna,
Trwały spokój osiągnie, Ardżuno – Kauntejo.
Kto oddaniem Mnie darzy, ten nigdy nie zginie.
 
 

Both comments and pings are currently closed.