BhG 3.35

śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt
sva-dharme nidhanaṃ śreyaḥ para-dharmo bhayāvahaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

sv-anuṣṭhitāt (od dobrze wypełnianej) para-dharmāt (dharmy innych) viguṇaḥ (pozbawiona zalet) sva-dharmaḥ (własna dharma) śreyān (lepsza) [asti] (jest).
sva-dharme (we własnej dharmie) nidhanam (śmierć) śreyaḥ (lepsza) [asti] (jest).
para-dharmaḥ (dharma innych) bhayāvahaḥ (niosąca strach) [asti] (jest).

 

tłumaczenie polskie

Lepsza jest pozbawiona zalet własna dharma od dobrze wypełnianej dharmy innych.
Lepsza jest śmierć we własnej dharmie [gdyż] dharma innych niesie strach.

 

analiza gramatyczna

śreyān śreyas 1i.1 m. lepszy, wyższy, doskonały, pomyślny (stopień wyższy od: śrī – śreyas, śreṣṭha);
sva-dharmaḥ sva-dharma 1i.1 m. ; TP : svasya dharma itiwłasna dharma (od: sva – własny, swój; dhṛ – dzierżyć, posiadać);
viguṇaḥ vi-guṇa 1i.1 m. pozbawiona zalet, zła, niewłaściwa (od: vi – prefiks: z dala, oddzielnie, bez; grah – chwytać, guṇa – cecha, zaleta, sznur);
para-dharmāt para-dharma 5i.1 m. ; TP : parasya dharmād itiod dharmy innych (od: para – inny, drugi; dhṛ – dzierżyć, posiadać);
svanuṣṭhitāt su-anu-ṣṭhita (anu-sthā – wykonywać, podążać) PP 5i.1 m. od dobrze wypełnianej;
sva-dharme sva-dharma 7i.1 m. ; TP : svasya dharma itiwe własnej dharmie (od: sva – własny, swój; dhṛ – dzierżyć, posiadać);
nidhanam nidhana 1i.1 n. koniec, śmierć;
śreyaḥ śreyas 1i.1 n. lepsze, wyższe, doskonałe, pomyślne (stopień wyższy od: śrī – śreyas, śreṣṭha);
para-dharmaḥ para-dharma 1i.1 m. ; TP : parasya dharma itidharma innych (od: para – inny, drugi; dhṛ – dzierżyć, posiadać);
bhayāvahaḥ bhaya-āvaha 1i.1 m. ; ya bhayam āvahati saḥ niosący strach (od: bhī – straszyć, bhaya – strach; ā-vah – przynosić, āvaha – przynoszący, tworzący);

 

warianty tekstu

para-dharmo bhayāvahaḥ → para-dharmodayād api (nawet od wyniesienia w dharmie innych);

 
 


Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

[Człowiek] pod wpływem namiętności i awersji może uważać, że wypełniając obowiązki innych, ponieważ należą one do prawa, będzie, choć inaczej, wypełniać nakazy pism. Tak jednak nie jest:

tatra rāga-dveṣa-prayukto manyate śāsrārtham apy anyathā para-dharmo ’pi dharmatvād anuṣṭheya eva iti, tad asat —

Lepszy jest pozbawiony zalet własny obowiązek od dobrze wypełnianego obowiązku innych.
Lepsza jest śmierć we własnym obowiązku, [gdyż] obowiązek innych niesie strach.

śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt |
sva-dharme nidhanaṃ śreyaḥ para-dharmo bhayāvahaḥ ||3.35||

Lepszy, czyli bardziej sławiony, jest własny obowiązek choć pozbawiony zalet – bez przymiotów, ale wypełniany, od dobrze wypełnianego obowiązku innych – posiadającego wszelkie przymioty.

śreyān praśasyataraḥ svo dharmaḥ sva-dharmo viguṇo ’pi vigata-guṇo ’pi anuṣṭhīyamānaḥ para-dharmāt svanuṣṭhitāt sādguṇyena saṃpāditād api |

Lepsze jest zniszczenie, czyli śmierć, osoby wypełniającej własny obowiązek od życia tego, kto wypełnia obowiązek innych. Dlaczego? Ponieważ obowiązek innych niesie strach – dostarcza lęku przed piekłem i innymi [konsekwencjami].

sva-dharme sthitasya nidhanaṃ maraṇam api śreyaḥ para-dharme sthitasya jīvitāt | kasmāt? para-dharmaḥ bhayāvahaḥ narakādi-lakṣaṇaṃ bhayam āvahatīti yataḥ ||3.35||

 

Rāmānuja


ataḥ suśakatayā svadharmabhūtaḥ karmayogo viguṇo ‚py apramādagarbhaḥ prakṛtisaṃsṛṣṭasya duśśakatayā paradharmabhūtāj jñānayogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svenaivopādātuṃ yogyatayā svadharmabhūte karmayoge vartamānasyaikasmin janmany aprāptaphalatayā nidhanam api śreyaḥ, anantarāyahatatayānantarajanmany api avyākulakarmayogārambhasaṃbhavāt / prakṛtisaṃsṛṣṭasya svenaivopādātum aśakyatayā paradharmabhūto jñānayogaḥ pramādagarbhatayā bhayāvahaḥ

 

Śrīdhara


tarhi sva-dharmasya yuddhāder duḥkha-rūpasya yathāvat kartum aśakyatvāt para-dharmasya cāhiṃsādeḥ sukaratvād dharmatvāviśeṣāc ca tatra pravartitum icchantaḥ praty āha śreyān iti | kiṃcid aṅga-hīno ‚pi sva-dharmaḥ śreyān praśasyataraḥ | svanuṣṭhitāt sakalāṅga-sampūrtyā kṛtād api para-dharmāt sakāśāt | tatra hetuḥ – sva-dharme yuddhādau pravartamānasya nidhanaṃ maraṇam api śreṣṭhaṃ svargādi-prāpakatvāt | para-dharmas tu bhayāvaho niṣiddhatvena naraka-prāpakatvāt

 

Madhusūdana


nanu svābhāvika-rāga-dveṣa-prayukta-paśv-ādi-sādhāraṇa-pravṛtti-prahāṇena śāstrīyam eva karma kartavyaṃ cet tarhi yat sukaraṃ bhikṣāśanādi tad eva kriyatāṃ kim ati-duḥkhāvahena yuddhenety ata āha śreyān iti | śreyān praśasyataraḥ sva-dharmo yaṃ varṇāśramaṃ vā prati yo vihitaḥ sa tasya sva-dharmo viguṇo ‚pi sarvāṅgopasaṃhāram antareṇa kṛto ‚pi para-dharmāt svaṃ praty avihitāt svanuṣṭhitāt sarvāṅgopasaṃhāreṇa sampāditād api | na hi vedātirikta-māna-gamyo dharmaḥ, yena para-dharme ‚py anuṣṭheyo dharmatvāt sva-dharmavad ity anumānaṃ tatra mānaṃ syāt | codana-lakṣaṇo ‚rtho dharmaḥ iti nyāyāt | ataḥ sva-dharme kiṃcid aṅga-hīne ‚pi sthitasya nidhanaṃ maraṇam api śreyaḥ praśasyataraṃ para-dharma-sthasya jīvitād api | sva-dharma-sthasya nidhanaṃ hīha-loke kīrtyāvahaṃ para-loke ca svargādi-prāpakam | para-dharmas tu ihākīrti-karatvena paratra naraka-pradatvena ca bhayāvaho yato ‚to rāga-dveṣādi-prayukta-svābhāvika-pravṛttivat para-dharmo ‚pi heya evety arthaḥ |

evaṃ tāvad bhagavan-matāṅgīkāriṇāṃ śreyaḥ-prāptis tad-anaṅgīkāriṇāṃ ca śreyo-mārga-bhraṣṭatvam uktam | śreyo-mārga-bhraṃśena phalābhisandhi-pūrvaka-kāmya-karmācaraṇe ca kevala-pāpa-mātrācaraṇe ca bahūni kāraṇāni kathitāni ye tv etad abhyasūyanta ity ādinā | tatrāyaṃ saṅgraha-ślokaḥ –

śraddhā-hānis tathāsūyā duṣṭa-cittatvam ūḍhate |
prakṛter vaśa-vartitvaṃ rāga-dveṣau ca puṣkalau |
para-dharma-rucitvaṃ cety uktā durmārga-vāhakāḥ |

 

Viśvanātha


tataś ca yuddha-rūpasya yathāvad rāga-dveṣādi-rāhityena kartum aśakyatvāt para-dharmasya cāhiṃsādeḥ sukaratvād dharmatvāviśeṣāc ca tatra pravartitum icchantaṃ praty āha śreyān iti | viguṇaḥ kiṃcid doṣa-viśiṣṭo ‚pi samyag anuṣṭhātum aśakyo ‚pi para-dharmāt svanuṣṭhitāt sādhv evānuṣṭhātuṃ śakyād api sarva-guṇa-pūrṇād api sakāśāt śreyān | tatra hetuḥ – svadharma ity ādi |

vidharmaḥ para-dharmaś ca
ābhāsa upamā chalaḥ |
adharma-śākhāḥ pañcemā
dharma-jño ‚dharmavat tyajet || [BhP 7.15.12] iti saptamokteḥ

 

Baladeva


nanu sva-prakṛti-nirmitāṃ rāga-dveṣa-mayīṃ paśv-ādi-sādhāraṇīṃ pravṛttiṃ vihāya śāstrokteṣu dharmeṣu vartitavyam ity uktam | dharma-hṛd-viśuddhau tādṛśa-pravṛttir nivartena, dharmāś ca yuddhādivad ahiṃsādayo ‚pi śāstreṇoktāḥ | tasmād rāga-dveṣa-rāhityena kartum aśakyād yuddhāder ahiṃsā-śiloñcha-vṛtti-lakṣaṇo dharma uttama iti cet tatrāha śreyān iti |

yasya varṇasyāśramasya ca yo dharmo vedena vihitaḥ, sa ca viguṇaḥ kiṃcid aṅga-vikalo ‚pi svanuṣṭhitā sarvāṅgopasaṃhāreṇācaritād api para-dharmāt śreyān | yathā brāhmaṇasyāhiṃsādiḥ sva-dharmaḥ kṣatriyasya ca yuddhādiḥ | na hi dharmo vedātiriktena pramāṇena gamyate | cakṣur bhinnendriyeṇeva rūpam | yathāha jaiminiḥ – codanā-lakṣaṇo dharmaḥ iti | tatra hetuḥ – svadharme nidhanaṃ maraṇaṃ śreyaḥ pratyavāyābhāvāt para-janmani dharmācaraṇa-sambhavāc ceṣṭa-sādhakam ity arthaḥ | para-dharmas tu bhayāvaho ‚niṣṭa-janakaḥ | taṃ praty avihitatvena pratyavāya-sambhavāt | na ca paraśurāme viśvāmitre cavyabhicāraḥ | tayos tat-tat-kulotpannāv api tat tac-coru-mahimnā tat-karmodayāt | tathāpi vigānaṃ kaṣṭaṃ ca tayoḥ smaryate | ataeva droṇādeḥ kṣātra-dharmo ‚sakṛd vigītaḥ |

nanu daivarātyādeḥ kṣatriyasya pārivrājyaṃ śrūyate tataḥ katham ahiṃsādeḥ para-dharmatvam iti cet satyaṃ, pūrva-pūrvāśrama-dharmaiḥ kṣīṇa-vāsanayā pārivrājyādhikāre sati taṃ praty ahiṃsādeḥ sva-dharmatvena vihitatvāt | ataeva sva-dharme sthitasyeti yojyate

 
 

Michalski


Lepiej jest własny obowiązek spełnić niedokładnie, niż bez zarzutu obowiązek innego człowieka. Lepsza śmierć przy swoim obowiązku. Cudze obowiązki przynoszą niebezpieczeństwo.

 

Olszewski


Lepiej jest żyć wedle swego prawa acz niedoskonałego, niż wedle prawa innych nawet lepszego; lepiej jest umrzeć, idąc za własnem prawem: prawo cudze jest niebezpieczne.

 

Dynowska


Lepszą Dharma własna, choćby najskromniejsza, niźli Dharma cudza najlepiej spełniana; gdy własną pełnimy Dharmę nawet śmierć jest dobra; Dharma cudza niebezpieczeństw jest pełna.

 

Sachse


Lepszy jest własny obowiązek
[spełniany] nawet bez powodzenia
od dobrze spełnionego cudzego obowiązku.
Lepsza jest nawet śmierć
podczas spełniania swego obowiązku.
Cudzy obowiązek niesie strach.

 

Kudelska


Lepsza własna powinność, choć niedoskonała, od cudzej powinności, choć wspaniałą się zdaje;
Na własnej drodze nawet śmierć jest dobrem, a cudza droga pełna jest niebezpieczeństw.

 

Rucińska


Lepiej źle spełniać swą własną powinność niż dobrze cudzą,
Lepiej jest umrzeć w swej dharmie – cudza powinność strach niesie!

 

Szuwalska


Lepiej niedoskonale spełniać swą powinność,
Niż bez zarzutu cudzą wykonywać pracę.
Pomyślniej jest umierać przy swych obowiązkach,
Gdyż obowiązki innych są przyczyną strachu.«

 

Byrski


A bez zalet własna zacność lepsza niźli czyjaś zacność,
Chociaż dobrze wypełniana. Śmierć w zacności lepsza własnej.
Zacność czyjaś bojaźń niesie.

 
 

Both comments and pings are currently closed.