BhG 4.34

tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

[tvam] (ty) praṇipātena (przez kłanianie się) paripraśnena (przez pytania) sevayā (przez służbę) tat (to) viddhi (poznaj),
tattva-darśinaḥ (znający prawdę) jñāninaḥ (mądrzy) te (tobie) jñānam (wiedzę) upadekṣyanti (objaśnią).

 

tłumaczenie polskie

Poznaj to dzięki kłanianiu się, pytaniu i służbie.
Mędrcy znający prawdę objaśnią tobie wiedzę.

 

analiza gramatyczna

tat tat sn. 2i.1 n. to;
viddhi vid (wiedzieć) Imperat. P 2c.1 wiedz, znaj;
praṇipātena pra-ṇi-pāta (pra-ni-pat – padać do stóp) PP 3i.1 m. przez przypadnięcie do stóp, dzięki kłanianiu się;
paripraśnena pari-praśna 3i.1 m. przez pytania (od: pari-prach – pytać);
sevayā sevā 3i.1 f. przez służenie (sev – służyć);
upadekṣyanti upa-diś (wskazywać, tłumaczyć) Fut. P 1c.3 pouczą, wyjaśnią;
te yuṣmat sn. 4i.1 tobie (skrócona forma od: tubhyam);
jñānam jñāna 2i.1 n. wiedzę, mądrość (od: jñā – wiedzieć, rozumieć);
jñāninaḥ jñānin 1i.3 m. mądrzy, wiedzący (od: jñā – wiedzieć, rozumieć);
tattva-darśinaḥ tattva-darśin 1i.3 m. ; TP : tattvaṃ darśina itiwidzący prawdę (od: tat – to, abst. tat-tva – tość, prawda, realność; dṛś – widzieć, darśa – widok, wygląd, darśin – mający widzenie, widzący);

 
 

Śāṃkara


tad etad viśiṣṭāṃ jñānaṃ tarhi kena prāpyata ity ucyate —-

tat viddhi vijānīhi yena vidhinā prāpyate iti | ācāryān abhigamya, praṇipātena prakarṣeṇa nīcaiḥ patanaṃ praṇipāto dīrgha-namaskāras tena | kathaṃ bandhaḥ ? kathaṃ mokṣaḥ ? kā vidyā ? kā cāvidyā ? iti paripraśnena, sevayā guru-śuśrūṣayā evam ādinā | praśrayeṇāvarjitā ācāryā upadekṣyanti kathayiṣyanti te jñānaṃ yathokta-viśeṣaṇaṃ jñāninaḥ | jñānavanto’pi kecid yathāvat tattva-darśana-śīlāḥ, apare na | ato viśinaṣṭi tattva-darśina iti | ye samyag-darśinas tair upadiṣṭaṃ jñānaṃ kārya-kṣamaṃ bhavati | netarad iti bhagavato matam

 

Rāmānuja


tad atmaviṣayaṃ jñānaṃ „avināśi tu tad viddhi” ityārabhya „eṣā te 'bhihitā” ityantena mayopadiṣṭam, „tadyuktakarmaṇi vartamānatvaṃ vipākānuguṇaṃ kāle kāle praṇipātaparipraśnasevādibhir viśadākāraṃ jñānibhyo viddhi / sākṣātkṛtātmasvarūpās tu jñāninaḥ praṇipātādibhyas sevitāḥ jñānabubhutsayā paritaḥ pṛcchatas tavāśayam ālakṣya jñānam upadekṣyanti

 

Śrīdhara


evambhūtātma-jñāne sādhanam āha tad iti | tad taj jñānaṃ viddhi jānīhi prāpnuhīty arthaḥ | jñānināṃ praṇipātena daṇḍavan-namaskāreṇa | tataḥ paripraśnena | kuto 'yaṃ me saṃsāraḥ ? kathaṃ vā nivarteta ? iti paripraśnena | sevayā guru-śuśrūṣayā ca | jñāninaḥ śāstrajñāḥ | tattva-darśino 'parokṣānubhava-sampannāś ca | te tubhyaṃ jñānam upadeśena sampādayiṣyanti

 

Madhusūdana


etādṛśa-jñāna-prāptau ko 'tipratyāsanna upāya ity ucyate tad viddhīti | tat-sarva-karma-phala-bhūtaṃ jñānaṃ viddhi labhasva ācāryānabhigamya teṣāṃ praṇipātena prakarṣeṇa nīcaiḥ patanaṃ praṇipāto dīrgha-namaskāras tena ko 'haṃ kathaṃ baddho 'smi kenopāyena mucyeyam ity ādi paripraśnena bahu-viṣayeṇa praśnena | sevayā sarva-bhāvena tad-anukūla-kāritayā | evaṃ bhakti-śraddhātiśaya-pūrvakeṇāvanati-viśeṣeṇābhimukhāḥ santa upadekṣyanty upadeśena sampādayiṣyanti te tubhyaṃ jñānaṃ paramātma-viṣayaṃ sākṣān mokṣa-phalaṃ jñāninaḥ pada-vākya-nyāyādimāna-nipuṇās tattva-darśinaḥ kṛta-sākṣātkārāḥ | sākṣātkāravadbhir upadiṣṭam eva jñānaṃ phala-paryavasāyi na tu tad-rahitaiḥ pada-vākya-nyāyādimāna-nipuṇair apīti bhagavato matam | tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham iti śruti-saṃvādi | tatrāpi śrotriyam adhīta-vedaṃ brahma-niṣṭhaṃ kṛta-brahma-sākṣātkāram iti vyākhyānāt | bahu-vacanaṃ cedam ācārya-viṣayam ekasminn api gauravātiśayārthaṃ na tu bahutva-vivakṣayā | ekasmād eva tattva-sākṣātkāravata ācāryāt tattva-jñānodaye satyācāryāntara-gamanasya tad-artham ayogād iti draṣṭavyam

 

Viśvanātha


taj-jñāna-prāptaye prakāram āha tad iti | praṇipātena jñānopadeṣṭari gurau daṇḍavan-namaskāreṇa | bhagavan ! kuto 'yaṃ me saṃsāraḥ ? kathaṃ nivartiṣyate ? iti paripraśnena ca | sevayā tat-paricaryayā ca | tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham iti śruteḥ

 

Baladeva


evaṃ jīva-svarūpa-jñānaṃ tat-sādhanaṃ ca sāṅgam upadiśya para-svarūpopāsana-jñānam upadśan sat-prasaṅga-labhyatvaṃ tasyāha tad iti | yad arthaṃ tad ubhayaṃ mayā tavopadiṣṭaṃ avināśi tu tad viddhi [Gītā 2.17] ity ādinā tat parātma-sambandhi-jñānaṃ praṇipātādibhiḥ prasāditebhyo jñānibhyaḥ sadbhyas tvam avagata-sva-svarūpo viddhi prāpnuhi | tatra praṇipāto daṇḍavat-praṇatiḥ | sevā bhṛtyavat teṣāṃ paricaryā | paripraśnaḥ tat-svarūpa-tad-guṇa-tad-vibhūti-viṣayako vividhaḥ praśnaḥ|

nanūdāsīnās te na vakṣyantīti cet tatrāha upeti | te jñānino 'dhigata-svarūpātmānaḥ praṇipātādinā taj-jijñāsutām ālakṣya te tubhyaṃ tādṛśāya tat-sambandhi jñānam upadekṣyanti tattva-darśinas taj-jñāna-pracārakāḥ kāruṇikā iti yāvat |

nanv atra tad iti jīva-jñānaṃ vācyaṃ prakṛtatvād iti cen, na | na tv evāhaṃ jātu nāsaṃ [Gītā 2.12], yukta āsīta mat-paraḥ [Gītā 2.61], ajo 'pi sann avyayātmā [Gītā 4.6] ity ādinā parātmano 'py aprākṛtatvāt | evam āha sūtrakāraḥ – anyārthaś ca parāmarśaḥ [Vs. 1.3.20] iti | anyathā śruti-sūtrārtha-saṃvādino 'grimasya jñāna-mahimno virodhaḥ syād uktam eva suṣṭhu

 
 

Michalski


Wszystko to staraj się poznać przez okazywanie czci, pytania i służbę. Nauczą cię wtedy prawdziwej wiedzy poznawcy, co przeniknęli w głąb prawdy.

 

Olszewski


Wiedz, że wiedzę, otrzymać można, tylko czcząc mędrców, zapytując ich i służąc im; owi mędrcy, którzy prawdę widzą, oświecą cię.

 

Dynowska


Ucz się tego przez badanie głębokie, przez cześć i służenie Mistrzowi, a mędrcy, którzy znają rdzeń rzeczy wszelkiej, przekażą ci mądrość.

 

Sachse


Bądź pewien, że w odpowiedzi
na szacunek, zapytania i służbę
i tobie objawią tę wiedzę
mędrcy dostrzegający prawdę.

 

Kudelska


Więc poznaj tę mądrość przez pokorne poddanie się, ciągłe badanie i służbę nauczycielowi;
Ten mędrzec, który ujrzał prawdę, objaśni ci tę mądrość.

 

Rucińska


Zdobądź ją, do stóp padając, pytając o nią i służąc –
Ukażą ci wiedzę mędrcy widzący istotę rzeczy.

 

Szuwalska


Postaraj się zrozumieć tę wiedzę od mędrców,
Zadając im pytania i służąc z oddaniem,
Gdyż oni widzą prawdę i mogą ją wskazać.

 
 

Both comments and pings are currently closed.