BhG 3.34

indriyasyendriyasyārthe rāga-dveṣau vyavasthitau
tayor na vaśam āgacchet tau hy asya paripanthinau

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

indriyasya indriyasya (każdego ze zmysłów) arthe (w celu) rāga-dveṣau (namiętność i awersja) vyavasthitau (umieszczone) [staḥ] (są).
[puruṣaḥ] (człowiek) tayoḥ [rāga-dveṣayoḥ] (tych dwóch – namiętności i awersji) vaśaṃ (w moc) na gacchet (niechaj nie idzie).
tau [rāga-dveṣau] hi (zaiste te dwie – namiętność i awersja) asya [puruṣasya] (tego – człowieka) paripanthinau (przeszkodami) [staḥ] (są).

 

tłumaczenie polskie

Namiętność i awersja znajdują się w obiekcie każdego ze zmysłów.
[Człowiek] nie powinien poddawać się ich kontroli.
To one właśnie stoją mu na drodze.

 

analiza gramatyczna

indriyasya indriyasya indriya 6i.1 n. każdego zmysłu (od: ind – posiadać moc; użycie dystrybutywne);
arthe artha 7i.1 m. w celu, w korzyści, w przedmiocie, w obiekcie (od: arth – pragnąć, prosić);
rāga-dveṣau rāga-dveṣa 1i.2 m. ; DV : rāgaś ca dveṣaś cetinamiętność i awersja (od: rañj – być pokolorowanym, podnieconym, zachwyconym, rāga – kolor, namiętności, podniecenie, miłość, piękno; dviṣ – nienawidzić, dveṣa – nienawiść, awersja, wrogość);
vyavasthitau vi-ava-sthita (vi-ava-sthā – rozstawiać, umieszczać) PP 1i.2 m. umieszczone;
tayoḥ tat sn. 6i.2 m. tych dwóch;
na av. nie;
vaśam vaśa 2i.1 m. kontrolę (od: vaś – pragnąć, podporządkowywać, rozkazywać);
āgacchet ā-gam (przychodzić) Pot. P 1c.1 niechaj przyjdzie;
tau tat sn. 1i.2 m. te dwa;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
asya idam sn. 6i.1 n. jego;
paripanthinau pari-panthin 1i.2 m. stojący na drodze, przeszkadzający (pari-path – iść naprzeciw);

 

warianty tekstu

indriyasyendriyasyārtheindriyasyendriyārthe ha (rzeczywiście zmysłu w celu zmysłu);
paripanthinau → paribaṃdhinau (dwa wiążące w koło);

 
 


Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Jeśli wszystkie istoty działają na podobieństwo Przyrody (prakṛti), i nikt nie jest wolny od [swej] natury (prakṛti), to wysiłek człowieka dążący do wypełnienia wskazówek pism jest bezsensowny. Odpowiada:

yadi sarvo jantur ātmanaḥ prakṛti-sadṛśam eva ceṣṭate, na ca prakṛti-śūnyaḥ kaścid asti, tataḥ puruṣa-kārasya viṣayānupapatteḥ śāstrānarthakya-prāptāv idam ucyate —

Namiętność i awersja znajdują się w obiekcie każdego ze zmysłów.
[Człowiek] nie powinien poddawać się ich kontroli.
To one właśnie stoją mu na drodze.

indriyasyendriyasyārthe rāga-dveṣau vyavasthitau |
tayor na vaśam āgacchet tau hy asya paripanthinau ||3.34||

W obiekcie każdego zmysłu – w przedmiotach, począwszy od dźwięku, wszystkich kolejnych zmysłów, z konieczności znajdują się namiętność i awersja – pierwsza do pożądanego [obiektu], druga do niechcianego.

indriyasyendriyasyārthe sarvendriyāṇām arthe śabdādi-viṣaye iṣṭe rāgo ’niṣṭe dveṣa ity evaṃ pratīndriyārthaṃ rāgadveṣāv avaśyaṃ bhāvinau |

Mówi tutaj o przedmiocie wysiłku człowieczego i znaczeniu [pouczeń] pism. Przed wypełnianiem [pouczeń] pism [człowiek] powinien uwolnić się spod wpływu namiętności i awersji.

tatrāyaṃ puruṣakārasya śāstrārthasya ca viṣaya ucyate | śāstrārthe pravṛttaḥ pūrvam eva rāga-dveṣayor vaśaṃ nāgacchet |

To jedynie natura człowieka, poprzedzająca namiętność i awersję, skłania go do swych obowiązków. Wówczas porzuca się swą prawość i przyjmuje prawość innych.

yā hi puruṣasya prakṛtiḥ sā rāga-dveṣa-puraḥsaraiva sva-kārye puruṣaṃ pravartayati | tadā svadharma-parityāgaḥ para-dharmānuṣṭhānaṃ ca bhavati |

Kiedy, z kolei namiętność i awersja, skutkiem ich odwrotności, zostaje powściągnięta, wówczas człowiek zaczyna kierować się [pouczeniami] pism i nie jest już w mocy natury.

yadā punā rāga-dveṣau tat-prati-pakṣeṇa niyamayati tadā śāstra-dṛṣṭir eva puruṣo bhavati, na prakṛti-vaśaḥ |

Dlatego nie powinien poddawać się ich, czyli namiętności i awersji, kontroli. To one właśnie stoją mu, czyli człowiekowi, na drodze – niczym dwaj złodzieje na trakcie, niszczący pomyślność wyprawy. Oto znaczenie.

tasmāt tayo rāga-dveṣayor vaśaṃ nāgacchet | yatas tau hy asya puruṣasya paripanthinau śreyo-mārgasya vighna-kartārau taskarāv iva pathīty arthaḥ ||3.34||

 

Rāmānuja


prakṛtyanuyāyitvaprakāram āha

śrotrādijñānendriyasyārthe śabdādau vāgādikarmendriyasya cārthe vacanādau prācīnavāsanājanitatadanububhūṣārūpo yo rāgo ‚varjanīyo vyavasthitaḥ; tadanubhave pratihate cāvarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñānayogāya yatamānaṃ niyamitasarvendriyaṃ svavaśe kṛtvā prasahya svakāryeṣu saṃyojayataḥ / tataś cāyam ātmasvarūpānubhavavimukho vinaṣṭo bhavati / jñānayogārambheṇa rāgadveṣavaśam āgamya na vinaśyet / tau hi rāgadveṣau asya durjayau śatrū jñānābhyāsaṃ vārayataḥ

 

Śrīdhara


nanv evaṃ prakṛty-adhīneva cet puruṣasya pravṛttis tarhi vidhi-niṣedha-śāstrasya vaiyarthyaṃ prāptam ity āśaṅkyāha indriyasyeti | indriyasyendriyasyeti-vīpsayā sarveṣām indriyāṇāṃ praty ekam ity uktam | arthe sva-sva-viṣaye ‚nukūle rāgaḥ pratikūle dveṣa ity evaṃ rāga-dveṣau vyavasthitāv avaśyaṃ bhāvinau | tataś ca tad-anurūpā pravṛttir iti bhūtānāṃ prakṛtiḥ | tathāpi tayor vaśavartī na bhaved iti śāstreṇa niyamyate | hi yasmād | asya mumukṣos tau parinpanthinau pratipakṣau | ayaṃ bhāvaḥ – viṣaya-smaraṇādinā rāga-dveṣaāv utpādyānavahitaṃ puruṣam anarthe ‚tigambhīre srotasīva prakṛtir balā pravartayati | śāstraṃ tu tataḥ prāg eva viṣayeṣu rāga-dveṣa-pratibandhake parameśvara-bhajanādau taṃ pravartayati | tataś ca gambhīra-srotaḥ-pātāt pūrvam eva nāvam āśrita iva nānarthaṃ prāpnoti | tad evaṃ svābhāvikī paśv-ādi-sadṛśīṃ pravṛttiṃ tyaktvā dharme pravartitavyam ity uktam

 

Madhusūdana


nanu sarvasya prāṇi-vargasya prakṛti-vaśa-vartitve laukika-vaidika-puruṣakāra-viṣayābhāvād vidhi-niṣedhārthakyaṃ prāptaṃ, na ca prakṛti-śūnyaḥ kaścid asti yaṃ prati tad-arthavattvaṃ syād ity ata āha indriyasyendriyasyārthe iti | indriyasyendriyasyeti vīpsayā sarveṣām indriyāṇām arthe viṣaye śabde sparśe rūpe gandhe ca | evaṃ karmendriya-viṣaye ‚pi vacanādāv anukūle śāstra-niṣiddhe ‚pi rāgaḥ pratikūle śāstra-vihite ‚pi dveṣa ity evaṃ pratīndriyārthaṃ rāga-dveṣau vyavasthitāv ānukūlya-prātikūlya-vyavasthayā sthitau na tv aniyamena sarvatra tau bhavataḥ | tatra puruṣakārasya śāstrasya cāyaṃ viṣayo yat tayor vaśaṃ nāgacched iti | kathaṃ yā hi puruṣasya prakṛtiḥ sā balavad aniṣṭānubandhitva-jñānābhāva-sahakṛteṣṭa-sādhanatva-jñāna-nibandhanaṃ rāgaṃ puraskṛtyaiva śāstra-niṣiddhe kalañja-bhakṣaṇādau pravartayati | tathā balavad-aniṣṭānubandhitva-jñānābhāva-sahakṛteṣṭa-sādhanatva-jñāna-nibandhanaṃ rāgaṃ puraskṛtyaiva śāstra-niṣiddhe kalañja-bhakṣaṇādau pravartayati | tatra śāstreṇa pratiṣiddhasya balavad aniṣṭānubandhitve jñāpite sahakārya-bhāvāt kevalaṃ dṛṣṭeṣṭa-sādhanatājñānaṃ madhu-viṣa-saṃpṛktānna-bhojana iva tatra na rāgaṃ janayituṃ śaknoti | evaṃ vihitasya śāstreṇa balavad iṣṭānubandhitve bodhite sahakārya-bhāvāt kevalam aniṣṭa-sādhanatva-jñānaṃ bhojanādāv iva tatra na dveṣaṃ janayituṃ śaknoti | tataś cāpratibaddhaṃ śāstraṃ vihite puruṣaṃ pravartayati niṣiddhāc ca nivartayatīti śāstrīya-viveka-vijñāna-prābalyena svābhāvika-rāga-dveṣayoḥ kāraṇopamardenopamardān na prakṛtir viparīta-mārge puruṣaṃ śāstra-dṛṣṭiṃ pravartayituṃ śaknotīti na śāstrasya puruṣakārasya ca vaiyarthya-porasaṅgaḥ |

tayo rāga-dveṣayor vaśaṃ nāgacchet tad-adhīno na pravarteta nivarteta vā kintu śāstrīya-tad-vipakṣa-jñānena tat-kāraṇa-vighaṭana-dvārā tau nāśayet | hi yasmāt tau rāga-dveṣau svābhāvika-doṣa-prayuktāv asya puruṣasya śreyo ‚rhtinaḥ paripanthinau śatrū śreyo-mārgasya vighna-kartārau dasyū iva pathikasya | idaṃ ca dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurās ta eṣu lokeṣv aspardhanta ity ādi-śrutau svābhāvika-rāga-dveṣa-nimitta-śāstra-viparīta-pravṛttim asuratvena śāstrīya-pravṛttiṃ ca devatvena nirūpya vyākhyātam ativistareṇety uparamyate

 

Viśvanātha


yasmād duḥsvabhāveṣu lokeṣu vidhi-niṣedha-śāstraṃ na prabhavati, tasmād yāvat pāpābhyāsottha-duḥsvabhāvo nābhūt tāvad yatheṣṭam indriyāṇi na cārayed ity āha indriyasendriyasyeti vīpsā pratyekam | sarvendriyāṇām arthe sva-sva-viṣaye para-strī-mātra-gātra-darśana-sparśana-tat-sampradānaka-dravya-dānādau śāstra-niṣiddhe ‚pi rāgas tathā guru-vipra-tīrthātithi-darśana-sparśana-paricaraṇa-tat-sampradānaka-dhana-vitaraṇādau śāstra-vihite ‚pi dveṣa ity etau viśeṣaṇāvasthitau vartete | tayor vaśam adhīnatvaṃ na prāpnuyāt | yad vā, indriyārthe strī-darśanādau rāgas tat-pratighāte kenacit kṛte sati dveṣa ity asya puruṣārtha-sādhakasya kvacit tu mano ‚nukūle ‚rthe surasa-snigdhānnādau rāgo manaḥ pratikūle ‚rthe virasa-rukṣānnādau dveṣas tathā sva-putrādi-darśana-śravaṇādau rāgo vairi-putrādi-darśana-śravaṇādau dveṣaḥ | tayor vaśaṃ na gacched ity vyācakṣate

 

Baladeva


nanu prakṛty-adhīnā cet puṃsāṃ pravṛttis tarhi vidhi-niṣedha-śāstre vyartha iti cet tatrhā indriyasyendriyasyeti | vīpsayā sarveṣām ity uktam | tataś ca jñānendriyāṇāṃ śrotrādīnām arthe viṣaye śabdādau, karmendriyāṇām ca vāg-ādīnām arthe vacanādau rāgaḥ, pratikūle śāstra-vihite ‚pi sat-sambhāṣaṇa-sat-sevana-sat-tīrthāgamanādau dveṣa ity evaṃ rāga-dveṣau vyavasthitau cānukūlya-prātikūlye vyavasthayā sthitau bhavato na tv aniyamenety arthaḥ | yadyapi tad-anuguṇā prāṇināṃ pravṛttis tathāpi śreyo-lipsur janas tayo rāga-dveṣayor vaśaṃ nāgacchet | hi yasmāt tāv asya paripanthinau vighna-kartārau bhavataḥ pānthasyeva dasyū | etad uktaṃ bhavati – anādi-kāla-pravṛttā hi vāsanā niṣṭhānubandhitva-jñānābhāva-sahakṛteneṣṭa-sādhanatva-jñānena niṣiddhe ‚pi para-dāra-sambhāṣaṇādau rāgam utpādya puṃsaḥ pravartayati | tatheṣṭa-sādhanatva-jñānābhāva-sahakṛtenāniṣṭa-sādhanatva-jñānena vihite ‚pi sat-sambhāṣaṇādau dveṣam utpādya tatas tān nivartayati | śāstraṃ kila sat-prasaṅga-śrutam aniṣṭānubhandhitva-bodhanena niṣiddhān mano ‚nukūlād api nivartayati dveṣam utpādya | iṣṭānubandhitva-bodhanena vihite manaḥ-pratikūle ‚pi rāgam utpādya pravartayatīti na vidhi-niṣedha-śāstrayor vaiyarthyam iti

 
 

Michalski


Skłonność lub niechęć ku rzeczom zmysłowym tkwi mocno w każdym ze zmysłów, – nie należy się poddawać ani niechęci, ani skłonności – to są wrogowie.

 

Olszewski


Koniecznem jest, aby przedmioty zmysłowe wzbudzały pożądanie lub wstręt. Tylko niech mędrzec nie ulega ich władzy, albowiem to są jego nieprzyjaciele.

 

Dynowska


Upodobanie w przedmiotach pożądania, jak i ku nim wstręt, to zmysłów naszych przyrodzona cecha; nie należy tym dwojgu niewolniczo ulegać, albowiem wrogiem i przeszkodą nam są.

 

Sachse


W przedmiotach podpadających pod zmysły
czai się pragnienie i nienawiść.
Oby nikt nie poddawał się władzy
żadnego z tych uczuć,
albowiem to one są przeszkodą człowieka
na jego drodze.

 

Kudelska


Upodobanie, jak niechęć do przedmiotów zmysłów, to cechy zmysłom przyrodzone;
Nie należy tym uczuciom ulegać, gdyż na drodze naszej są one przeszkodą.

 

Rucińska


W zmysłach mieszka pragnienie i niechęć do ich przedmiotów.
Niech się nie podda ich władzy – to są dwaj jego wrogowie!

 

Szuwalska


Przywiązanie i niechęć od zmysłów pochodzą.
Nie należy tym stanom poddawać się wrogim.

 

Byrski


W zmysłu każdego przedmiocie tkwi namiętność i nienawiść.
Oby w moc ich nie popadał –są to dlań zawalidrogi.

 
 

Both comments and pings are currently closed.