BhG 4.35

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he pāṇḍava (Pandowicu!),
yat (co) jñātvā (poznawszy)
[tvam] (ty) punaḥ evam (w ten sposób ponownie) moham (omroczenia) na yāsyasi (nie osiągniesz),
yena (przez co) aśeṣeṇa (bez reszty) bhūtāni (istoty) ātmani (w jaźni) atho mayi (podobnie we mnie) drakṣyasi (zobaczysz).

 

tłumaczenie polskie

Pandowicu, gdy to poznasz, ponownie nie ulegniesz omroczeniu.
Dzięki temu w pełni istoty w jaźni zobaczysz, a następnie we mnie.

 

analiza gramatyczna

yat yat sn. 2i.1 n. co;
jñātvā jñā (wiedzieć, rozumieć) absol. zrozumiawszy;
na av. nie;
punaḥ av. ponownie, jeszcze raz, z powrotem;
moham moha 2i.1 m. ogłupienie, oszołomienie, zamęt (od: muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym);
evam av. w ten sposób;
yāsyasi (iść, osiągać) Fut. P 2c.1 osiągniesz;
pāṇḍava pāṇḍava 8i.1 m. o synu Pandu (od: pāṇḍu – biały, jasny, blady);
yena yat sn. 3i.1 n. przez co, na skutek czego;
bhūtāni bhūta (bhū – być) PP 2i.3 n. byty, istoty;
aśeṣeṇa av. całkowicie, bez reszty, kompletnie (od: śiṣ – pozostawiać, śeṣa – pozostałość, resztka, koniec; powstały z: 3i.1 );
drakṣyasi dṛś (patrzeć) Fut. P 2c.1 zobaczysz;
ātmani ātman 7i.1 m. w jaźni, w sobie;
atho av. teraz, podobnie, następnie, dlatego;
mayi asmat sn. 7i.1 we mnie;

 

warianty tekstu

aśeṣeṇaaśeṣāṇi (niezliczone);
drakṣyasi → drakṣasi;

 
 

Śāṃkara


tathā ca satīdamapi samarthaṃ vacanaṃ —

yaj jñātvā yaj jñānaṃ tair upadiṣṭam adhigamya prāpya punar bhūyo moham evaṃ yathedānīṃ mohaṃ gato’si punar evaṃ na yāsyasi he pāṇḍāva | kiṃ ca ——yena jñānena bhūtāny aśeṣeṇa brahmādīni stamba-paryantāni drakṣyasi sākṣād ātmani pratyag ātmani mat-saṃsthānīmāni bhūtānīty atho api mayi vāsudeve parameśvare cemānīti | kṣetrajñeśvaraikatvaṃ sarvopaniṣat-prasiddhaṃ drakṣyasīty artha

 

Rāmānuja


ātmayāthātmyaviṣayasya jñānasya sākṣātkārarūpasya lakṣaṇam āha

yaj jñānaṃ jñātvā punar evaṃ devādyātmābhimānarūpaṃ tatkṛtaṃ mamatādyāspadaṃ ca mohaṃ na yāsyasi, yena ca devamanuṣyādyākāreṇānusanhitāni sarvāṇi bhūtāni svātmany eva drakṣyasi, yatas tavānyeṣāṃ ca bhūtānāṃ prakṛtiviyuktānāṃ jñānaikākāratayā sāmyam / prakṛtisaṃsargadoṣavinirmuktam ātmarūpaṃ sarvaṃ samam iti ca vakṣyate, „nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ” iti / atho mayi sarvabhūtāny aśeṣeṇa drakṣyasi, matsvarūpasāmyāt pariśuddhasya sarvasyātmavastunaḥ / „idaṃ jñānam upāśritya mama sādharmyam āgatāḥ” iti hi vakṣyate / tathā, „tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti” ityevamādiṣu nāmarūpavinirmuktasyātmavastunaḥ parasvarūpasāmyam avagamyate / ataḥ prakṛtivinirmuktaṃ sarvam ātmavastu parasparaṃ samaṃ sarveśvareṇa ca samam

 

Śrīdhara


jñāna-phalam āha yaj jñātveti sārdhais tribhiḥ | yaj jñānaṃ jñātvā prāpya punar bandhu-vadhādi-nimittaṃ moham na prāpsyasi | tatra hetuḥ – yena jñānena bhūtāni pitāputrādīni svāvidyā-vijṛmbhitāni svātmany evābhedena drakṣyasi | atho anantaram ātmānaṃ mayi paramātmany abhedena drakṣyasīty arthaḥ

 

Madhusūdana


evam atinirbandhena jñānotpādane kiṃsyāt ata āha yaj jñātveti | yat pūrvoktaṃ jñānam ācāryair upadiṣṭaṃ jñātvā prāpya | odana-pākaṃ pacatītivat tasyaiva dhātoḥ | sāmānya-vivakṣayā prayogaḥ | na punar moham evaṃ bandhu-vadhādi-nimittaṃ bhramaṃ yāsyasi | he parantapa !
kasmād evaṃ yasmād eva jñānena bhūtāni pitṛ-putrādīni aśeṣeṇa brahmādi-stamba-paryantāni svāvidyā-vijṛmbhitāni ātmani tvayi tvaṃ-padārthe ‚tho api mayi bhagavati vāsudeve tat-padārthe paramārthato bheda-rahite ‚dhiṣṭhāna-bhūte drakṣyasy abhedenaiva | adhiṣṭhānātirekeṇa kalpitasyābhāvāt | māṃ bhagavantaṃ vāsudevam ātmatvena sākṣātkṛtya sarvājñāna-nāśe tat-kāryāṇi bhūtāni na sthāsyantīti bhāvaḥ

 

Viśvanātha


jñānasya phalam āha yaj jñātveti sārdhais tribhiḥ | yaj jñānaṃ dehād atiikta evātmeti lakṣaṇaṃ jñātvaivaṃ moham antaḥ-karaṇa-dharmaṃ na prāpsyasi | yena ca moha-vigamena svābhāvika-nitya-siddhātma-jñāna-lābhād aśeṣāṇi bhūtāni manuṣya-tiryag-ādīny ātmani jīvātmany upādhitvena sthitāni pṛthag drakṣyasi | atho mayi parama-kāraṇe ca kāryatvena sthitāni drakṣyasi

 

Baladeva


ukta-jñāna-phalam āha yad iti | yaj-jīva-jñāna-pūrvakaṃ paramātma-sambandhi-jñānaṃ jñātvopalabhya punar evaṃ bandhu-vadhādi-hetukaṃ mohaṃ na yāsyasi | kathaṃ na yāsyāmītiy atrāha yeneti | yena jñānena bhūtāni deva-mānavādi-śarīrāṇi aśeṣeṇa sāmastyena sarvāṇīty arthaḥ | ātmani sva-svarūpe upādhitvena sthitāni tāni pṛthag drakṣyasi | atho mayi sarveśvare sarva-hetau kāryatvena sthitāni tāni drakṣyasīti | etad uktaṃ bhavati – deha-dvaya-viviktā jīvātmānas teṣāṃ hari-vimukhānāṃ hari-māyayaiva deheṣu daihikteṣu ca mamatvāni racitāni | hantṛ-hantavya-bhāvāvabhāsaś ca tayaiva | śuddha-svarūpāṇāṃ na tat-tat-sambaddhaḥ | paramātmā khalu sarveśvaraḥ svāśritānāṃ jīvānāṃ tat-tat-karmānuguṇatayā tat-tad-dehendriyāṇi tat-tad-deha-yātrāṃ lokāntareṣu tat-tat-sukha-bhogāṃś ca sampādayaty upāsitas tu muktim ity eva jñānino na mohāvakāśa iti

 
 

Michalski


Gdy osiągniesz tę wiedze, wówczas nie będzie się już wahał, Pandawo! Przez nią ujrzysz wszystkie stworzenia w sobie i we mnie.

 

Olszewski


Posiadłszy wiedzę, nie będziesz więcej doznawał słabości, synu Pandu; przez nią widzieć będziesz wszystkich żyjących w Duchu, a później we mnie.

 

Dynowska


a gdy ją posiądziesz, nie popadniesz więcej w zwątpienie, ani zamęt pojęć, o Pandawo, albowiem w świetle mądrości wszystkie istoty ujrzysz w Duchu, a więc we Mnie.

 

Sachse


Poznawszy ją, nigdy już nie doznasz zaślepienia
o synu Pandu!
Dzięki niej wszystko, cokolwiek istnieje,
ujrzysz w samym sobie,
a więc — we mnie.

 

Kudelska


Gdy ją poznasz, Pandawo, to więcej już błądzić nie będziesz,
Gdy przez nią wszystkie istoty ujrzysz w sobie, to i we mnie je ujrzysz.

 

Rucińska


Gdy ją zdobędziesz, już nigdy nie dasz się zwieść, synu Pandu,
Dzięki niej wszystkie istoty w sobie i we mnie zobaczysz.

 

Szuwalska


Raz ujrzawszy ją, nigdy nie doznasz złudzenia,
Dostrzegając istotę wszelkiego istnienia,
Czyli Mnie, synu Pandu.

 
 

Both comments and pings are currently closed.