BhG 4.40

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
nāyaṃ loko sti na paro na sukhaṃ saṃśayātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

ajñaḥ (niewiedzący) aśraddadhānaḥ ca (i niepokładający wiary) saṃśayātmā ca (i wątpiący) vinaśyati (ginie).
saṃśayātmanaḥ (wątpiącego) ayam lokaḥ (ten świat) na asti (nie jest),
paraḥ [ca] (i wyższy) [lokaḥ] (świat) na [asti] (nie jest),
sukham [ca](i szczęście) na [asti] (nie jest).

 

tłumaczenie polskie

Niewiedzący, niepokładający wiary, wątpiący ginie.
Do wątpiącego nie należy ten świat, ani następny, ani też szczęście.

 

analiza gramatyczna

ajñaḥ a-jña 1i.1 m. niewiedzący, głupi (od: jñā – wiedzieć, rozumieć);
ca av. i;
aśraddadhānaḥ a-śrad-dadhāna 1i.1 m. nie pokładający wiary (od: śrat- – w złożeniach: wiara; dhā – pokładać [wiarę], PPr dadhāna – pokładający);
ca av. i;
saṃśayātmā saṃśaya-ātman 1i.1 m. ; BV : yasyātmā saṃśaye ‘sti saḥten, którego jaźń waha się, wątpiący (od: sam-śī – chwiać się, saṃśaya – wątpliwości, wahania; ātman – jaźń);
vinaśyati vi-naś (niszczeć, zanikać, być straconym) Praes. P 1c.1 przepada;
na av. nie;
ayaṃ idam sn. 1i.1 m. ten;
lokaḥ loka 1i.1 m. świat;
asti as (być) Praes. P 1c.1 jest;
na av. nie;
paraḥ para 1i.1 m. daleki, odległy, późniejszy, ostateczny, najwyższy, najlepszy;
na av. nie;
sukham sukha 1i.1 n. radość, szczęście, komfort (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
saṃśayātmanaḥ saṃśaya-ātman 6i.1 m. ; BV : yasyātmā saṃśaye ‘sti tasyatego, kogo jaźń waha się, wątpiącego (od: sam-śī – chwiać się, saṃśaya – wątpliwości, wahania; ātman – jaźń);

 
 

Śāṃkara


atra saṃśayo na kartavyaḥ, pāpiṣṭho hi saṃśayaḥ | katham ity ucyate —-

ajñaś cānātmajñaś cāśraddadhānaś ca guru-vākya-śāstreṣv aviśvāsavāṃś ca saṃśayātmā ca saṃśaya-cittaś ca vinaśyati | ajñāśraddadhānau yadyapi vinaśyataḥ, na tathā yathā saṃśayātmā | saṃśayātmā tu pāpiṣṭhaḥ sarveṣām | kathaṃ ? nāyaṃ sādhāraṇo’pi loko’sti | tathā na paro lokaḥ | na sukham, tatrāpi saṃśayotpatteḥ saṃśayātmanaḥ saṃśaya-cittasya | tasmāt saṃśayo na kartavyaḥ

 

Rāmānuja


ajñaḥ evam upadeśalabdhajñānarahitaḥ, upadiṣṭajñānavṛddhyupāye cāśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayātmā saṃśayamanāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātmayāthātmyaviṣaye jñāne saṃśayātmano ‚yam api prākṛto loko nāsti, na ca paraḥ / dharmārthakāmarūpapuruṣārthāś ca na sidhyanti, kuto mokṣa ityarthaḥ; śāstrīyakarmasiddhirūpatvāt sarveṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddheś ca dehātiriktātmaniścayapūrvakatvāt / ataḥ sukhalavabhāgitvam ātmani saṃśayātmano na saṃbhavati

 

Śrīdhara


jñānādhikāriṇam uktvā tad-viparītam anadhikāriṇam āha ajñaś ceti | ajño gurūpadiṣṭārthānabhijñaḥ | kathaṃcij jñāne jāte ‚pi tatrāśraddadhānaś ca | jātāyām api śraddhāyāṃ mamedaṃ siddhen na veti aṃśayākrānta-cittaś ca vinaśyate | svārthād bhraśyati | eteṣu triṣv api saṃśayātmā sarvathā naśyati | yatas tasyāyaṃ loko nāsti dhanārjana-vivāhādy-asiddheḥ | na ca para-loko dharmasyāniṣpatteḥ | na ca sukhaṃ saṃśayenaaiva bhogasyāpy asambhavāt

 

Madhusūdana


atra ca saṃśayo na kartavyaḥ, kasmāt ? ajña iti | ajño ‚nadhīta-śāstratvenātma-jñāna-śūnyaḥ | guru-vedānta-vākyārtha idam evaṃ na bhavaty eveti viparyaya-rūpā nāstikya-buddhir aśraddhā tadvān aśraddadhānaḥ | idam evaṃ bhavati na veti sarvatra saṃśayākrānta-cittaḥ saṃśayātmā vinaśyati svārthād bhraṣṭo bhavati | ajñaś cāśraddadhānaś ca vinaśyatīti saṃśayātmāpekṣayā nyūnatva-kathanārthaṃ cakārābhyāṃ tayoḥ prayogaḥ | kutaḥ ? saṃśayātmā hi sarvataḥ pāpīyān yato nāyaṃ manuṣya-loko ‚sti vittārjanādy-abhāvāt, na paro lokaḥ svarga-mokṣādi-dharma-jñānādy-abhāvāt | na sukhaṃ bhojanādi-kṛtaṃ saṃśayātmanaḥ sarvatra sandehākrānta-cittasya | ajñaś cāśraddadhānaś ca paro loko nāsti manuṣya-loko bhojanādi-sukhaṃ ca vartate | saṃśayātmā tu tritaya-hīnatvena sarvataḥ pāpīyān ity arthaḥ

 

Viśvanātha


jñānādhikāriṇam uktvā tad-viparītādhikāriṇam āha ajñaś ceti | ajñaḥ paśv-ādivan mūḍhaḥ | aśraddadhānaḥ śāstra-jñānavattve ‚pi nānā-vādināṃ paraspara-vipratipattiṃ dṛṣṭvā na kvāpi viśvastaḥ | śraddhāvattve ‚pi saṃśayātmā mamaitat sidhyen na veti sandehākrānt-matiḥ | teṣv api madhye saṃśayātmānaṃ viśeṣato nindati nāyam iti

 

Baladeva


jñānādhikāriṇaṃ tat-phalaṃ cābhidhāya tad-viparītaṃ tat-phalaṃ cāha ajñaś ceti | ajñaḥ paśv-ādivac chāstra-jñāna-hīnaḥ | aśraddadhānaḥ śāstra-jñāne saty api vivādi-pratipattibhir na kvāpi viśvastaḥ, śraddadhānatve ‚pi saṃśayātmā mamaitat siddhyen na veti sandihāna-manā vinaśyati svārthād vicyavate | teṣv api madhye saṃśayātmānaṃ vinindati nāyam iti | ayaṃ prākṛto lokaḥ paro ‚prākṛtaḥ saṃśayātmanaḥ kiṃcid api sukhaṃ nāsti | śāstrīya-karma-janyaṃ hi sukhaṃ, tac ca karma viviktātma-jñāna-pūrvakam | tatra sandihānasya kutas tad ity arthaḥ

 
 

Michalski


Ten zaś, kto nie wie, nie wierzy, lub wątpi, idzie ku zgubie. Ani ten świat, ani tamten, ani szczęście nie są dla człowieka o duszy wątpiącej.

 

Olszewski


Lecz człowiek nieświadomy i bez wiary, oddany zwątpieniom, jest stracony; bo ani ten świat ani inny, ani szczęśliwość nie są udziałem człowieka oddanego zwątpieniom.

 

Dynowska


Lecz ci, co wiedzy nie posiadają, ani wiary, a pełni są wątpień, zgubę sobie gotują. Ani ten, ani następny świat, ani też szczęście, nie jest dla tych, co się wciąż wahają i wątpią.

 

Sachse


Ginie natomiast [człowiek] nieświadomy prawdy,
pozbawiony wiary, a pełen zwątpienia.
Ani ten, ani tamten świat, ani szczęście
nie należy do tego, kto wątpi.

 

Kudelska


Ten, co mądrości nie posiadł, wiary w sobie nie ma, a umysł jego wątpiący, ten przepada;
Dla tego, którego umysł wciąż wątpi, nie ma szczęścia, ani na tym, ani na tamtym świecie.

 

Rucińska


Wiedzy i wiary wyzbyty oraz wątpiący – przepada!
Ten świat ni tamten, ni szczęście nie są dla tego, kto wątpi.

 

Szuwalska


Pozbawieni mądrości i wiary, by słuchać,
Nie mogą być szczęśliwi ani tu, ni w niebie.
Szczęście nie jest dla ludzi, co bez przerwy wątpią.

 
 

Both comments and pings are currently closed.